Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
301
विशेषा०
अपरमपि द्रव्यादिगतं किश्चित् स्वरूपं प्रसङ्गतः प्राह__ आहारो आहेयं च होइ दव् तहेव भावो य । खेत्तं पुण आहारो कालो नियमाउ आहेओ ॥१४०९॥
व्यपाधारो भवति पर्यायाणाम , आधेयं च भवति क्षेत्रे । तथा, भाववाधारो भवति कालस्य, काल-वर्णादीनां समयादिस्थितित्वादिति; आधेयश्च भवति द्रव्ये । क्षेत्रमाकाशं पुनः सर्वेषामपि धर्मा ऽधर्म-पुद्गल-जीव-कालद्रव्याणाम् , अगुरुलघुपर्यायाणां चाधार एव, न वाधेयम् , सर्वस्यापि वस्तुनस्तत्रैवावगाहस्वात् , तस्य च स्वमतिष्ठितत्वेनान्यत्राधेयत्वायोगादिति । 'कालो नियमाउ आहेउ ति' कालो नियमादाधेय एव भवति, न त्वाधारः, तस्य द्रव्य-पर्यायेष्वेव स्थितत्वात् , तत्र चाऽन्यस्यास्थितत्वादिति । तदेवं व्याख्यातो नामादिभेदतः सप्तविधोऽप्यनुयोगः ॥ १४०९॥ . एतद्विपक्षश्वाननुयोगो भवति, अतस्तं बिभणिषुरुक्तोपसंहारं प्रस्तावनां चाह
- एसोऽणुरूवजोगो गओऽणुओगो इओ विवज्जत्थं । जो सो अणणुओगो तत्थेमे होंति दिलुता ॥१४१०॥
तदेवं गतो भणित एषोऽनुरूपयोगोऽनुयोगः सप्तविधोऽपि । अथ विपर्यस्तमेतद्विपर्ययेण योऽयमननुयोगः स उच्यते । तत्र चैते वक्ष्यमाणा दृष्टान्ता भवन्ति ॥ इति प्रयोविंशतिगाथार्थः ॥ १४१०॥
के पुनस्तेऽननुयोगदृष्टान्ताः ?, इत्याह- . 'वच्छगगोणी खुज्जा सझाए चेव बहिरउल्लावे । गामेल्लए य वयणे सत्तेव य होति भावम्मि ॥ १४११ ॥
सावगभजा सत्तवईए य कोंकणगदारए नउले । कमलामेला संबस्स साहसं सेणिए कोवो ॥ १४१२ ॥ - यथाऽनुयोगो नामादिभेदात् सप्तविधो वर्णितस्तथाऽननुयोगोऽपि यथासंभवं वक्तव्यः। तत्र नाम-स्थापने सुगमे । द्रव्याननुयोगे, तत्प्रसङ्गतो द्रव्यानुयोगे च वत्सगौरुदाहरणम् । क्षेत्रे त्वननुयोगा-ऽनुयोगयोः कुब्जोदाहरणम् । काले स्वाध्यायः। वचने पुनरुदाहरण
, आधार आधेयं च भवति द्रव्यं तथैव भावश्च । क्षेत्रं पुनराधारः कालो नियमादाधेयः ॥ १४०९।। २ एषोऽनुरूपयोगो गतोऽनुयोग इतो विपर्यसम् । यः सोऽमनुयोगस्तयेमे भवन्ति दृष्टान्ताः ॥ १४१०॥ ३ वत्सकगीः कब्जा स्वाध्यायश्चैव बधिरोलापः । ग्रामेयकच वचने सप्तैव च भवन्ति भावे ॥ १४११॥
___ श्रावकभार्या सातपदिकश्च कोकणकदारको नकुलः । कमलामेका शम्बस्य साहसं श्रेणिके कोपः ॥ १४१२॥ द्वयम् , तद्यथा- बधिरोलापः, ग्रामेयकच । भावे तु सप्तोदाहरणानि भवन्ति, तद्यथा- श्रावकभार्या, साप्तपदिकः पुरुषः, कोङ्कणकदारकः, नकुलः, कमलामेला, शम्बस्य साहसम् , श्रेणिककोपश्च ।। इति नियुक्तिगाथासंक्षेपार्थः ॥ १४११ ॥ १४१२॥
अथ विस्तरतो 'वच्छगगोणी-' उदाहरणं भाष्यकारः प्राह
खीरं न देइ सम्म परवत्थनिओगओ जहा गावी । छड्डेज च परदुद्धं करिज देहोवरोहं वा ॥ १४१३॥ - यथा काचिच्छबलादिका गौरम्यस्या बहुलादिकायाः संबन्धिनि गोदोहकेन वत्से नियुक्ते सत्यननुयोगोऽयमिति कृत्वा तत्रियोगतः क्षीरं दुग्धं सम्यग् न ददाति । अथवा, न तावता तिष्ठेत् , किन्तु परदुग्धमन्यस्या अपि गोः सत्कं दुग्धमग्रेऽपि गोदोहनिकाया व्यवस्थितमुल्ललन्ती छर्दयेत् त्याजयेत् । यदिवा, देहोपरोधं लतामहारादिभिर्जानुभङ्गादिना देहबाधामपि कुर्यादित्यर्थः ॥१४१३॥
तथा किम् ?, इत्याशङ्कय प्रस्तुतं योजयन्नाह
तेह न चरणं पसूते परपज्जायविणिओगओ दव्वं । पुव्वचरणोवघायं करेइ देहोवरोहं वा ॥ १४१४ ॥ जिणवयणासायणओ उम्माया-ऽऽतंक-मरणवसणाई। पावेज सव्वलोयं स बोहिलाहोवघायं च ॥१४१५॥
दव्वविवजासाउ साहणभेओ तओ चरणभेओ । तत्तो मोक्खाभावो मोक्खाभावेऽफला दिक्खा॥१४१६॥
तथाऽत्रापि. व्याख्याता यदा जीवादिद्रव्यमजीवादिधमैंः प्ररूपयति, अजीवादिद्रव्यं वा जीवादिधमैंः प्ररूपयति । तदित्थं मरूप्यमाणं तद् द्रव्यमनुयोगतो दुग्धस्थानीयं चरणं चारित्रं न प्रसूते- परपर्यायविनियोगतो विपर्यासात् तद्धेतुस्तद् न भवतीत्यर्थः । न चैतावता तिष्ठति, किन्त्वित्थमननुयोगं कुर्वतः पूर्वप्राप्तचरणोपघातं च करोति । तथा, इत्थमविधिप्ररूपणप्रवृत्तस्य रोगाद्युत्पत्तेर्देहस्याप्युपरोधं बाधां विदधाति । किञ्च, इत्थं जिनवचनाशातनोत्पत्तेरुन्मादा-ऽऽतङ्क-मरणव्यसनान्यपि प्राप्नुयात् । तथा, सर्वव्रतलोपम, बोधिलाभोपघातं च प्राप्नुयादिति । ननु कथं विपर्ययप्ररूपणामात्रादेवैतावन्तो दोषाः स्युः १, इत्याह- 'दव्वविवज्जासेत्यादि विपरीतप्ररूपणे हि द्रव्यस्य विपर्यासो भवति, तथा च सति साधनस्य सम्यग्ज्ञानादेर्भेदोऽन्यथाभावो जायते । ततः साधनभेदाचरणभेदः, .. .क्षीरं न ददाति सम्यक् परवत्समियोगतो यथा गौः । छर्दयेच परदुग्धं कुर्याद् देहोपरोधं वा ॥ १३॥ नापत्ते- :
तथा न चरणं प्रसूते परपर्यायविनियोगतो हव्यम् । पूर्वचरणोपघातं करोति देहोपरोधं वा ॥१४१४॥ जिनवचनाशातनत उन्मादा-ऽऽतत-मरणव्यसनानि । प्राप्नुयात् सर्वहोपं स बोधिलाभोपघातं च ॥ १४१५. . द्रव्यविपर्यासात् साधनभेदस्ततश्चरणभेदः । ततो मोक्षाभावो मोक्षाभावेऽफला दीक्षा ॥११॥
For Private and Personal Use Only

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339