Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Acharya SM R
a
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
-
298 विशेषा०
व्येण द्रव्यतो जीव एक द्रव्यम् । क्षेत्रतस्तु तज्जीवद्रव्यं संख्यातीतप्रदेशावग़ाढम् , एकैकस्य जीवस्यासंख्याताकाशप्रदेशावगाढत्वात् । काले कालतोऽनादिः, अनिधनश्च जीवो भवति । भावे भावतस्तु ज्ञानादयोऽनन्तास्तस्याऽगुरुलघुपर्यायाः। अजीवद्रव्यस्याप्येवमेव द्रव्यादिभ्यश्चतुर्विधोऽनुयोगः। तत्र द्रव्ये द्रव्यतः परमाणुरेक द्रव्यम् । क्षेत्रे क्षेत्रतस्त्वेकमदेशावगाढ एव । कालतस्तु जघन्यतस्तस्य स्थितिरेकः समयः, मध्यमतस्तु यादयः समयाः, उत्कृष्टतस्त्वसंख्येया उत्सर्पिण्य-ऽवसर्पिण्यः । भावतः पुनर्वर्ण-गन्धादिरूपा अनन्ता पर्यायाः। एवं द्वचणुकादिस्कन्धानामपि प्रत्येकं द्रव्यादिभावेन चतुर्विधोऽनुयोगो वक्तव्यः। द्रव्यस्यानुयोग इति गतम् ॥१३९४॥ ॥ १३९५ ॥ १३९६ ॥
अथ 'द्रव्याणामनुयोगः' इत्येतद् व्याचिख्यासुराह
देवाणं अणुओगो जीवा-जीवाण पज्जवा नेया । तत्थवि य मग्गणाओऽणेगा सहाण-परठाणे ॥ १३९७ ॥
द्रव्याणामनुयोगो यदा चिन्त्यते तदा जीवा-ऽजीवद्रव्याणां पर्यवाः पर्याया ज्ञेया ज्ञातव्या यथा प्रज्ञापनायां प्ररूपिता तथाच तत्रोक्तम्- "काविहा भंते ! पजवा पनत्ता। गोयमा! दुविहा पन्नत्ता, तं जहा- जीवपज्जवा य, अजीवपजवा य । जीवपज्जवा ण भंते । किं संखेज्जा, असंखेजा, अणता? | गोयमा ! नो संखेजा, नो असंखेजा, अणता। एवं अजीवपज्जवा वि अणता" इत्यादि । तत्रापि द्रव्याणामप्यनुयोगपक्षे स्वस्थान-परस्थानभेदादनेका मार्गणा अन्वेषणा विचारणा ज्ञातव्याः । तत्र द्रव्यतोऽनन्तानि जीवद्रव्याणि, अनन्तान्यजीवद्रव्याणि, इत्येवं जीवा-उजीवद्रव्याणां द्रव्यतश्चिन्ता स्वस्थानम् , क्षेत्र काल-भावतस्तु चिन्ता परस्थानम् । तत्र क्षेत्रतो जीवा-जीवद्रव्याणि प्रत्येक समस्तलोकावगाढानि, कालतोऽनाद्य-निधनानि, भावतस्त्वनन्तपर्यायाणि, इत्यादिमार्गणाः स्वधिया विधेया इति ॥ १३९७ ॥
यदुक्तम्- 'द्रव्येण, द्रव्यैः, द्रव्ये, द्रव्येष्वनुयोगः' इति, तत्राह१.छ. ज. 'ज्यः'। २ व्याणाममुयोगो जावा-उजीवानो पर्यवा ज्ञेयाः । तत्रापि च मार्गणा अनेकाः स्वस्थान परस्थानयोः ॥ ११९॥
३ कतिविधा भगवन् ! पर्यवाः प्रज्ञप्ताः । । गौतम ! द्विविधा प्राप्ताः, तद्यथा- जीवपर्यवान, अजीवपर्यवाश्च । जीवपर्यवा भगवन् ! किं संख्येयाः, असंख्येयाः, अनन्ता: १ । गौतम ! मो संख्ययाः, नो असंख्येयाः, अनन्ताः । एवमजीवपर्यचा भयवन्ताः ।
वत्तीए अक्खेण व करंगुलाईण वा वि दवेणं । अक्खेहि य दवेहि अहिगरणे कप्प-कप्पेहिं ॥१३९८॥
खटिकाचूर्णनिर्मितया वाऽक्षर-पदादिकं लिखित्वा योऽनुयोगः क्रियते स द्रव्येणानुयोगः, भङ्गकचारणादिषु च योऽक्षेण क्रियते सोऽपि तथैव । 'करंगुलाईण वा वित्ति' योऽपि वा माकृतत्वेन विभक्तिव्यत्ययात् कराङ्गुल्यादिना हस्ताङ्गुल्यादिद्रव्येण किंचिद् दर्शयद्भिरनुयोगः क्रियते सोऽपि द्रव्येणानुयोगो भण्यते । बहुभिश्चाङ्गकचारणाद्यर्थ योऽनुयोगोऽसौ द्रव्यैरनुयोगः। अधिकरणे वैकस्मिन् कल्पद्रव्य एककम्बलनिर्मितनिषद्यारूपे समुपविष्टो यदाऽनुयोगं करोति तदा द्रव्येऽनुयोगोऽसौ यदातु बहुकल्पमयनिषद्याद्रव्येषु तदा द्रव्येष्वनुयोग इति । तदेवं व्याख्यातः षड्विधो द्रव्यानुयोगः ॥१३९८ ॥ __ अथ पड्धिक्षेत्रानुयोगव्याख्यामाह
पन्नत्तिजंबुदीवे खेत्तस्सेमाइ होइ अणुओगो । खेत्ताणं अणुओगो दीव-समुदाण पन्नत्ती ॥ १३९९ ॥
क्षेत्रस्याऽनुयोगः क्षेत्रानुयोग एवमादिको भवति । कः?, इत्याह - 'पन्नत्तिजंबुदीवे त्ति जम्बूद्वीपप्रज्ञप्तिरित्यर्थः, जम्बूद्वीपलक्षणैकक्षेत्रव्याख्यानरूपत्वात् तस्याः । बहूनां तु क्षेत्राणामनुयोगो द्वीप-सागरमज्ञप्तिर्भवति, बहूनां द्वीप-समुद्रक्षेत्राणां तत्र व्याख्यानादिति । तदेवं क्षेत्रस्य क्षेत्राणामनुयोगः' इत्युक्तम् ॥ १३९९ ॥ -- अथ क्षेत्रेण क्षेत्रैरनुयोग इत्येतदाह
जंबूदीवपमाणं पुढविजियाणं तु पत्थयं काउं । एवं मविज्जमाणा हवंति लोगा असंखेजा ॥ १४०० ॥
इइ जम्बूद्वीपप्रमाणं प्रस्थकं पल्यं कृत्वा पुनः पुनस्तद्भरण-विरेचनक्रमेण यदा सर्वेऽपि सूक्ष्म-बादर-पृथ्वीकायिकजीवा मीयन्ते । तदाऽसंख्येयलोकाकाशप्रदेशसंख्योपेता जम्बूद्वीपप्रमाणाः प्रस्था भवन्ति, इत्येष क्षेत्रेण जम्बूद्वीपरूपेणानुयोगोऽभिधीयत इति । क्षेत्र स्त्वनुयोगोऽयं द्रष्टव्यः, तद्यथा- बहुद्वीपप्रमाणं प्रस्थकं कृत्वाऽभीक्ष्णं तद्भरण-विरेचनक्रमेण समस्तपृथ्वीकायिकजीवा मीयमाना असंख्येयलोकाकाशमदेशराशिपरिमाणा बहुद्वीपमानप्रस्था भवन्ति । एतदसंख्येयकं पूर्वस्माल्लघुतरं द्रष्टव्यम्, प्रस्थस्येह बृहत्तरत्वात् । एम. बहुद्वीपलक्षणः क्षेत्ररनुयोग इति ॥ १४००॥
'वाऽक्षण या कराडल्यादिना वापि द्रव्येण । अझैश्च द्रव्यरधिकरणे कल्प-कल्पैः ॥ १३९८ ॥ २ जम्बूद्वीपप्रज्ञप्तिः क्षेत्रस्यैवमादिर्भवत्यनुयोगः । क्षेत्राणामनुयोगो द्वीप-समुद्राणां प्रज्ञप्तिः ॥ १३९९ ॥ ३ प.छ.ज. 'पसागरक्षे'। - जम्बूद्वीपप्रमाणं पृथ्वीजविानां तु प्रस्थकं कृत्वा । एवं मीयमाना भवन्ति लोका असंख्येयाः ॥ १४००॥
For Private and Personal Use Only

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339