Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
310
विशेषा ०
कदाचित् सौधर्मदेवलोके समस्तामरसभापुरस्सरमभिहितं
-
I
""पेच्छ अहो ! हरिपमुहा सप्पुरिसा दोसलक्खमज्झे वि । गिव्हंति गुणं चिय, तह न नीयजुज्झेण जुज्झति ॥ १ ॥ एवं असदहंतो कोइ सुरो चिंतए कि तु एवं संभव, जे अगदि परदो चिए कोइ ॥ २ ॥ इय निति हई समागओ तो विउपर एसो मत्यविन्दुर्गमय ॥ ३ ॥ तस्स य मुहे विउव्वर कुंदुज्जलपवरदसणरिंछोलीं । नेमिजिणवन्दणत्थं चलियस्स पहम्मि हरिणो य ॥ ४ ॥ उपसभ गंध उस हरिसेनं स प उप्पनं वच को उस ॥ ५ ॥ विविधं भावंतो पोका वध पहेज सेणेव दद्गुण व गुणवसवं पगह मरुव ॥ ६ ॥ अइमसिणकसिणवत्थंचले व्व वयणे इमस्स पेच्छ अहो । । मुत्तावलि व्व रेहइ निम्मलजोण्हा दसणपती ॥ निति सुरेसचे जे अमरसामिया मणिगं नूग गुणं चिय गरुया पिच्छेति परस्य न दु दोर्स ॥ ८ ॥ अह अन्नदिणे देवो तुरयं अवहरइ वल्लहं हरिणो । सिन्नं च तस्स सयलं विणिज्जियं तेण कुटलग्गं ॥ ९ ॥ तो अप्पणा वि विन्हू तुरगस्स कुढावयम्मि पडिलग्गो । अह देवेण भणियं जिणिउं घेप्पंति रयणाई ॥ १० ॥
१ प्रेक्षस्वाsहो ! हरिप्रमुखाः सत्पुरुषा दोषलक्षमध्येऽपि गृह्णन्ति गुणमेव, तथा न नीचयुद्धेन युध्यन्ते ॥ 1 ॥ एतदधानः कोऽपि सुरचिन्तयति कथं नु एतत् संभवति यदगृहीत्वा परदोषं तिष्ठति कोऽपि १ ॥ २ । इति चिन्तयिह समागतस्ततो विकरोत्येषः । बीभत्सकृष्णवर्णमतिदुर्गन्धं मृतकशुनकम् ॥ ३ ॥
तस्य च मुखे विकरोति कुन्द्रोज्ज्वलप्रवरदशन पक्किम् । नेमिजिनवन्दनार्थ चलितस्य पथे हरेश्व ॥ ४ ॥ तदुपदर्शयति शुनकं भनं गन्धेन तस्य हरिसैन्यम् । सकलमप्युत्पथेन वजति, कृष्णः पुनः स्वरूपम् ॥ ५ विविधं भावयन् पुगलानां व्रजति पथेन तेनैव । दृष्ट्रा च शुनकशवं प्रभणति गुरुवेनैवम् ॥ ६ ॥ अतिसृण कृष्णववाञ्चल इव वदनेऽस्य प्रेक्षस्वाऽहो ! मुक्तावलिरिव राजते निर्मलज्योत्स्ना दशनपङ्किः ॥ ७ ॥ अथ चिन्तितं सुरेण सत्यं यदमरस्वामिना भणितम् । नूनं गुणमेव गुरुकाः प्रेक्षन्ते परस्य न खलु दोषम् ॥ ८ ॥ अथाम्यदिने देवस्तुरगमपहरति बल्लभं हरेः । सैन्यं च तस्य सकलं विनिर्जितं तेन कुटलनम् ॥ ९ ॥
तत आत्मनाऽपि विष्णुस्तुरगस्यानुगमने प्रतिकनः । अथ देवेन भणितं जित्वा गृह्यन्ते रत्नानि ॥ १० ॥
॥
1
तो गेव्ह तुमं पि रहूं जेण समार्थ हव तु
।
।
ती म्हामो चिमणे सब किंतु रहवरे अह ॥ ११ ॥ नेच्छ एवं देवो तुरएहिं गयाइएहिं वि स जुज्झं जा नेच्छइ ता भणिओ हरिणा तो भणसु तुममेव ॥ १२ ॥ देवेण तओ भणियं परंमुहा दो वि होइऊण पुणो जुज्झामो पूयघाहिं, भणइ तो केसवो देवं ॥ १३ ॥ द एवं सो विजिओ अयं तुमए, तुरंग नेहि जुज्झामि पुणो कहमवि न हु एरिसनीयजुझेणं ॥ १४ ॥ संजावरच सोपचक्खो होइन तो देवो भगइ अमोह देवाण दंसणं तु किंपि वरं । १५. ॥ अहम केसो असिवपसमणि तो पच्छ महमेरि दिन्ना य सुरेनागमणचरं साहिब गयो । १५ ॥ छहं छण्हं मासाणं साइबाइज्जए तर्हि भेरी । जो सुणइ तीए सद्दं पुव्वोप्पन्नाओ वाहीओ ॥ १७ ॥
नम्संति तस्स अवरा ताउ तह य न हु होंति जाव छम्मासा | अहं अन्नया कयाई वणिओ आगंतुओ कोह ॥ १८ ॥ दाहज्वरेण भणियं अभिभूयो मेरिक्स भणइ दीणारसबसहर गेट्स मह दे मेरी दिदिनं तेणाविलोभस अमेण चंदग व मेरी
मे ॥ १९ ॥ दिन्नं ॥ २० ॥
I
इस अम्माण विदितेण तेण कंथीच्या इमा मेरी सह अन्नया व असिबे हरिणा ताडाविया एसा ॥ २१ ॥
१ ततो युध्यावद्दे इति भणति केशवः किन्तु रथवरेऽहकम्। तसो गृहाण त्वमपि रथं येन समानं भवति युद्धम् ॥ ११ ॥ मेच्छत्येतद् देवस्तुरमैर्गजादिभिरपि स युद्धम् । यावद् नेच्छति तावद् भणितो हरिणा ततो भण खमेव ॥ १२ ॥ देवेन ततो भणितं पराङ्मुखौ द्वावपि भूत्वा पुनः । युध्यावहे पूतघातैर्भणति ततः केशवो देवम् ॥ १३ ॥ यवं ततो विजितोऽहकं त्वया, तुरङ्गमं नय । युध्ये पुनः कथमपि न खल्वीदृशनीचयुद्धेन ॥ १४ ॥ संजातप्रत्ययः स प्रत्यक्षो भूत्वा ततो देवः । भणत्वमोधं देवानां दर्शनं भण किमपि वरम् ॥ १५ ॥
अथ भणति केशवोऽशिवप्रशमनीं ततः प्रयच्छ महाभरीम् । दत्ता च सुरेणागमनश्यतिकरं कथयित्वाऽथ गतः ॥ १६ ॥ पण पण मासानां सातिवाद्यते तत्र भेरी । यः शृणोति तस्याः शब्दं पूर्वोत्पन्ना व्याधयः ॥ १७ ॥ नश्यन्ति तस्याऽपरास्ते तथा च न तु भवन्ति यावत् पद् मासान् । अथान्यदा कदाचिद् वणिगागन्तुकः कोऽपि ॥ १५ ॥ दाहज्वरेण धनमभिभूतो मेरीरक्षकं भणति । दीनारशतसहस्रं गृहाण मम देहि पलमेकम् ॥ १९ ॥ भेय हिरवा व तेनापि लोभवशगेन । अन्येन चन्दनेन च भेर्याः संधानशकलं दत्तम् ॥ २० ॥ इत्यन्येषामपि दत्ता तेन कन्धीकृतेयं मेरी । अथान्यदा चाशिवे हरिणा साहितया ॥ २१ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339