Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी. श.६ उ.६ सू.२ मारणान्तिकसमुद्घातस्वरूपनिरूपणम् २३ संग्राह्याः । गौतमः पृच्छति-'जीवेणं भंते ! मारणंतियसमुग्याएणं समोहए' हे भदन्त ! यो जीवः खलु मारणान्तिकसमुद्घातेन समवहतः, 'जे भविए असंखेज्जेसु पुढविकाइयत्ताए उववज्जित्तए' असंख्येयेषु पृथिवीकायिकावासशतसहस्रेषु असंख्यलक्षपृथिवीकायिकावासेषु अन्यतरस्मिन् एकस्मिन् वा पृथिवी कायिकावासे पृथिवीकायिकतया उपपत्तुं जन्म ग्रहीतुं भव्यो योग्यः 'सेणं भंते ! पूर्वगृहीतमें आजाता है और पुनःमारणान्तिक समुद्धात करता है फिर वह वहां जाता है और जाते ही आहारपुद्गलों को ग्रहण करने लग जाता है उन्हें परिणमाने लगता है और फिर उनसे स्तनितकुमारके योग्य अपने शरीरकी निष्पत्ति करलेता है इस तरह से यहां ये दो प्रकार कहे गये हैं। यहां यावत् शब्दसे 'नागकुमार, विद्युत्कुमार, सुवर्णकुमार, अग्निकुमार, वायुकुमार, उदधिकुमार, द्वीपकुमार, और दिक्कुमार' इन सब भवनतियोंका ग्रहण हुआ है ।
अब गौतमस्वामी प्रभुसे ऐसा पूछते हैं कि जीवे णं भंते ! मारणंतिय समुग्घाएणं समोहए' हे भदन्त ! जो जीव मारणान्तिक समुद्धातसे समवहत युक्त होकर 'असंखेज्जेसु पुढविकाइयावाससयसहस्सेसु अण्णयरंसि वा पुढविकाइयावासंसि पुढविकाइयत्ताए उववज्जित्तए' असंख्यात लाख प्रमाण पृथिवीकायिकावासोंमें से किसी एक पृथिवीकायिकावासमें उत्पन्न होनेके 'भविए' योग्य है 'से ण भंते' કુમારની પર્યાયે ઉત્પન્ન થઈ જાય છે. ત્યાં પહોંચતાની સાથે જે તે આહારોગ્ય પુદ્ગલેને ગ્રહણ કરવા માંડે છે, તેમનું પરિણમન કરવા માંડે છે અને પરિણમિત પુદ્ગલે વડે સ્વનિતકુમારને ચોગ્ય શરીરનું નિર્માણ કરી લે છે. આ રીતે અહીં બે ५४२ ४ा छ. ही 'जाव थणियकुमारा' मा १५राया 'जाव (यावर) ५४थी 'नागभा२, विधुशुमार, सुवा भार, मभिभा२, वायुभा२, अधिभार, દ્વિીપકુમાર અને દિકુમાર’ આ ભવનપતિ દેવેને ગ્રહણ કરવામાં આવ્યા છે.
हवे गौतम स्वामी महावीर प्रभुने मेवो प्रश्न पूछे छे - 'जीवेणं भंते ! मारणंतियसमुग्याए णं समोहए' महन्त! २ ० भारान्ति समुद्धातथा युत थ ने 'असंखेज्जेसु पुढवकाइयावाससयसहस्सेसु अण्णयरंसी वा पुढविकाइयावासंसि पुढविकाइयत्ताए उववज्जित्तए' मसभ्यात am पृथ्वीयाना આવાસમાંના કેઈ પણ એક પૃથ્વીકાયાવાસમાં પૃથ્વીકાયની પર્યાયે ઉત્પન્ન થવાને 'भविए' याय य, तो 'से गं भंते! HE-! वो पृथ्वी४५ ३२ जत्पन्न
શ્રી ભગવતી સૂત્ર : ૫