Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 304
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir 297 विशेषा० अणुओगो य निओगो भास-विभासा य वत्तियं चेव । एए अणुओगस्स उनामा एगढ़िया पंच॥ १३८५ ॥ अनुयोगः, नियोगः, भाषा, विभाषा, पार्तिकम् , इति पञ्चानुयोगैकार्थिकानि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ १३८५।। अथानुयोगशब्दार्थ प्रागुक्तमपि विस्मरणशीलविनेयानुग्रहार्य पुनरप्याहअणुओयणमणुओगो सुयस्स नियएणजमभिधेएणं।वावारोवाजोगोजो अणुरूवोऽणुकूलो वा॥ १३८६ ॥ अहवा जमत्थओ थोव-पच्छभावेहिं सुयमणुं तस्स।अभिधेये वावारो जोगो तेणं व संबंधो ॥ १३८७ ॥. ___ यत् सूत्रस्य निजेनाभिधेयेनार्थेनानुयोजनं संबन्धनं सोऽनुयोगः । अथवा, योगो व्यापार उच्यते । ततश्चानुरूपोऽनुकूलो वा योगः सूत्रस्य निजेऽभिधेये व्यापारः, यथा घटशब्देन घटोऽभिधीयत इत्यनुयोगः । अथवा, सूत्रमणु इत्युच्यते । कुतः । यस्मादर्थस्थानन्तत्वात् तदपेक्षया सूत्रमणु । अथवा, "उप्पोइ चा" इत्यादितीर्थकरोक्तार्थात् पश्चादेव गणधराः सूत्रं कुर्वन्ति, इतरकवयोऽप्यर्य हृदये निवेश्य ततः काव्यं कुर्वन्ति, इत्येवमर्थात् पश्चादेव भवनात् सूत्रमणु व्यपदिश्यते । ततस्तस्याणोः सूत्रस्याभिधेये व्यापारो योगोअणुयोगः । तेन वाऽणुना मूत्रेण सहाभिधेयस्य योगः संबन्धोऽणुयोगः ॥ इति गाथाद्वयार्थः॥ १३८६ ॥ १३८७ ॥ - अधानुयोगस्यैव संभवन्तं नामादिनिक्षेपमाह नामं ठवणा दविए खेत्ते काले वयण-भावे य । एसो अणुओगस्स उ निक्खेवो होइ सत्तविहो ॥ १३८८ ॥ नामानुयोगः, स्थापनानुयोगः, द्रव्यानुयोगः, क्षेत्रानुयोगः, कालानुयोगः, वचनानुयोगः, भावानुयोगः । एषोऽनुयोगस्य सप्तविधो निक्षेपः॥ इति नियुक्तिगाथासंक्षेपार्थः॥ १३८८॥ विस्तरार्थ त्वभिधित्सुष्पिकारो नाम-स्थापनानुयोगस्वरूपं तावदाह , अनुयोगच नियोगो भाषा-विभाषे च वार्तिकं चैव । पुताम्यनुवागस्य तु नामाम्येकाथिकानि पत्र ॥१८५॥ २ अनुयोजनमनुयोगः श्रुतस्य नियसेन यदभिधेपेम । व्यापारी या पोगो योऽमुरूपोऽनुहलो वा ॥५ ॥ अथवा पदर्थतः स्तोक-पवाजावाभ्यां श्रुतमणु तस्य । अभिधेये व्यापारी बोगस्तेन वा संबन्धः ॥ १३॥ सत्पद्यन्ते वा। नाम स्थानपना सर्व क्षेत्र कालो पचन-भाषीरापोऽमुबोगत्व निक्षेपो भवति सप्तविधः 11॥ हेतोरनुयोगो द्रव्यानुयोगः, द्रव्याणां वा पर्यायैः सह, द्रव्यैर्वा करणभूसैरनुरूपो योगो द्रव्यानुयोग इति । यो वाऽनुपयुक्तः कथयतिअनुपयुक्तोऽनुयोगं करोति स द्रव्यानुयोगः। ___एवं क्षेत्रादीनामपि- क्षेत्र काल-वचन-भावेष्वपि यथासंभत्रमित्थमेवायोज्यत इत्यर्थः, तद्यथा- क्षेत्रस्य, क्षेत्रेण, क्षेत्रे क्षेत्राणां क्षेत्र, क्षेत्रेष्वनुयोगः क्षेत्रानुयोगः। तथा, क्षेत्रस्य, क्षेत्राणां वा हेतोरनुयोगः क्षेत्रानुयोग:-क्षेत्रानुशापनाय देवेन्द्र-चक्रवादीनामनुयोगो व्याख्यानं यत् क्रियत इत्यर्थः। तथा, क्षेत्रस्य क्षेत्राणां बा, क्षेत्रेण क्षेत्रैर्वा करणभूतैः, पर्यायेण पर्यायैर्वा सहानुरूपोऽनुकूलो योगः क्षेत्रानुयोगः। एवं काल-वचन-भाव-विषयेऽप्येकवचन बहुवचनाभ्या सुधिया यथासंभवं वाच्यम्, नवरं कालाधभिलापः कार्य इति ॥ १३९१ ॥ १३९२॥ __'व्यस्यानुयोगो व्याख्यानं द्रव्यानुयोगः' इत्यादाभिहितम् । तत्र कतिभेदं तद् द्रव्यम् , किंखरूपश्च तस्यानुयोगः १, इत्याशङ्कचाइ देवरस उ अणुओगो जीवदवस वा अजीवदन्यस्स । एकेकम्मि वि भेया हवंति दवाइया चउरो॥१३९३॥ द्रव्यानुयोगो य उक्तः स द्रव्यभेदा विभा भवति- जीवद्रव्यस्प, अजीवद्रव्यस्थ च । एकैकस्मिञ्जीवद्रव्ये, अविद्रव्ये च द्रव्यादयश्चत्वारो भेदा भवन्ति- जीवद्रव्ये, अजीवद्रव्ये च प्रत्येक द्रव्यतः, क्षेत्रता, कालतः, भावतश्चतुर्षाऽनुयोगः प्रवर्तत इत्यर्थः॥१३९३॥ *tus) एतदेवाह देव्वेणेगं दव्वं संखाईयप्पएसओगाढं । कालेऽणाइ अनिहणो भावे नाणाइयाणंता ॥ १३९४ ॥ एमेव अजीवस्स वि परमाणू दव्व एगदव्वं तु। खेत्ते एगपएसे ओगाढो सो भवे नियमा ॥ १३९५ ॥ समयाइठिइ असंखा उसप्पिणीओ हवंति कालम्मि । वण्णाइभावणता एवं दुपएसमाई वि॥१३९६॥ , ग्यस्य स्वनुयोगो जीवद्रव्यस्य वाऽजीवद्रव्यस्य । एकैकमिमपि भेदा भवन्ति न्यादिकाश्मस्वारः ॥ १९॥x पनीय५ मग्येणेकं वयं संख्यातीतप्रवेशावगाढम् । कालेऽनादिरनिधनो भावे जामादयोऽनम्ताः ॥ १३९४ ॥ +(योज्य) एवमेव जीवस्यापि परमाणुष्य एकाम्यं तु । क्षेत्र एकप्रदेशेऽवगावः स भवेत् नियमात् ॥ १३९५॥ समयादिस्थितिरसंख्या उत्सर्पिण्यो भवन्ति काले । वर्णादिभावा अनन्ता एवं विप्रदेशादयोऽपि ॥ ३९ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339