Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 334
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir www.kobatirth.org विशेषा० इति । यदि संबद्धं, तर्हि चिउहि समएहि लोगो भासाए निरन्तरं तु होइ फुडो' इत्यादिवचनात् त्रिभुवनव्यापित्वात् तद्गत समस्तमपि पदार्थजातं प्रकाशयतु, संबद्धत्वाविशेषादिति ॥ १५२० ॥ अथासंबद्धं प्रकाशयति, तत्राह "निविण्णाणतणओ नासंबई तयं पईवो ब्व । भासयइ असंबद्धं अह तो सव्वं पगासेउ ॥ १५२१ ॥ नासंबद्धं तत् पदार्थान् प्रभासयति । कुतः ? इत्याह- निर्विज्ञानत्वात्- विज्ञानादन्यत्वे सत्यसंबद्धत्वादिति भावः, अयं र -हेतुः। प्रदीपवदिति दृष्टान्तः। विज्ञानमसंबद्धमपि वस्तु प्रकाशयति, न च वचनं विज्ञानरूपम् , अतो नासंबद्धमर्थ प्रकाशयति, प्रदीपवत् । अथासंबद्धमपि तद् वस्तु प्रकाशयति, सहि सर्वमपि प्रकाशयतु, असंबद्धत्वाविशेषात् । तस्माद् वाच्यमत्ययकारणत्वेन सद्धर्मो वचनमिति ॥ १५२१ ॥ आह-ननूक्तम्- वचनमर्थादात्मलाभ लभते, प्रदीपवत् , अतः कथमिदं वक्तुरेवेष्यते ? इत्याह जैइ वि वयणिज वत्ता बज्झ-भंतरनिमित्तसामण्णं । वत्ता तहवि पहाणो निमित्तमभंतरं जं सो ॥१५२२॥ इइ यद्यपि वचनीयं वक्ता च यथासंख्यं वाद्यमभ्यन्तरं च वचनस्य सामान्य निमित्तं कारणम् , तथापि मक्ता प्रधानः । कुतः१.इत्याह- यद् यस्मादन्तरङ्ग प्रत्यासन्न निमित्तमसौ । तस्माद् वचनस्य धकाधीनत्वाद् यदेव वक्तुर्लिङ्गं तदेव सामायिकस्य ऋजुसूत्रनयमतेन लिङ्गमिति स्थितम् ।। १५२२ ॥ 'उभयसरिच्छं च सदस्स' इत्येतद् व्याचिख्यासुराह सैद्दो समाणलिंगं निदेसं भणइ विसरिसमवत्थु । उवउत्तो निददिठ्ठा निदिस्साओ जओऽणण्णो॥१५२३॥ शब्दप्रधानो नयः शब्दो निर्देशं वचनमिच्छति । किंविशिष्टम् । इत्याह- समानलिङ्ग निर्देश्य-निर्देशकयोस्तुल्यमेव लिङ्गमसाविच्छतीत्यर्थः। विसदृशं त्वसमानलिङ्गं निर्देशमघटमानकत्वादवस्तुत्वेनैव मन्यते । कुतः १ इत्याह- उपयुक्तो निर्देश्येऽर्थेऽर्पितान्त: १ गाथा ३५। २ निर्विज्ञानत्वत्तो नासंबई तत् प्रदीप इव । भासयत्यसंबद्धमथ ततः सर्व प्रकाशयतु ॥ १५२१॥ । यद्यपि वचमीयं वक्ता बाझाऽभ्यन्तरनिमित्तसामान्यम् । वका तथापि प्रधान निमित्तमभ्यन्तरं यत् सः ॥ १५२२॥ ४ गाथा १५०५ । ५ शब्द समानकि निर्देश भणति विसरशमवस्तु । उपयुक्तो निर्देशा निर्देश्यान् यतोऽनन्यः ॥ १५२१ ॥ करणो निर्दे। यद् यस्माद् निर्देश्यादनन्योऽभिन्नः । इदमुक्तं भवति- वक्तुस्खिलिङ्गवतोऽपि पुर्मासमभिदधतः पुंनिर्देश एव, स्त्रियं पतिपादयतः स्त्रीनिर्देश एव, नपुंसकं निर्दिशतो नपुंसकनिर्देश एव, वाच्यः उपयुक्तस्य वक्तुर्वाच्यादभिन्नत्वादिति ॥ १५२३ ॥ तथाचाह थीं निदिसइ जइ पुमं थी चेव तओ जओ तदुवउत्तो । थीविन्नाणाणन्नो निदिवसमाणलिंङ्गो त्ति ॥१५२४॥ स्यादेः समानलिङ्गं स्यादिकं निर्दिशतः स्यादिनिर्देश इति तावत् किल प्रतीतमेव । यद्यपि च पुमान् कर्ता खियं कर्मतापना निर्दिशति, यथा- 'वासवदत्ते ! इदमित्थं विधेहि' इति तदपि तकोऽसौ निर्देष्टा पुरुषः ज्येव भवति । कुतः' इत्याह- यतो यस्मात तदुपयुक्तः स्युपयुक्तः स्त्रीविज्ञानाद् वासवदत्ताध्यवसायादनन्योऽभिन्नः सन् निर्दिष्टया स्त्रिया समानलिङ्ग: पुरुषो भवति । ततश्च यदा पुरुषो नपुंसकमभिधत्ते तदापि निर्दिष्टसमानलिङ्गस्वाद नपुंसकमेवासौ। एवं स्त्रियां नपुंसके च निर्देष्टरि निर्दिसमानलिकता योजनीयति ॥ १५२४ ॥ ननु कथं स्त्रीविज्ञानादनन्यः स पुरुषोऽपि स्व्येव भवति, न पुरुषोऽपि स्यात् ? इत्याह- जैइ स पुमं तो नत्थी अह थी न पुमं नवा तदुवउत्तो । जो थीविण्णाणमओ नो थी सो सव्वहा नत्थि॥१५२५॥ " यदि स निर्देष्टा पुमान् , ततो न स्त्री-न खल्वसौ स्त्र्युपयोगवानित्यर्थः। अथासौ स्त्र्युपयोगोपयुक्तत्वात् स्त्रीत्यभ्युपगम्यते, . सहि न पुमान्-न पुंस्त्वेनायमेष्टव्यः, किन्तु स्त्र्युपयोगोपयुक्तत्वात् स्येवासौ मन्तव्य इत्यर्थः । अथ नैवम् , तर्हि नवा न खल्वसौ तद्पयुक्तः स्त्र्युपयुक्तः, तदुपयुक्तस्य सर्वथैव पुंस्त्वविरोधात् । किं बहुना, यः स्त्रीविज्ञानमयः स्त्र्युपयोगोपयुक्तोऽपि न स्त्री, किन्तु पुमान् नपुंसकंवा, स एवंभूतः पदार्थः सर्वथा नास्ति- असन्नेव, खरविषाणवदिति ॥ १५२५॥ अर्थानुपयुक्तः खियं भाषमाणोऽपि पुरुषो भविष्यतीत्याशङ्कयाहभासइ वाणुवउत्तो जइ अन्नाणी तओ न तव्वयणं । निदेसो जेण मयं निच्छियदेसो त्ति निदेसो ॥१५२६॥ खियं निर्दिशति यदि पुमान् स्येव सको यतस्तदुपयुक्तः । स्त्रीविज्ञानानन्यो निर्दिष्टसमानलिश इति ॥ १५ ॥ २ यदिस पुमस्तितो न स्त्री अथ बी न पुमान् मवा तदुपपुक्तः । जीविज्ञानमयो मो खीस सर्वथा मास्ति। १५२५॥ भाषते वानुपयुक्तो यद्यज्ञानी सको न तद्वचनम् । निर्देशो येन मतं निश्चितदेश इति निर्देशः ॥ १५२६ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339