Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
307
विशेषा० राया लाभः समायः स एव सामायिकम् । इत्यादिका सर्वाऽपि विभाषाभिधीयत इति ॥ १४२१ ॥
अथ वार्तिकखरूपमाह
'वित्तीए वक्खाणं वत्तियमिह सवपज्जवेहिं वा । वित्तीओ वा जायं जम्मि वा जह वत्तए सुत्ते ॥१४२२॥
वृत्तेः सूत्रविवरणस्य व्याख्यानं भाष्यं वार्तिकमुच्यते । यथेदमेव विशेषावश्यकम् । अथवा, उत्कृष्टश्रुतवतो गणधरादेर्भगवतः सर्वपर्यायर्यद् व्याख्याने त वार्तिकम् । वृत्तेर्वा मूत्रविवरणाद् यदायात सूत्रार्थानुकथनरूपं तद वार्तिकम् । यदिवा, यस्मिन् सूत्रे यथा वर्तते सूत्रस्यैवोपरि गुरुपारमयेणायात व्याख्यानं तद् वार्तिकमिति ॥ १४२२॥ ..एवं च सति यस्य संबन्धि व्याख्यान वार्तिकमुस्यते, तदाह
उक्कोसयसुयनाणी निच्छयओ वत्तियं वियाणाइ । जो वा जुगप्पहाणो तओ व जो गिण्हए सव्वं॥१४२३॥
उत्कृष्टभुतज्ञान्येव निश्चयनयमतेन तावद् वार्तिकं कर्तुं विजानाति, मान्यः । यो वा यस्मिन् युगे प्रधानो भद्रबाहुस्थाम्यादिर्भपति । ततो वा युगमधानात् यः स्थूलभद्रस्वाम्यादिः सर्व श्रुतं गृह्णाति स वार्तिकदिति ॥ १४२३॥
अथ भाषक-विभाषक-वार्तिकविद एवान्यथा प्रतिपिपादयिषुराह-ॐणं सममहियं वा भणियं भासंति भासगाइया । अहवा तिण्णवि साहेज कट्ठकम्माइनाएहिं ॥१४२४॥
अनुयोगाचार्येण यद् भणितं व्याख्यातं तस्मादनं योऽन्यस्य भाषते व्याचष्टे सभाषक उच्यते । तयाख्यातस्य समं तु भाषमाणो विभाषकः । प्रमातिशयास्तदधिक भाषमाणो वार्तिकरदिति । अथवा, किमेतेन बहुना, त्रीनप्येतान् भाषकादीननन्तरवक्ष्यमाणकाष्ठकर्मादिभिज्ञानेरुदाहरणैः साधयेत् कथयेदिति । अनन्तरनियुक्तिगाथापस्तावनेयम् ।। इति द्वादशगाथार्थः ॥ १४२४ ॥
तान्येव काठकमायुदाहरणान्याहकडे पोत्थे चित्ते सिरिघरिए पोंड-देसिए चेव । भासग-विभासए वा बत्तीकरणे य आहरणा ॥ १४२५ ॥
पूसंपाण्यानं वार्तिकमिह सर्वपर्यवेवा । वृत्तितो वाऽऽयातं यस्मिन् वा यथा वर्तते सूत्रे २२ ॥३७. बत्ती' फि तिमिग-1
रकृष्टश्रुतज्ञानी निश्चयतो वार्तिक विजानाति । यो वा युगप्रधानस्ततो वा पो गृहाति सर्वम् ।। १३२५॥ ४ क.ग.छ. 'थवा भा'। ५ अनं सममधिकं वा भणितं भाषन्ते भाषकादिकाः । अथवा श्रीनपि कधयेत् कामुकमोविज्ञासः ।।१४२४॥ यदज्ञात-1 .
काठे पुस्ते चित्रे श्रीगृहिक गोण्ड-देशिकयोझैव । भाषक-विभाषायोवो इप्तिकरण चोदाहरणानि ॥४५॥+ कविदिति___ 'काष्ठे' इति काष्ठविपयो दृष्टान्तः। यथा काष्ठे कश्चिद् रूपकार आकारमात्रमेवोन्मीलयति, कश्चित् तु तत्रैव स्थूलावयवं रूपं किञ्चित् निष्पादयति, अपरस्तु सुविभक्तविचित्रोत्कृष्टनिःशेषाङ्गोपाजावयवयुक्त निर्वतयति । एवं काष्ठकल्पं सामायिकादिमूत्रम् । तंत्र भापकः किश्चिदर्थमात्रमेव व्याचष्टे । विभाषकस्तु तस्यैवानेकपकारैरर्थमाख्याति । वार्तिककरस्तु निरवशेषैरपि व्याख्याप्रकारैस्तदर्थ प्रतिपादयति । पुस्तं लप्यम, तदृष्टान्तेऽपि काष्ठवदेव सर्व वाच्यम् । चित्रदृष्टान्ते तु- यथा कोऽपि चित्रकारो वर्तिकाभिः कुड्यादिषु रूपस्याकारमात्र लिखति । कश्चित्तु तत्रैव हरितालादिवर्णकैौरवर्णादिभावान् दर्शयति । कश्चित्तु निरवशेषानपि तद्गतभावान् सत्यापयति । दाष्टान्तिकयोजना तु तथैवेति । श्रीगृहं भाण्डागारम्, तदस्यास्तीति श्रीगृहिको भाण्डागारिकः । तत्र कोऽप्यसो 'अत्र भाजने रत्नानि सन्ति' इत्येतावन्मात्रमेव जानाति, अपरस्तु बजाति-माने अपि वेत्ति, अन्यस्तु सर्वास्तद्गुण-दोषानप्यवबुध्यत एव । एवं प्रथम-द्वितीय-तृतीयश्रीगृहिकतुल्या यथासंख्यं भाषक-विभाषक-बार्तिककरा विज्ञेयाः। पोण्डमविकसितावस्थं कमलम् । तच्च यथेपदिकसिता-ऽविकसित-सर्वविकसितभेदात् त्रिधा भवति, एवं भाषकादिव्याख्यानमपीति । देशनं देशः कथनं सोऽस्यास्तीति देशिका, तत्र यथा कश्चिद् देशिकः पन्थानं पृष्टो दियात्रोपदेशेनैव तं कथयति, कश्चित्तु तयवस्थितग्राम-नगरादिभेदेन, अपरस्तु समस्ततदुत्थमुण-दोषाख्यानद्वारेणापि तमुपदिशति । दार्शन्तिकयोजना तथैव । एवमेतानि भाषकविभापक-व्यक्तीकरविषयाण्युदाहरणानि प्रतिपादितानि । इति नियुक्तिगाथासंक्षेपार्थः ॥ १४२५॥
विस्तरार्थ भाष्यकारः प्राहपेढमो रूवागारं थूलावयवोबदसणं बीओ । तइओ सव्वावयवे निहोसे सव्वहा कुणइ ॥ १४२६ ॥ कहसमाणं सुत्तं तवत्थरूवेगभासणं भासा । थूलत्थाण विभासा सव्वेसिं वत्तियं नेयं ॥ १४२७ ॥
प्रथमगाथायां प्रथम-द्वितीय-तृतीयशब्दवाच्यो रूपकारः, द्वितीयगाथायां तु दान्तिकयोजना । तत्र काष्ठस्थानीय सूत्रम । 'तदत्यरूवेगभासणं ति' तस्य च सूत्रस्थार्थस्तदर्थस्तस्य चानन्तरूपत्वाद् यदेकरूपभाषणं सा भाषा- स भाषकव्यापार इत्यर्थः स्थलार्थानां तु कियतामपि भापणं विभाषा, सर्वेषां तु निरवशेषाणामर्थानां भाषणं वार्तिकं शेयमिति ॥ १४२६॥१४२७॥
प्रथमो रूपाकार स्थूलावयचोपदर्शनं द्वितीयः । तृतीयः सर्वावयवान् निदोषान् सर्वथा करोति | men काहसमानं सूत्रं तदर्थरूपैकभाषणं भाषा । स्थूलार्थानां विभाषा सर्वेषां वार्तिक शेयम् ॥ १५२७ ।।
For Private and Personal Use Only

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339