Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandir
260 विशेषा० गताथैव ॥ ११५३ ॥ अत्र मेर्यमुत्थाप्य परिहरतिअंधोऽणवबोहो च्चिय बोहफलं पुण सुर्य किमण्णाणं । बोहो वि तओ विफलो तस्स जमघरस व वबोहो ॥११५४॥
आह- नन्वत्र दृष्टान्त-दार्टान्तिकयोर्वैषम्यमेव, यतोऽन्धोऽनवबोध एव । न खलु तस्य बहुभिरपि प्रदीपकोटिभिः प्रज्वलिताभिघंटाघवबोधो जन्यते, स्वयं चक्षुर्विकलत्वात् तस्य । श्रुतज्ञानं तु सज्जचक्षुषः प्रदीपवद् बोधफलमेव, ततः किमिदमज्ञानमभिधीयते - किमिति केवलाधीतश्रुतस्य तदकिश्चित्करमुच्यते ? इति भावः । अत्रोत्तरम्- बोधोऽपि तकोऽसौ श्रुतजनितस्तस्य चरणहीनस्य विफलो यस्पात् , तस्मादनवबोध एवेति भावः, यथाऽन्धस्य 'अवबोहो त्ति' अवबोधः ॥ इति गाथाद्वयार्थः ॥ ११५४ ॥
व्यतिरेकमाह
अप्पं पि सुयमहीयं पगासयं होइ चरणजुत्तस्स । एक्को वि जह पईवो सचक्खुअस्सा पयासेइ ॥११५५।।
अल्पमपि श्रुतमधीतं चरणयुक्तस्य तद्धतुत्वात् प्रकाशकं भवति-प्रकाशक भण्यते, क्रियाहेतुत्वेन सफलत्वाज्ज्ञानत्वेन ध्यपदिश्यत इति तात्पर्यम् । यथैकोऽपि प्रदीपो हेयो-पादेयपरिहारो-पादानादिक्रियाहेतुत्वाच्चक्षुष्मतः प्रकाशयति प्रकाशको भण्यते ॥ इति नियुक्तिगाथार्थः ॥ ११५५ ।।।
भाष्यम्किरियाफलसंभवओ अप्पं पि सुयं पगासयं होइ । एको वि हु चक्खुमओ किरियाफलदो जह पईवो॥११५६॥ पूर्वार्धस्यान्ते 'चरणयुक्तस्य' इति शेषः। शेषमुक्तार्थमेव ॥ ११५६ ॥ वक्ष्यमाणवृत्तं संबन्धयन्नाह--. . ने हि नाणं विफलं चिय किलेसफलयं पिचरणरहियस्स। निष्फलपरिवहणाओ चंदणभारोखरस्सेव॥११५७।।
, अन्धोऽनवबोध एव बोधफलं पुनः श्रुतं किमज्ञानम् । । चोधोऽपि सको विफलस्तस्य यदन्धस्येवाऽवबोधः ॥ १५ ॥ १ घ. छ. 'दयो'। ३ अल्पमपि श्रुतमधीतं प्रकाशकं भवति चरणयुक्तस्य । एकोऽपि यथा प्रदीपः सचक्षुषः प्रकाशयति ॥ ११५५॥
क्रियाफलसंभवतोऽल्पमपि श्रुतं प्रकाशक भवति । एकोऽपि खलु चक्षुष्मतः क्रियाफलदो यथा प्रदीपः ॥ ११५६॥
५न हि.ज्ञानं विफलमेव क्लेशफलकमपि चरणरहितस्य । निष्फलपरिवहणाचन्दनभारः खरस्पेय ॥ ११५७ ॥ मुच्यते ?, इलाह- यतो यस्माद् यद् विफलं तदिह हतं विवक्षितम् , फलं च ज्ञानस्य क्रियैव, ततो विगतफलं ज्ञान क्रियाहीनमेवोच्यते, नान्यत् । अत्र च प्रयोगः-हतं ज्ञानमेव केवलम् , सत्क्रियाहीनत्वात् , महानगरपदीपनकदाहे पलायनक्रियारहितपङ्गुलोचनज्ञानवदिति । एवमुक्ते सति क्रियात एव मोक्षमिच्छन् ज्ञानेऽनादृतस्तच्यागं मा काच्छिष्यः; इत्यतो भण्यते- हताऽज्ञानतः क्रिया। हता मोक्षलक्षणफलरहिताऽज्ञानपरिगृहीता निवादेः क्रिया, सम्यग्दृष्टेरपि ज्ञानोपयोगशून्यस्य क्रिया हतैव, तथाविधफलविकलत्वात. सर्वतः संकटप्रदीप्तनगरे दह्यमानगृहायभिमुखपलायमानान्धगतिक्रियावदिति । तस्मादन्योन्यापेक्षे समुदिते एव ज्ञान-क्रिये मोक्षस्य साधनमेष्टव्ये, न प्रत्येकमिति ॥ ११६०॥११६१॥
एतदेवाह
अइसकडपुरदाहम्मि अंधपरिधावणाइकिरिय व्य । तेणं नोन्नावेक्खा साहणमिह नाण-किरियाओ ॥११६२॥ गतार्थव ॥ ११६२ ।। अत्र परः प्राह
पेत्तेयमभावाओ निव्वाणं समुदियासु वि न जुत्तं। नाण-किरियासु वोत्तुं सिकतासमुदायतेल्लं व ॥११६३॥
आह- ननु भवत्यतिपादितन्यायेन प्रत्येकावस्थायां ज्ञान-क्रिययोर्निर्वाणसाधकसामर्थ्याभावात् समुदिताभ्यामपि ज्ञान-क्रियाभ्यां निर्वाणं वक्तुं न युक्तम् , सिकतासमुदाये तैलवत् । अत्र प्रयोगः- इह यद् यतः प्रत्येकावस्थायां नोत्पद्यते, तत् ततः समदायेऽपि न भवति, यथा सिकताकणेषु प्रत्येकमभवत् तैलं तत्समुदायेऽपि न भवति, न जायते च प्रत्येक ज्ञान-क्रियाभ्यां मोक्षः, अतस्तत्समुदायादप्यसौ न युज्यत इति । तदेतदयुक्तम् , प्रत्यक्षविरुद्धत्वात् । तथाहि-मृत्-तन्तु-चक्र-चीवरादिभ्यः प्रत्येकमभवन्तोऽपि तत्समुदायाद् घटादिपदार्थसार्थाः प्रादुर्भवन्तो दृश्यन्ते, अतोऽदृष्टस्य मोक्षस्थापि ज्ञान-क्रियासमुदायात् प्रादुभूतिरविरुदैवेति ॥११६३॥
किश्च, "वीसुं न सव्वह च्चिय सिकतातेल्लं वसाहणाभावो। देसोवगारिया जासा समवायम्मि संपुण्णा ॥११६४॥
, अतिसंकटपुरदाहेऽन्धपरिधावनादिक्रियेव । तेनाऽन्योन्यापेक्षे साधनमिह ज्ञान-क्रिये ॥ १६॥ २ प्रत्येकमभावाद् निर्वाणं समुदितयोरपि न युक्तम् । ज्ञान-किययोर्वक्तुं सिकतासमुदायतैलमिव ॥११६३ ॥ ३ क. ग. 'नोपपद्य' । विष्वग न सर्वथव सिकतातैलमिव साधनाभावः । देशोपकारिता या सा समवाये संपूर्णा ॥ ११६४॥
For Private and Personal Use Only

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339