Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
299
विशेषा०
अथ क्षेत्रे क्षेत्रेषु चानुयोगमाह
'खेत्तम्मि उ अणुओगो तिरियं लोगम्मि जम्मि वा खेत्ते । अड्ढाइयदीवेसुं छलद्धवीसाए खेतेसुं ॥ १४०१ ॥ क्षेत्रे पुनरयमनुयोगः, तद्यथा - तिर्यग्लोकक्षेत्रे योऽनुयोगः प्रवर्तते, यत्र वा ग्राम-नगरादौ व्याख्यानसभादौ वा क्षेत्र स्थितोऽनुयोगकर्ताऽनुयोगं करोति, एष क्षेत्रेऽनुयोगः क्षेत्रानुयोग उच्यते । क्षेत्रेष्वनुयोगः कः ?, इत्याह- योऽर्घतृतीयद्वीप समुद्रान्तवतिक्षेत्रेषु प्रवर्तते, सार्धपञ्चविंशतिजनपदरूपेषु वाऽऽर्यक्षेत्रेष्विति । उक्तः षद्विधक्षेत्रानुयोगः ।। १४०१ ॥
अथ तावद्भेदमेव कालानुयोगमाह-
कस्स समरूवण कालाण तदाइ जाव सव्वद्धा । कालेणानिलाबहारो कालेहि उ सेसकायाणं ॥१४०२॥
कालस्यानुयोगः कः ?, इत्याह- 'समयरूवण ति' उत्पलपत्रशतभेद-पट-शाटिकापाटनादिदृष्टान्तैः समयस्य प्ररूपणेत्यर्थः । कालानां त्वनुयोगः 'तदाइ जाव सव्वद्ध ति' समयमादौ कृत्वा यावत् सर्वाद्धायाः प्ररूपणेत्यर्थः । कालेनाऽनुयोगोऽनिलापहारः । इदमुक्तं भवति - 'वादरपर्याप्तवायुकायिका वैक्रियशरीरे वर्तमाना अद्धापल्योपमस्यासंख्येयभागेनापहियन्त इत्येवं या प्ररूपणा स कालेनानुयोगः' इत्येवं कोट्याचार्यटीकायां विवृतम् । अन्यत्र त्वनुयोगद्वारादिषु वैक्रियशरीरिणो वायवः क्षेत्रपल्योपमासंख्येयभागप्रदेशपरिमाणा दृश्यन्ते । तस्वं तु केवलिनो विदन्ति । शेषाणां तु पृथिव्यादिकायानां यथासंभवं कालैरनुयोगः, तथथा- 'पैज्जत्तबायरानलअसंख्या होंति आवलियवरगा' इति, आवलिकायां यावन्तः समयास्तेषां वर्गः क्रियते, तथाविधेषु चासंख्यातेषु वर्गेषु यावन्तः समयास्तत्पमाणा बादरपर्याप्ततेजःकायिका भवन्ति । तथा, प्रत्युत्पन्नत्रसकायिका असंख्येयाभिरुत्सर्पिण्य ऽवसर्पिणीभिरपहियन्ते । एवं पृथिव्यादिष्वपि यथासंभवं वाच्यमिति ।। १४०२ ।।
अथ काले कालेषु चानुयोगमाह -
कलम्म बीयपोरिसि समासु तिसु दोसु वा वि कालेसु । पत्रयणस्सेगवयाइवयणाणं सोलसहं तु || १४०३॥
Acharya Shri Kallassagarsuri Gyanmandir
x
१ क्षेत्रे त्वनुयोगस्तिर्यग्लोके यस्मिन् वा क्षेत्रे । अतृतीय द्वीपेष्वर्धषड्विंशेषु क्षेत्रेषु ॥। १४०१ ॥ * (वय)
२ कालस्य समयरूपणा कालानां तदादि यावत् सर्वाद्धा । कालेनानिलापहारः कालैस्तु शेषकायाणाम् ॥ १४०२ ॥
३ पर्यासवादरानला संख्येयका भवन्त्यावलिकावर्गाः ।
४ काले द्वितीयपौयाँ समासु तिसृषु द्वयोर्वापि कालयोः । वचनस्यैकवचनादिवचनानां षोडशानां तु ॥ १४०३ ॥
tendisort fis सूत्रमध्येतव्यम्, द्वितीय पौरुष्यां तु तस्यानुयोगः प्रवर्तते । अंत इह कालस्य प्राधान्येन विवक्षणात् काले द्वितीय पौरुषी लक्षणेऽनुयोगः कालानुयोग इत्युच्यते । तथा, अवसर्पिण्यां सुषमदुःषमा दुःषमसुषमा दुःषमारूपासु तिसृषु 'समासु त्ति' अरकेषु अनुयोगः प्रवर्तते, नान्यत्र । उत्सर्पिण्यां तु दुःषमसुषमा- सुषमदुःषमारूपयोः समयोर्द्वयोररकयोरनुयोगः प्रवर्तते, नान्यत्र । अयं च कालेष्वनुयोगः कालानुयोगोऽभिधीयते । तदेवं भणितः षड्विधकालानुयोगोऽपि । अथ वचनानुयोगमाह- 'वयणस्सेत्यादि' इत्थंभूतमेकवचनं भवति, एवंभूतं वा द्विवचनम्, ईदृशं वा बहुवचनम्, एवंस्वरूप एकवचनाद्यन्यतरवचनस्य योऽनुयोगः, अयं वचनस्यानुयोग उच्यते । वचनानां त्वनुयोगः षोडशवचनानुयोगः । कानि पुनस्तानि षोडश वचनानि १ । उच्यते-
''लिंगतियं वयणतियं कालतियं तह परुक्ख पच्चक्खं । उवणय ऽवषणच उद्धा अज्झतं होइ सोलसमं ॥ १ ॥ '
एषाऽपि गाथा विनेयानुग्रहार्थ व्याख्यायते - इयं स्त्री, अयं पुरुषः, इदं कुलमिति त्रीणि लिङ्गप्रधानानि वचनानि लिङ्गत्रिकमुच्यते । एकः द्वौ बहव इत्येकत्वाद्यभिधायकशब्दत्रयं वचनत्रयमभिधीयते । अकरोत् करोति, करिष्यतीति भूतादिकालग्रयमतिपादकं वचनं कालत्रिकं कालप्रतिपादकवचनत्रयमित्यर्थः । तथा, 'सः' इति परोक्षार्थनिर्देशः परोक्षवचनम् । 'अयम्' इति प्रत्यक्षनिर्देश: प्रत्यक्षवचनम् । उपनयः स्तुतिः । अपनयस्तु निन्दा, तयोर्वचनं चतुर्धा, तद्यथा- 'रूपवती स्त्री' इत्युपनयवचनम्, 'कुरूपा स्त्री' इत्यपनयवचनम् । 'रूपवती स्त्री, किन्तु कुशीला' इत्युपनया - ऽपनयवचनमिति । 'कुरूपा स्त्री, किन्तु सुशीला' इत्यपनयो- पनयवचनमिति । यत्रान्यश्चेतसि निधाय विश्तारकबुद्ध्याऽन्यद् बिभणिषुरपि सहसा यचेतसि तदेव वक्ति, तत् षोडशमध्यात्मवचनमिति । एतत् षोडशवचनव्याख्यानं वचनानामनुयोगः । अत्र प्रथमैकवचनादीनामेकविंशतिवचनानां व्याख्या वचनानामनुयोग इत्यपि द्रष्टव्यमिति । तदेवं वचनस्य वचनानामित्युक्तम् ।। १४०३ ॥
अथ वचनेन वचनैर्वचनेऽनुयोगः, इत्येतदाह
णायरियाई एक्केणुतो बहूहिं वयणेहिं । वयणे खओवसमिए वयणेसु उ नत्थि अणुओगो ॥ १४०४ ॥ वचनेनानुयोगो यथा - कश्चिदाचार्यादिः साध्वादिना सकृदेकेनापि वचनेनाऽभ्यर्थितोऽनुयोगं करोति । वचनैस्त्वनुयोगः
१ लिङ्गत्रिकं वचन त्रिकं तथा परोक्ष-प्रत्यक्षे । उपनया-पनययोश्चतुर्धाऽध्यात्मं भवति षोडशम् ॥ १ ॥
२ वचनेनाचार्यादिरेकेनोको बहुभिर्वचनैः । वचने क्षायोपशमिके, वचनेषु तु नास्त्यनुयोगः ॥ १४०४ ॥
For Private and Personal Use Only

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339