Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
h
विशेषा० धर्मा न पटेरनिति भावः, तथाहि-न कर्ताऽऽत्मा, सर्वगतत्वात् , आकाशवत् । आदिशब्दादर्भाक्ता, असंसारी, अशः, न सुखी, न दुःखी आत्मा तत एव हेतोः, तद्वदेवं, इत्यायपि द्रष्टव्यम् ।। आह पर।- मन्वात्मनो निष्क्रियत्वात् कर्तृत्वायभावः सांख्यानां न बाधायै कल्पते तथा च तैरुक्तम्-"अकर्ता निर्गुणो भोक्ताऽऽस्मा" इत्यादि । एतदप्ययुक्तम् , तस्य निष्क्रियत्वे प्रत्यक्षादिममाणोपलपभोक्तृत्वादिक्रियाविरोधमसनात् । प्रकृतेरेष भोगादिकरणक्रिया, म पुरुषस्य, आदर्शमतिबिम्बोदयन्यायेनैव तत्र क्रियाणामिष्टत्वादिति वेद । एतदप्यसङ्गतम् , मकरचेतनत्वात् "पैतन्य पुरुषस्य स्वरूपम् " इति पत्रमात् । अचेतनस्य ष भोगादिमियाऽयोगात् , अन्यथा घटादीनामपि तस्मसङ्गादिति । म केवलं कर्तृत्वायभावतः सर्वगसस्वमात्मनो म पुक्तम्, किन्तु सर्या-सर्वग्रहणमसातोऽपि च तदसातम् । इदमुक्त भवति- आत्मनः समात्रिभुवनगतत्वे, माधकारित्वेनाऽभ्युपगतस्य तदव्यतिरिक्तस्य भाषमनसोऽपि सर्वगतत्वात सर्वार्थमाः सर्वग्रहणमसन तथा च सर्वस्य सर्वजस्वमसक्तिः । अयोक्तन्यायेन मातानपि सर्वार्थानभिहितदोपभया न रहातीत्युच्यते। ताहि सर्वार्थाग्रहणमसा- प्राथत्वेनेष्टानप्यर्थान् मा प्रही भाषमना, प्राप्तत्याविशेषात् , अमावस्येनेष्टार्थवादिति भावः। अथ मातस्वापिशिष्टत्वेऽपि काचिदर्थानेतर ग्रहाति, काचिद नेत्युच्यते । तहि व्यक्तमीपरचेष्ठितम् । न त युक्तिविचारे क्वचिदप्युपयुज्यत इति । आदिशब्दात् सर्वगतत्व आत्मनोऽन्यदपि दूषणमभ्यूयम्, तथाहि- यथाऽङ्गुष्ठादौ दहनदाहादिवेदनायां मस्तकादिष्वप्यसायनुभूयते, तथा सर्वत्रापि तत्मसङ्गा, न च भवति, तथाऽनुभवाभावात् , अमनुभूयमानाया अपि भाषाभ्युपगमेऽतिप्रसङ्गात् । किञ्च, सर्वगतत्वे पुरुषस्य नानादेशगतस्त्रक्-चन्दना-जनादिसंस्पर्शेऽनवरतसुखासिकामसङ्गा, वहि-शस्त्र-जलादिसंबन्धे तु निरन्तरदाह-पाटम-क्लेदनादिप्रसङ्गश्च । यत्रैव शरीर तत्रैव सर्वमिदं भवति, नाऽन्यत्रेति चेत् । कुतः, इति वक्तव्यम् । आज्ञामात्रादेवेति चेत् । न, तस्ये-- हाविषयत्वात् । सहकारिभावेन तस्य तदपेक्षणीयमिति चेत् । न, नित्यस्य सहकार्यपेक्षाऽयोगात् । तथाहि- अपेक्ष्यमाणेन सहकारिणा तस्य कश्चित् विशेषः क्रियते, नवा । यदि क्रियते, स किमर्थान्तरभूतः, अनर्थान्तरभूतो वा यद्याद्यः पक्षः, तर्हि तस्य न किञ्चित् कृतं स्यात् । अथापरः, तर्हि तत्करणे तदव्यतिरिक्तस्याऽऽत्मनोऽपि करणप्रसङ्गात् , कृतस्य चाऽनित्यत्वात् तस्यानित्यत्वप्रसङ्गः। • अथ मा भूदेप दोप इति 'न क्रियते' इत्यभ्युपगम्यते। हन्त ! न तर्हि स तस्य सहकारी, विशेपाकरणात् । अथ विशेपमकुर्वन्नपि सहकारीप्यते । तर्हि सकलत्रैलोक्यस्यापि सहकारिताप्राप्तिः, विशेषाकरणस्य तुल्यत्वात् , इति' व्यर्था शरीरमात्रापेक्षा, इत्याद्यत्र बहु वक्तव्यम् , तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गात् । तस्माच्छरीरमात्रवृत्तिरेवाऽऽत्मा, न सर्वगत इति । अतस्तदव्यतिरिक्तस्य भावमनसो न
१ ग. "ति वृथा श'। शरीराद् वहिनिःसरणमुपपद्यत इति स्थितम् ।।" इति गाथार्थ ॥ २१६ ॥
अथ द्रव्यमनो विपयदेशं बजतीति ब्रूयात् , तत्राऽप्याह- देवमणो विण्णाया न होइ गंतुं च किं तओ कुणउ ? । अह करणभावओ तस्स, तेण जीवो वियाणेजा।।२१७॥
काययोगसहायजीवगृहीत-चिन्ताप्रवर्तकमनोवर्गणान्तःपातिद्रव्यसमूहात्मक द्रव्यमनः स्वयं विज्ञात न भवत्येव, अचेतनत्वात्, उपलशकलवत् , इत्यतो गत्वाऽपि मर्यादिविषयदेशं किं तद् वराकं करोतु, तत्र गतादपि तस्मादर्थावगमाभावादिति भावः॥ पराभिमायमाशङ्कते- 'अह करणेत्यादि अथ मन्यसे- यद्यपि द्रव्यमना स्वयं न किश्चिज्जानाति, तथापि करणभावः करणत्वं तस्य द्रव्यमनसः प्रदीपादेरिव वस्तुनि प्रकाशयितव्ये समस्ति। ततो' जीवः कर्ता तेन द्रव्यमनसा करणभूतेन विजानीयादववुध्येत मेर्वादिकं वस्त्विति । अत्र प्रयोगः-बहिनिर्गतेन द्रव्यमनसा प्राप्य विपर्य जानाति जीवः, करणत्वात् , प्रदीप-मणि-चन्द्र-सूर्यादिनभयेव ॥इति गाथार्थः ॥२१७॥
अत्रोत्तरमाह
केरणत्तणओ तणुसंठिएण जाणिज फरिसणेणं व । एत्तो च्चिय हेऊओ न नीइ बाहिं फरिसणं व ॥२१८॥
को न मन्यते, यदुत- अर्थपरिच्छेदे कर्तव्ये आत्मनो द्रव्यमनः करणम् ।। किन्तु करणं द्विधा भवति- शरीरगतमन्तःकरणम् , तद्वहिभूतं वाह्यकरणं च । तत्रेदं द्रव्यमनोऽन्तःकरणमेवाऽऽत्मनः । ततश्च 'करणतणउत्ति' सूत्रस्य मूचामात्रत्वात् , एकदेशेन समुदायस्य गम्यमानत्वाच्चान्तःकरणत्वादित्यर्थः। तनुसंस्थितेन शरीराद् बहिरनिर्गतेन जीवस्तेन जानीयाद् मेर्वादिविषयम् , स्पर्शनेन्द्रियेणेव कमलनालादिस्पर्शम् । प्रयोगः- यदन्तःकरणं तेन शरीरस्थेनैव विषय जीवो गृह्णाति, यथा स्पर्शनेन, अन्तःकरणं च द्रव्यमनः। प्रदीप-मणि-चन्द्र-मूर्यप्रभादिकं तु बाह्यकरणमात्मन इति साधनविकलः परोक्तदृष्टान्तः । आह-ननु शरीरस्थमपि तत् पद्मना
लतन्तुन्यायेन बहिव्यमनः किं न निःसरति ?, इत्याह- 'एत्तो चियेत्यादि' इत एवान्तःकरणत्वलक्षणाद्धेतोवहिने निर्गच्छति द्रव्यमनः, . स्पर्शनवत् । मयोगः- यदन्तःकरणं तच्छरीराद् बहिर्न निर्गच्छति, यथा स्पर्शनम् ॥ इति गाथार्थः ॥ २१८ ॥ तदेवं भावमनसो द्रव्यमनसश्च वहिवारितायभावादमाप्यकार्येव मन इत्युक्तम् । सांप्रतं 'नाणुग्गहो-वघायाभावाओ लोयणं व
ग्यमनो विज्ञातृ म भवनि गत्वा च किं ततः करोतु । अथ करणभावतस्तस्य, तेन जीवो विजानीयात् ॥ २१७ ॥ २ करणत्वतस्तनुसंस्थितेन जानीयात् स्पर्शनेनेव । इत एष हेतो निर्गच्छति बहिः स्पर्शनमिव ॥ २१८॥ ३ गाथा २१४ ।
For Private and Personal Use Only

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339