Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 335
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 330 विशेषा० द्रव्याद् द्रव्यस्य वा निर्गमो द्रव्यनिर्गमः । स च सचित्तादिद्रव्य संबन्धित्वात् सचित्तादित्रिविधः । तस्य च त्रिविधस्य सचितादेस्त्रिविधादेव सचितादेद्रव्यात् संभव उत्पादो ज्ञेय इति ।। १५३४ ।। तथाहि- teat सचित्ताओ भूमेरंकुर - पयंग-बप्फाई । किमि गन्भ - सोणियाई मीसाओ थीसरीराओ || १५३५ ॥ किमि घुणघुणचुणाई दारुओ जं व निग्गयं जत्तो । दव्वं विगप्पवसओ जहसम्भावो - वयारेहिं ॥ १५३६॥ सचिताद् भूमिद्रव्यात् सचित्तद्रव्यस्याङ्कुरस्य प्रभवो निर्गमो ज्ञातव्यः, मिश्रस्य तु पतङ्गद्रव्यस्य तस्य हि पक्षादिप्रदेशा चिताः, शेषं तु सचित्तमिति मिश्रता; अचित्तस्य तु बाष्पद्रव्यस्य । तदेवं सुचितात् सचित्तादेस्त्रिविधस्य निर्गम इत्युक्तम् । अथ मिश्रात् स्त्रीशरीरद्रव्यात् सचित्तद्रव्यस्य कृपेर्निर्गमो वेदितव्यः, मिश्रस्य तु गर्भद्रव्यस्य डिम्भरूपस्य, तद्वतकेशादीनामचिसत्वात्, शेषस्य तु सचितत्वाद् मिश्रताः अचित्तस्य तु शोणितद्रव्यस्य । मिश्रात् सचित्तादेर्निर्गम इत्यपि भावितम् । अचिराद्रव्याद् दारुणः काहा सचित्तस्य कृमिद्रव्यस्य निर्गमः, मिश्रस्य तु घुणस्य, पतङ्गवदस्यापि मिश्रत्वात् । अचित्तस्य तु घुणचूर्णस्य, घुणाकृष्टश्लक्ष्णतदवयवनिवहस्येत्यर्थः । अचित्तात् सचित्तादेर्निर्गम इत्यपि गतम् । तथा, 'जं बेत्यादि' यद्वा द्रव्यं यस्माद् दृव्याद् विकल्पवशतो मानसकल्पनासमारोपाद् यथासद्भावेन सद्भूतप्रकारेण, उपचारेण वा निर्गतं, सोऽपि द्रव्याद् निर्गमो द्रव्यनिर्गम उच्यते । तत्र यथासद्भावेन विकल्पवशाद् यथा दुग्धादिद्रव्याद् घृतादिद्रsrस्य निर्गमः । अत्र हि भूमेः संमूर्च्छजचटकन्यायेन दुग्धाद् घृतादिनिर्गमो न दृश्यत इति 'विकल्पवशत:' इत्युच्यते, दुग्धस्य च घृतादिभावेन परिणामिकारणता समीक्ष्यते, इत्येतावता 'यथासद्भावेन' इत्यभिधीयते । उपचारेण तु रूपकादेर्द्रव्याद् भोजनादेर्निर्गम इत्यादि सर्वे यथासंभवमन्यदपि स्वबुद्ध्याऽभ्यूह वक्तव्यमिति ।। १५३५ ।। १५३६ ।। Acharya Shri Kallassagarsuri Gyanmandir क्षेत्रनिर्गममाह- Panta विनिग्गमणं संरूवओ नत्थि तं जमक्किरियं । खेत्ताओ खेत्तम्मि वि हवेज दव्वाइनिग्गमणं ॥ १५३७॥ भाव व १ प्रभवः सचित्ताद् भूमेरङ्कुर- पतङ्ग बाप्पादयः । कृमि-गर्म-शोणितादयी मिश्रात् स्त्रीशरीरात् ॥ १५३५ ॥ कृमि - घुणघुणचूर्णादयो दारुणो यद्वा निर्गतं यतः । द्रव्यं विकल्पवशतो यथासद्भावोपचाराभ्याम् ॥ १५३६ ॥ १ क्षेत्रस्य विनिर्गमनं स्वरूपतो नास्ति तद् यदक्रियम् । क्षेत्रात् क्षेत्रेऽपि भवेद् द्रव्यादिनिर्गमनम् ॥। १५३७ ॥ उवयारओ खेत्तस्स निग्गमो लोगनिक्खुडाणं च । लद्धं विनिग्गयं ति य जह खेत्तं राउलाउ ति ॥ १५३८ ॥ यथा द्रव्यस्यापि कचित् कल्पनया निर्गम उच्यते, न तु स्वरूपतः एवं क्षेत्रस्यापि स्वरूपेण कुतोऽपि निर्गमो नास्ति, तस्याक्रियत्वेन तदयोगात् । क्षेत्रात् पुनर्निर्गमोऽस्ति, यथाऽऽयुः क्षपादिसमय ऊर्ध्वा-धोलोकादिक्षेत्राद् देव नारकद्रव्यादेर्निर्गमः । क्षेत्रेsपि धान्यादेर्निर्गमो द्रष्टव्यः । न तु क्षेत्रस्य स्वरूपेण निर्गमः । किं सर्वथा नास्ति । इत्याह- उपचारतः कल्पनामात्रेण क्षेत्रस्यापि 'निर्गमः समस्त्येव, यथा लोकक्षेत्राद् निष्कुटा निर्गता इति तेषां स्वरूपेणावस्थितानां निर्गमक्रियाभावेऽपि निर्गता इव निर्गता इति निर्गमोपचारः । तथा, लब्धं विनिर्गतं क्षेत्रं राजकुलात्, निर्गतं भरतादिक्षेत्रं दुःषमादिकालाइ दुर्भिक्षा- शिवादेर्वेत्यादीति ॥। १५३७ || १५३८ ।। कालनिर्गमाह Sharara oarat निक्किरिओ तस्स निग्गमो पभवो । तत्तो च्चिय दव्वाओ पभवइ काले व जं जम्मि ॥ १५३९ | उवयारओ व सरओ विणिग्गओ निग्गओ य ततोऽहं । अहवा दुक्कालाओ नरो व बालाइकालाओ || १५४० । कालोऽपि वर्तनारूपो द्रव्यधर्म एव । स च स्वरूपेण निष्क्रियः, द्रव्यद्वारेणैव तत्क्रियाप्रवृत्तेः । तस्य च तत एव स्वाभयभूताद द्रव्याद् निर्गमः प्रभव उत्पत्तिः । यथा हरितादिकं यस्मिन् वर्षादिके काले प्रभवत्युत्पद्यते स कालनिर्गम इति । अथवा, उपचाraise कालनिर्गमो यथा- शरत्समयोऽसौ निर्गत आविर्भूतः, ततो वा शरत्कालाइ दुष्काला वा निर्गतो निस्तीर्णोऽहम्, बालायवस्थातो वा नरो निर्गत इत्याद्युपचारत: कालनिर्गम इति ।। १५३९ ।। १५४० ॥ अथ भावनिर्गममाह धम्मो तत्तो च्चिय तस्स निग्गमो पभवो । दव्वरस व भावाओ विणिग्गमो भावओऽवगमो ॥। १५४१॥ १ उपचारतः क्षेत्रस्य निर्गमो लोकनिष्कुटानां च । लब्धं विनिर्गतमिति च यथा क्षेत्र राजकुलादिति ॥ १५३८ ॥ २ काकोsपि व्यधम निष्क्रियस्तस्य निर्गमः प्रभवः । तत एव इन्यात् प्रभवति काले वा यद् यस्मिन् ॥ १५३९ ॥ उपचारतो वा शरद् विनिर्गता निर्गतश्च ततोऽहम्। अथवा दुष्कालाद् नर व बालादिकालात् ।। १५४० ॥ ३ भावोऽपि द्रव्यधर्मस्तत एव तस्य निर्गमः प्रभवः । द्रव्यस्य वा भावाद विनिर्गमो भावतोऽपगमः || १५४१ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339