Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 325
________________ Shri Mahavir Jain AradhanaKendra... . www.kobetirth.org Acharya Shri Kallassagarsuri Gyanmandir 318 विशेषा० मा भूज्जनमध्ये ममावर्णवादः, गोहत्या वा मा भूत , इत्यस्याचारी प्रयच्छामि । यदि तु न दास्यामि तदा संजातकलभ्योऽस्मभ्यं पुनर्गवादिकं किमपि कोऽपि न दास्यति । अपरच, एतस्याश्वारीपदाने को दोषः । प्रत्युत गुण एव, यतश्चारीपदानपुष्टामेतां पुनरपि वारकेणागतां वयमेव धोक्ष्यामः । यदिवा, अन्येनापि ब्राह्मणेन दुग्धायामेतस्यामस्माकमेवानुग्रह इति ।। १४७४ ॥ अथोपनयमाह'सीसा पडिच्छगाणं भरो त्ति ते विय हु सीसगभरो ति। न करेंति सुत्तहाणी अन्नत्थ वि दुल्लहं तेसि ॥१४७५॥ गुरोविनयकर्मणि कर्तव्ये स्वगच्छदीक्षिताः शिष्यास्तावचिन्तयन्ति । किम् ? इत्याह-प्रतीच्छकानामुपसंपन्नानामागन्तुकशिष्याणामयं गुरोविनयकरणलक्षणो भर आचार:, किमस्माकम् , तेषामेव सांप्रतं वल्लभत्वात् । इति । तेऽपि च प्रतीच्छका एवं संभधारयन्ति- निजशिष्याणामेवाऽयं भरः, किमस्माकमागन्तुकानामद्य समागतानामन्येार्जिगमिषूणाम् ? इति । एवं संपधार्योभयेऽपि गुरोर्न किञ्चिद् विनय-वैयावृत्त्यादिकं कुर्वन्ति । ततश्च गुरुषु सीदत्सु तेषां मूत्रा-ऽर्थहानिः, अन्यत्रापि च गतानां तेषां दुविनीतानां दुर्लभ सूत्रम् , अर्थश्च । उपलक्षणत्वादन्येऽप्यवर्णवादादयो दोषाः स्वयमेवाभ्यूद्याः । अयं च दुर्विनीतशिष्योपनयः कृतः । सुविनीतविनेयोपनय: स्तूक्तविपर्ययेण स्वयमेव कर्तव्य इति ।। १४७५ ॥ भेरीदृष्टान्तमाहकोमुइया तह संगामिया य उब्भूइया य भेरीओ । कण्हस्सासिण्हुतया असिवोवसमी चउत्थी उ ॥ १४७६ ॥ . सक्कपसंसा गुणगाहि केसवो नेमिवंद-सुणुदंता । आसरयणस्स हरणं कुमारभंगे य पुयजुद्धं ॥ १४७७ ॥ नेहि जिओ म्हि त्ति अहं असिवोवसमीए संपयाणं च । छम्मासियघोसणया पसमइ न य जायए अन्नो ॥१४७८ आगंतवाहिक्खोभो महिढिमुल्लेण कंथ-दंडणया । अट्ठमआराहण अन्नभेरी अन्नस्स ठवणं च ॥ १४७९ ॥ शिष्याः प्रतीच्छकानां भर इति तेऽपिच खलु शिष्यकभर इति । न कुर्वन्ति सूत्र-हाम्यावन्यप्रांपि दुर्लभं तेषाम् ॥ १४७५ ॥ २ कौमदिका तथा सांग्रामिकी चौतिकी च भेयः । कृष्णस्याशिश्नुतयाऽशिवोपशमिनी चतुर्थी तु ॥१४७६ ।। आभार:शक्रप्रशंसा गुणग्राही केशवो नेमिवन्दन-श्वानोदन्ती । अश्वरत्वस्य हरणं कुमारभने च पूतयुद्धम् ॥ ११७७ ॥ ऽमिणतया-1 मय जितोऽस्मीत्यहमशिवोपशमिन्याः संप्रदानं च । पाण्मासिकघोषणया प्रशमति न जायतेऽन्यः ॥ १७॥ भागन्तुकल्याधिक्षोभी महद्धिमूल्येन कन्या-दण्डनते । अष्टमाराधनमन्यभेरी अन्यस्य स्थापनं च ।। १५७९॥ आज भावार्थः कथानकादवसेयः । तच्च गोणी चन्दनकथा' इत्यत्र सविस्तरं कथितमेव । इह चेत्थमुपनयोऽपि द्रष्टव्यःयः शिष्योऽशिवोपशमिकां भेरी प्रथपरक्षक इव जिन-गणधरप्रदत्ता श्रुतरूपां भेरी परमतादिथिग्गलकैः कन्थीकरोति स न योग्यः, यस्तु नैवं करोति स द्वितीयभेरीरक्षक इव योग्य इति ॥ १४७६ ॥ १४७७ ।। १४७८ ॥ १४७९ ।। अथाभीरीदृष्टान्तं विवृण्वन्नाह मुकं तया अगहिए दुपरिग्गहियं कयं तया, कलहो । पिट्टण-अइचिरविक्कय गएसु चोरा य ऊणग्घे ॥१४८०॥ इह च कथानकेन भावार्थ उच्यते, तद्यथा- कुतश्चिद् ग्रामाद् गोकुलाद्वाऽऽभीरीसहित आभीरो घृतवारकाणां गन्त्री भृत्वा विक्रयार्थ पत्तने समागतः । विक्रयस्थाने च गळ्या अधस्ताद् भूमावीमीरी स्थिता । आभीरस्तूपरि स्थितस्तस्या घृतवारकं समर्पयति । ततश्चानुपयोगेन समर्पणे, ग्रहणे वा घृतवारके भन्ने आभीरी माह-भग्नाश ! नगरतरुणीनां मुखान्यवलोकयमानेन त्वया घृतवारकोऽयं मयाऽगृहीत एव मुक्तः, ततो भग्नः। आभीरस्त्वाह- रण्डे ! नगरयूनां वदनानि वीक्षमाणया त्वयैव दुष्परिगृहीतोऽयं कृतः, ततो भग्नः, इत्युभयोरपि कलहः समभवत् । पिट्टिता च तेनाभीरी । कलहयतोश्च तयोरन्यदपि घृतं बहु च्छर्दितम् । उद्धरितशेषेण च घृतेनोत्सरेऽर्थोऽप्यूनो लब्धः । इतरेषु सार्थिकेषु घृतं विक्रीय गतेषु तयोरेकाकिनोर्गच्छतोर्घतद्रम्मा गन्त्री बलायर्दाश्च सर्व तस्करैरपहृतमिति ॥ १४८०॥ एवं दृष्टान्तमभिधायोपनयमाह'मा निण्हवइ य दाउं उवजुज्जिय देहि किं विचिंतेसि? । वच्चामेलियदाणे किलस्ससि तं च हं चेव ॥१४८१॥ चिन्तनिकायवस्थायां वितथं प्ररूपयन् , अधीयानो वा गुरुणा शिक्षितः शिष्यो जगाद- त्वयैव ममेत्थं व्याख्यातं, पाठितो या त्वयैवैवंविधम् , अतस्तवैव दोषोऽयम्, किं मां शिक्षयसि । आचार्यः माह-न मयैवमुपदिष्टम् । कुशिष्यो ब्रवीति- इन्त ! साक्षादेव मम पुरस्सरमित्थं सूत्रमर्थ वा दवा सूरे!मा निहोष्ठास्त्वम् । इत्थमुक्त आचार्यः किमप्यन्तायन् पुनरप्युक्तः शिष्याभासेन- 'किंबलीवत पातित इव विचिन्तयसि, भव्यगत्योपयुज्योपयुक्तो भूत्वा देहि सूत्रा-ऽथयौँ, व्यत्यानेडितदाने वितथसूत्रा-ऽर्थ नाराष्टW11८१ना गाथा १४३४।२ मुक्तं त्वयाऽगृहीते दुष्परिगृहीतं कृतं त्वया, ककहः । पिट्टना-ऽतिचिरविक्रयी गतेषु चौरायोनार्यः ॥१५८० ॥ xकल्वा- ३ मानिहोष्ठाच दरवोपयुज्य देहि किं विचिन्तयसि ।। व्यस्यानेदितदाने किश्यावस्वं चार चैव ॥ १८ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339