Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 320
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 313 Acharya Shri Kallassagarsuri Gyanmandir विशेषा० भन्न अन्वगओऽणु संपन्नो सुउवसंपदया । गुरुणो करणिजाई अकुव्वमाणो निरुत्रगारी || १४४८|| अप्पच्छंदमईओ सच्छंदं कुणइ सव्वकजाई । पत्थियओ संपत्थियबिइज्जओ निच्चगमिउ व्व ॥ १४४५ ॥ गंतुमणो जो जंपइ नवरिं समप्पउ इमो सुयक्खंधो। पढिउं सोउं च तओ गच्छं को अत्थए एत्थ ? ॥१४५० । ' तिस्रोऽपि गतार्थाः । नवरं 'निश्चगमिउ न त्ति' यो यः प्रस्थितस्तत्तद्वितीयः प्रस्थित उच्यते । क इव १, नित्यगामीव पथिक इवेत्यर्थः । १४४८ ॥। १४४९ ।। १४५० ।। अथ योग्य शिष्यगुणान् दर्शयन्नाह - त्रिणओणएहिं पंजलियडेहिं छंदमणुयत्तमाणेहिं । आराहिओ गुरुजणो सुयं बहुविहं लहुं देइ || १४५१ ॥ विनयो वन्दनादिलक्षणस्तेनावनता विनयावनता स्तैरित्थंभूतैः सद्भिः, तथा, पृच्छादिषु कृताः प्राञ्जलयो यैस्ते कृतप्राञ्जल यस्तै, तथा, छन्दो गुर्वभिप्रायस्तमिङ्गिताकारादिना विज्ञाय तदध्यवसितश्रद्धान-समर्थन करण-कारणद्वारेणानुवर्तमानैराराधितो गुरुजनः श्रुतं safari बहुविधमनेकप्रकारं लघु शीघ्रं ददाति प्रयच्छति ।। इति निर्मुक्तिगाथार्थः ॥ १४५१ ।। भाष्यम् – * विणओणओऽभिवंदइ पढए पुच्छए पडिच्छई वा णं । पंजलियडोऽभिमुहो कथंजली पुच्छणाईसु ॥१४५२॥ सहइ समत्थेइ य कुणइ करावेइ गुरुजणाभिमयं । छंदमणुयत्तमाणोस गुरुजणाराहणं कुणइ ॥ १४५३ ॥ उक्तार्थे ।। १४५२ ।। १४५३ ।। १ भण्यतेऽनभ्युपगतो ऽनुपसंपन्नः श्रुतोपसंपदा । गुरोः करणीयान्यकुर्वन् निरुपकारी || १४४८ ॥ X अच्छए । आत्मन्दमतिकः स्वच्छन्दं करोति सर्वकार्याणि । प्रस्थितकः संप्रस्थितद्वितीयको नित्यगामीव ॥ - १४४९ ॥ गन्तुमना यो जल्पति नवरं समर्प्यतामयं श्रुतस्कन्धः । पठित्वा श्रुत्वा च ततो गमिष्यामि कोऽर्थ्यतेऽत्र १ ॥ १४५० ॥ २ विनयावनतेः कृतप्राञ्जलिभिश्छन्दमनुवर्तमानैः । आराधितो गुरुजनः श्रुतं बहुविधं लघु ददाति ॥ १४५१ ॥ ३ विनयावनतोऽभिवन्दते पठति पृच्छति प्रतीच्छति वा । कृतप्राञ्जलिरभिमुखः कृताञ्जलिः पृच्छादिषु ॥ १४५२ ॥ अद्धते समर्थयते च करोति कारयति गुरुजनाभिमतम् । छन्दमनुवर्तमानः स गुरुजनाराधनां करोति ॥ १४५३ ॥ अथ प्रकारान्तरेणापि योग्यायोग्य शिष्यानुपदर्शयन्नाह- ४ क.ग. 'इ ठाणं' । 'सेलघण-कुडग- चालणि परिपूणग- हंस-महिस- मेसे य । मसग जलूग-बिराली जाहग-गोभेरी आहेरी ॥१४५४ ॥ 'सेल त्ति' मुद्गशैलः पाषाणविशेषः, घनो मेघः, मुद्गशैलश्च घनश्च तदुदाहरणं प्रथमम् कुटो घटः, चालनी प्रतीता, परिपूणकः सुघरीचिटिकागृहम्, हंस-महिष-मेष- मशक- जलूका - विडाल्यः प्रतीताः, जाहकः सेहुलकः, गोमेरी, आभेरी चेति योग्या योग्य शिष्यविषयाणि चतुर्दशैतान्युदाहरणानि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ १४५४ ॥ उदाहरणं च द्विविधं भवति - चरितं कल्पितं च । तत्रेह प्रथमं कल्पितमुदाहरणम् । एतश्च भाष्यकारो विवृण्वन्नाहउल्लेऊ न सको गज्जइ इय मुग्गसेलओडरन्ने । तं संवट्टयमेहो गंतुं तस्सुपरिं पडइ || १४५५ ॥ रवि त्ति ठिओ मेहो, उल्लोऽम्हि नव त्ति गज्जइ सेलो । सेलसमं गाहिस्सं निव्विज्जइ गाहगो एवं ।। १४५६ ॥ इह कचिदरण्ये पर्वतासन्नप्रदेशे समन्ताद् निविडो मुद्द्रवद् वृत्तत्व- श्लक्ष्णत्वादिधर्मयुक्तः किञ्चिद्भूतले निमनः किञ्चित्तु प्रकाशश्वकचिकायमानो वदरादिप्रमाणलघूपलरूपो मुद्गशैलः किलासीत् । स च गर्जति- साक्षेपं जल्पति । कथम् ?, इत्याह- अहमाद्रक जलेन भेत्तुं केनापि न शक्य इति । तच्च मुद्गशैलस्य संवन्धि गर्ववचः कुतश्चिद् नारदकल्पात् श्रुत्वा संवर्तको नाम महामेधः 'तद्भर्वमयाहमपनयामि' इति संप्रधार्य तं मुशैलं गत्वा संप्राप्य तस्यैवोपरि पतति - निरन्तरं मुशलप्रमाणधाराभिर्वर्षतीत्यर्थः । 'संवर्तकमेघवात्सर्पिण्यां शुभीभवति, काले पूर्वदग्धभूम्याश्वासनार्थं वर्षति' इत्यागमे प्रतिपाद्यते । तस्य च संबन्धि जलमतीव भूम्यादेर्द्रावकं वांसकं च भवति, इति विशेषतस्तस्येह ग्रहणम् । एवं सप्ताहोरात्राणि महावृष्टिं कृत्वा 'टिओ मेघो ति' स्थितो दृष्टेरूपरतोऽसौ मेघः । कया बुद्धया १, इत्याह- 'रविउ ति' द्रावितः खण्डशो नीतो मयाऽसौ मुद्गशैल इत्यभिप्रायेणेत्यर्थः । पानीये चापटते सुतरामुज्जलीभूतोsit चकचिकायमानो मुद्रशैलः पुनरपि गर्जति । कथम् , इत्याह- 'उल्लोऽम्हि नव त्ति' आर्द्राऽस्म्यहं नवा ? इति सम्यग् निरीक्षस्व । भोः पुष्करावर्तक ! किमित्येवमेव स्थितोऽसि, तिलतुपत्रि भागमात्रमपि ममाद्यापि न भिद्यत इति भावः । ततो लज्जितो For Private and Personal Use Only १ शैलघन-कुट चालनी- परिपूणक हंस-महिष-मेषाश्च नशक-जलूका-बिडाल्यो जाहक- गोभेर्यावा भेरी ॥ १४५४ ॥ २ कर्तुं न शक्यो गर्जतीति मुद्रशैलकोऽरण्ये तं संवर्तकमेघो गत्वा तस्योपरि पतति ॥ १४५५ ।। द्रावित इति स्थितो मेघः, आर्दोऽस्मि नवेति गर्जति शैलः । शैलसमं ग्राहयिष्ये निर्विद्यते ग्राहक एवम् ॥ १४५६ ॥ ३ घ. ज. 'लक आसी' ।

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339