Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 309
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 302 विशेषा० तद्भेदात तत्साध्यस्य मोक्षस्याभावप्रसङ्गः, उपायाभावे उपेयासिद्धेः। ततो मोक्षाभावे निष्फलैव दीक्षा, मोक्षार्थमेव तत्पतिपत्तेः, ततस्तदभावे निरर्थकैव सेति । तदेवं द्रव्याननुयोगे निर्दिष्टा दोषाः॥ १४१४ ॥ १४१५॥ १४१६॥ अथ द्रव्यस्य सम्यगनुयोगे गुणानाहसम्मं पयं पयच्छइ सवत्थविणिओगओ जहा घेणू । तह सयपज्जवजोए दव्वं चरणं ततो मोक्खो॥१४१५॥ यथा परवत्सपरिहारेण स्ववत्सविनियोगाद् गौः सम्यक् पयः प्रयच्छति, तथा द्रव्यमपि वपर्यायविनियोगे सम्यकचरणे प्रसूते । अमर्यावाप्तिश्व काचिद् न भवति । यतश्चरणात् किम् ?, इत्याह- यतोऽचिराद् मोक्षः प्राप्यत इति । तदेवं द्रव्याननुयोंगे सदनुयोगे च दोष गुणयोर्वत्सगोदृष्टान्त उक्तः ॥ १४१७ ॥ अथ क्षेत्राचननुयोगे दोषान् , तदनुयोगे तु गुणान् सोदाहरणानतिदिशनाह ऐवं खत्ताईसु वि सधम्मविणिओगओऽणुओग त्ति । विवरीए विवरीओ सोदाहरणोऽणुगंतव्बो ॥१४१८॥ एवमुक्तानुसारेण क्षेत्र-काल-वचन-भावेष्वपि स्वधर्मविनियोगत आत्मोचितधर्मयोजनादनुयोगः विपरीते तु विपरीतधर्मयोजने तु विपरीतोऽननुयोगः सोदाहरणः स्वबुद्ध्या ग्रन्थान्तराच्चानुगन्तव्यो ज्ञातव्यः । तत्रेथपतिदिष्टेऽपि मुग्धविनेयानुग्रहार्थ किश्चिदुच्यते । तत्र क्षेत्रतोऽननुयोगे कुब्जोदाहरणमभिधीयते प्रतिष्ठाननगरे सौलवाहनां नाम राजा। स च प्रतिवर्ष समागत्य भृगुकच्छे नभोवाहननृपं रुणद्धि । ऋतुबद्धे च का नत्र स्थित्वा वर्षासु स्वनगरं गच्छति । अन्यदा च रोहके समागते तेन राज्ञा स्वनगर जिगमिषुणाऽऽस्थानसभामण्डपिकायां पतग्रहकमन्तरेणापि भूमौ निष्ठयूतम् । तस्य च राज्ञः पतद्हकधारिणी कुब्जा समस्ति । तया चातीव भावज्ञतया लक्षितम्- मून परिजिहीपुरिदं स्थान नरपतिर्यास्यति प्रभाते वनमरम्, तेनेत्थमिदं निष्ठीवति । इति संचिन्त्य निगदितं कथमप्यात्मपरिचितस्य यानशालिकस्य । ततस्तेन प्रगुणीकृत्य यानाभ्यगच्छत एव राज्ञः पुरतोऽपि प्रवर्तितानि । तत्पृष्ठतश्च सर्वोऽपि स्कन्धावारः प्रवृत्तो गन्तुम् । ण्याच नभोमण्डलं कटकधुलीनिकरेण । ततश्चिन्तितं विस्मितमनसा नराधिपेन-ननु मया कस्यापि प्रयाणकंन कथितम् , धुलीभयात् किलाई सवच्छ- सम्यक् पयः प्रयच्छसि स्ववत्सविनियोगतो यथा धेनुः । तथा स्वपर्याययोगे द्रव्यं चरणं सतो मोक्षः दिष्टे-1 १ एवं क्षेत्रादिवपि स्वधर्मविनियोगतोऽनुयोग इति । विपरीते विपरीतः सोदाहरणोऽनुगन्तव्यः ॥ १४१५ ॥ ३ क.ग. 'शाल' । खल्पपरिच्छदो भूत्वा सैन्यस्य पुरत एवं यास्यामि, एतच्च विपरीतमापत्रम् , तत्कथमिदं कटकलोकेन विज्ञातम्, इति परम्परया शोधयता विज्ञाता कुब्जा | पृष्टया च तया कथितं सर्वमपि यथावृत्तम् । तदत्र सभामण्डपकादिक्षत्रेण निष्ठीवनस्याननुयोगः, निष्ठीवनादिरक्षण-प्रमार्जनो-पलेपनादिकस्त्वनुयोगः । एवमेकान्तनित्यम् , एकम् , अप्रदेशं चाकाशं प्ररूपयतोऽननुयोगः, स्याद्वादलाञ्छितं तु तदेव प्ररूपयतोऽनुयोग इति । कालाननुयोगा-ऽनुयोगयोः स्वाध्यायदृष्टान्तः, तद्यथा-एकः साधुः पादोषिककालग्रहणानन्तरं कालिकश्रुतमतीतामपि तद्गुणनवेलामजानानः परावर्तयते । ततः सम्यग्दृष्टिदेवतया चिन्तितम्- बोधयाम्यमुम् , मा भूद् मिथ्यादृष्टिदेवता छलमस्य । ततो मषितकारिकारूपेण मथितभृतमेव घटं मस्तके निधाय तस्यैव साधोरन्तिके गतागतानि कुर्वती 'मथितं लभ्यते' इति महता शब्देन पुन: पुनर्घोषयन्ती परिभ्रमति । ततोऽत्युदेजितेन साधुना प्रोक्तम्-- अहो! भवत्यास्तऋविक्रयवेला । ततो मथितकारिकयाऽप्यवाचिअहो ! तवापि स्वाध्यायवेला । ततो विस्मितः साधुरुपयुज्य मिथ्यादुष्कृतं ददाति । ततः 'अकालखाध्यायविधानेन मिथ्यादृष्टिदेवताविहितच्छलानि भवन्ति, अतः पुनरप्येवं मा कार्षीस्त्वम्' इत्यादि साधुर्देवतयाऽनुशासित इति । एष खाध्यायस्य कालाननुयोगः, काले तु पठतस्तदनुयोगः । प्रस्तुतेऽपि कालधर्माणां चैपरीत्या-ऽबपरीत्यमरूपणेऽननुयोगा-ऽनुयोगी वाच्याविति । ... अथ वचनविषयमननुयोगा-ऽनुयोगयोरुदाहरणद्वयमुच्यते । तत्र प्रथम बधिरोल्लापः । तत्र चैकमिन् ग्रामे बधिर कुटुम्बं परिवसति- स्थविरः, स्थविराः पुत्रः, वधुश्च । अन्यदा च पुत्रः क्षेत्रे हलं वाहयन् पथिकैर्मार्ग पृष्टो बधिरतया प्रवीति-गृहजातो मम बलीव विमौ, न पुनरन्यस्य सत्कौ । ततो 'बधिरोऽयम्' इति विज्ञाय मताः पथिकाः । ततो भक्तं गृहीत्वा वधूः समायाता । भृङ्गितौ पथिकैर्बलीव वित्यादि निवेदितं ततस्तस्याः । तया च भोक्तम्- 'क्षारमलवणं वेति न जानाम्यहम्, एतत् त्वदीयजनन्यैव हि संस्कृतम् । ततो गृहं गतया तयापि क्षारादिभणनव्यतिकरो निवेदितः । स्थविरया च कर्तयन्त्या मोक्तम्- स्थूल सूक्ष्म वा भवतु, इदं स्थविरस्य परिधानं भविष्यति । निवेदितं चैतत् सानुशयचित्तया स्थविरया गृहमागतस्य स्थविरस्य । तेनापि बि. भ्यता मोक्तम्- तव जीवितं पिबामि, योकमपि तिलमहं भक्षयामीति । एवमेकवचनादिकमप्युक्तं द्विवचनादितया यः शृणोति, तथैव चान्यस्य प्ररूपयति, तस्याननुयोगः, यथावच्छ्त्रणमरूपणे स्वनुयोग इति ।। वचनानुयोगस्यैवेहमाधान्यख्यापनार्थ वचनविषयमेव द्वितीयं ग्रामेयकोदाहरणमुच्यते-तत्र चैकस्मिन् नगरे कस्याविद् महि १क.ग.छ. 'प्रदोषिका। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339