Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
288
विशेषा ०
'तदसंखिज्जइभागं ति' तस्य संज्वलनलोभसंख्येयभागस्यासंख्येयतमो भागस्तदसंख्येयतमो भागस्तम् । 'खीणे त्ति' लोभाणुमात्रेऽपि सर्वथा क्षीण इत्यर्थः, क्षपकनिर्ग्रन्थतामवाप्य मोहसागर तीर्खाऽर्मुहूर्तकालं विश्राम्यति यथोदधिं बाहुभ्यामुत्तीर्य स्तापे - sir पदमचालङ्घनीये जानुदनादिके जले प्राप्तः कश्चित् तारकपुरुषो विश्राम्यति । शेषं गतार्थमेवेति ।। १३३० ।। १३३१ ।। १३३२|| 'ततः क्षीणमोहः सन्नसौ किं करोति ?, इत्याह
छेउमत्थकालदुरिमसमए निदं खवेइ पचलं च । चरिमे केवललाभो खीणावरणंतरायस्स ॥१३३३|| क्षीणमोहच्छद्मस्थकालस्यान्तर्मुहूर्तमानस्य योऽसो द्विचरमसमयः, चरमाद् द्वितीयो द्विचरमः, चरमो वा द्वितीयो यस्मादसौ द्विचरमः, असंख्येयानामेतद्गुणस्थानक समयानामुपान्त्यसमय इत्यर्थः, तत्र द्वित्वरमसमये निद्रां प्रचलां च क्षपयति चरमस विधं 'ज्ञानावरणम्, पञ्चविधमन्तरायम्, दर्शनचतुष्टयलक्षणं च चतुर्विधं दर्शनावरण क्षपयित्वा केवलज्ञानपत्रामोति ।। १३३३ ।। अथावरणक्षये केवलज्ञानलाभ इत्यत्र निश्चय व्यवहारनयवादमुपदर्शयन्नाह-
Acharya Shri Kallassagarsuri Gyanmandir
आवरणक्यसमए नेच्छइ अनयस्स केवलुप्पत्ती । ततोऽणंतरसमए वबहारो केवलं भणइ ॥ १३३४|| निश्चयनयस्याऽयमभिप्रायः- यस्मिन्नेव समये आवरणस्य क्षय:- क्षीयमाणमावरणमित्यर्थः तस्मिक्षेत्र समये केवलज्ञानोत्पत्तिः, क्षीयमाणस्य क्षीणत्वात्, क्रियाकाल-निष्ठाकालयोरेकत्वात् भेदे चान्यत्र काले क्रिया, अन्यत्र व कार्योत्पत्तिरिति स्यात्, इदं चायुक्तम्, क्रियाविरहेsपि कार्योत्पत्यभ्युपगमात् इत्थं च क्रियारम्भकालात् पूर्वमपि कार्योत्पत्तिप्राप्तेरतिप्रसङ्गादिति ।
व्यवहारनयस्तु- आवरणक्षयसमयादनन्तरसमये केवलोत्पत्ति भणति, आवरणस्य क्षयसमये क्षीयमाणत्वात्, क्षीयमाणस्य चाक्षीणत्वात्, क्रियाकाल-निष्ठाकायोर्भेदात्, तदेकत्वे च क्रियाकालेऽपि कार्यस्य सच्चे क्रियावैयर्थ्यप्रसङ्गात् । न च समानकालविनोः क्रिया-कार्ययोः कार्यकारणभावो युज्यते, सव्येतरगोविषाणादीनामपि तत्प्रसङ्गात् ।। १३३४ ॥
तथाच व्यवहारनयों निजपक्षं समर्थयति
१ छद्मस्थकाद्विश्वरमसमये निद्रां क्षपयति प्रचलां च । चरमे केवललाभः क्षीणावरणान्तरायस्य ॥ १३३३ ।। २ आवरणसमये नैश्चयिकनयस्य केवलोत्पत्तिः । ततोऽनन्तरसमये व्यवहारः केवलं भणति ॥ १३३४ ॥
आणं न खिज्जमाणे, खीणे जुत्त जओ तदावरणे । न य किरियानिद्वाणं कालेगतं जओ जुत्तं ॥ १३५ ॥
यस्मात् क्षीयमाणे तदावरणे ज्ञानमुत्पद्यत इत्येतद् न युक्तम्, अस्य क्रियाकालत्वात्, तत्काले च कार्यसन्चाभ्युपगमस्य दूषितत्वात् ; किन्तु क्षीण एव तदावरणे ज्ञानं युज्यते, अस्य निष्ठाकालत्वात् । न च क्रिया-निष्ठयोः कालकत्वं युज्यते, प्रतिविहितत्वादिति ।। १३३५ ॥
अथ निश्चयनयः प्राह
जैइ किरियाए न खओ को हेऊ तप्परिक्खए अन्नो ? । अह ताए, किह काले अन्नत्थ तई, खओ णत्थ ? ॥ १३३६ ॥
हन्त ! व्यवहारवादिम् ! आवरणस्य क्षये भवता केवलोत्पत्तिरिष्यते, न तु तत्र क्षीयमाणे । तदत्र भवन्तं पृच्छाम:- आवरणक्षयकाले क्रिया समस्ति, नवा १ । यदि नास्ति, तर्हि क्रियामन्तरेणावरणक्षये कोऽन्यो हेतुरिति वक्तव्यम् - न कोऽपि प्राप्नोतीत्यर्थः । अथास्त्यावरणक्षयकाले तद्धेतुभूता क्रिया, तया च तत्क्षयो विधीयते; तर्ह्ययातं क्रियाकाल-निष्ठाकालयोरेकत्वम्, इति कथमुच्यते- 'अन्यसमये क्रिया, अन्यत्र च तत्परिक्षयः' १ ।। १३३६ ।।
किश्व
किरियाकालम्मि खओ जइ नत्थि तओ न होज्ज पच्छावि । जइवाकिरियस्य खओ पढमम्मि वि कीस किरियाए १॥ १३३७ यदि क्रियाकालेsयावरणस्य क्षयो नास्ति, ततः पश्चादप्यसौ न भवेत्, अक्रियत्वात्, पूर्वकालवदिति । अथवा, यदि क्रियानिवृत्तौ द्वितीयसमयेऽक्रियस्य सत आवरणक्षयोऽभ्युपगम्यते, तर्हि क्रियान्वितमथमसमये किं क्रियया, तामन्तरेणाप्यावरणक्षयोपपत्तेः, क्रियाविरहितद्वितीयसमयवदिति ।। १३३७ ॥
क्रियाकाल-निष्ठाकालयोश्चैकत्वमागमेऽप्युक्तम्, इति निश्चयः स्वपक्षं द्रढयन्नाह -
१ ज्ञान न क्षीयमाणे, क्षीणे युक्तं यतस्तदावरणे । न च क्रियानिहानं कालैकत्वं यतो युक्तम् ॥ १३३५ ॥
२ यदि क्रियया न क्षयः को हेतुस्तत्परिक्षयेऽन्यः १ अथ तया, कथं कालेऽन्यत्र सा, क्षयोऽन्यत्र ? ॥ १३३६ ॥
३ क्रियाकाले क्षयो यदि नास्ति ततो न भवेत् पश्चादपि । यदिवाऽक्रियस्य क्षयः प्रथमेऽपि किं क्रियया ? ॥ १३३७ ॥
For Private and Personal Use Only

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339