Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 303
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir 296 विशेषा० अथ भावचनशब्दार्थमाह पैगयाइअभिविहीए परयणं पावयणमाइवयणं वा । सिवपावयवयणं वा पावयणं, पवयणं भणियं॥१३८२।। 'पगयाइ त्ति' पूर्ववत् प्रगताद्यर्थोत्रापि प्रशब्दः, आङ् मर्यादायाम् , अभिविधौ च गृह्यते । प्रगतं, प्रशस्त, प्रधानम् , आदी या जीवादिष्वभिविधि-मर्यादाभ्यां वचनं मावचनम् , शिवमापकं वा वचनं मावचनमुच्यते । प्रवचनशब्दार्थस्तु मागेद भणित इति । तदेवमुक्ता प्रवचनैकार्थिकविभागः ॥ १३८२ ॥ अथ सूत्र-तन्त्र-ग्रन्थशब्दार्थमाहसुत्तं भणियं तंतं तणिजए तेण तम्मि व जमत्थो । गंथिज्जइ तेण तओ तम्मि व तो तं मयं गंथो ॥१३८३॥ सूत्रशब्दार्थस्तावत् प्रागेव भणितः । तन्त्रशब्दार्थस्तूच्यते- 'तनु विस्तारे' तन्यते विस्तार्यते यद् यस्मादनेन, अस्मात् , अस्मिन् वार्थ इति तन्त्रम् । अथवा, तन्यते विशिष्टरचनया तदेव विस्तार्यत इति तन्त्रं सूत्रमेयोच्यते । तथा, प्रथ्यतेऽनेन, अस्मात् , अस्मिन् वार्थ इति तदेव ग्रन्थ उच्यते । अथवा, तदेव प्रथ्यते विरच्यत इति ग्रन्थः ॥ १३८३।। पाठ-शास्त्रयोः शब्दार्थमाह पैढणं पाढो तं तेण तम्मि व पढिजएऽभिधेयं ति ! सासिज्जए तेण तहिं व नेयमाया व तो सत्थं ॥१३८४॥ पठन पाठः, पठ्यते वा व्यक्तीक्रियते तदिति पाठः। पठ्यतेऽभिधेयमनेन, अस्मात, अस्मिन्निति वा पाठः । 'शासु अनुशिष्टौ' शास्यते ज्ञेयमात्मा वाऽनेन, अस्मात् , अस्मिन्निति वा शास्त्रम्, शास्यते कथ्यते तदिति वा शारणम् । इति गाथाषदार्थः । तदेवमभिहितः मूत्रैकार्थिकविभागः॥ १३८४ ॥ अथार्थकाधिकानि वक्तव्यानि, तत्राऽर्थः, व्याख्यानम् , अनुयोग इत्यनान्तरम्, इत्यनुयोगकार्थिकान्याह , प्रकृताभिविधौ प्रवचनं प्रावचनमादिवचनं वा । शिवप्रापकवचनं वा प्रावचनं, प्रवचनं भणितम् ॥ १३८॥ २ सूत्र भणितं तन्त्रं तन्यते तेन तस्मिन् वा यदर्थः । प्रध्यते तेन ततस्तस्मिन् वा ततस्तद् मतं ग्रन्थः ॥ १३८३॥ ३ पठनं पाठस्तत् तेन तस्मिन् वा पठ्यतेऽभिधेयमिति । शास्यते तेन तस्मिन् वा ज्ञेयमात्मा वा ततः शास्त्रम् ॥ १३८४॥ अणुओगो य निओगो भास-विभासा य वत्तियं चेव । एए अणुओगस्स उनामा एगडिया पंच॥ १३८५ ॥ अनुयोगः, नियोगः, भाषा, विभाषा, वार्तिकम् , इति पश्चानुयोगैकार्थिकानि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ १३८५ ॥ अथानुयोगशब्दार्थ प्रागुक्तमपि विस्मरणशीलविनेयानुग्रहार्थं पुनरप्याहअणुओयणमणुओगो सुयस्स नियएण जमभिधेएणं ।वावारोवाजोगो जो अणुरूवोऽणुकूलो वा॥ १३८६ ॥ अहवा जमत्थओ थोव-पच्छभावेहिं सुयमणुं तस्स ।अभिधेये वावारो जोगो तेणं व संबंधो ॥ १३८७ ॥ यत् सूत्रस्य निजेनाभिधेयेनार्थेनानुयोजनं संबन्धनं सोऽनुयोगः। अथवा, योगो व्यापार उच्यते । ततश्चानुरूपोऽनुकूलो वा योगः सूत्रस्य निजेऽभिधेये व्यापारः, यथा घटशब्देन घटोऽभिधीयत इत्यनुयोगः । अथवा, सूत्रमणु इत्युच्यते । कुतः १ । यस्मादर्थस्थानन्तत्वात् तदपेक्षया सूत्रमणु । अथवा, "उप्पन्नेइ वा" इत्यादितीर्थकरोक्तार्थात् पश्चादेव गणधराः सूत्रं कुर्वन्ति, इतरकवयोऽप्यर्थ हृदये निवेश्य ततः काव्यं कुर्वन्ति, इत्येवमर्थात् पश्चादेव भवनात् मूत्रमणु व्यपदिश्यते । ततस्तस्याणोः सूत्रस्याभिधेये व्यापारो योगोऽणुयोगः । तेन वाऽणुना सूत्रेण सहाभिधेयस्य योगः संबन्धोऽणुयोगः॥ इति गाथाद्वयार्थः ॥ १३८६ ॥ १३८७॥ अथानुयोगस्यैव संभवन्तं नामादिनिक्षेपमाह- . नाम ठवणा दविए खेत्ते काले वयण-भावे य । एसो अणुओगस्स उ निक्खेवो होइ सत्तविहो ॥ १३८८ ॥ नामानुयोगः, स्थापनानुयोगः, द्रव्यानुयोगः, क्षेत्रानुयोगः, कालानुयोगः, वचनानुयोगः, भावानुयोगः । एषोऽनुयोगस्य सप्तविधो निक्षेपः।। इति नियुक्तिगाथासंक्षेपार्थः॥ १३८८॥ विस्तरार्थ त्वभिधित्सुर्भाग्यकारो नाम-स्थापनानुयोगस्वरूपं तावदाह १ अनुयोगश्च नियोगो भाषा-विभाषे च कार्तिक चैव । एतान्यनुयोगस्य तु नामान्यकार्थिकानि एज १३०५॥ २ अनुयोजनमनुयोगः श्रुतस्य नियतेन यदभिधेयेन । व्यापारो वा योगो योऽनुरूपोऽनुकूलो वा ॥ १३८६॥ अथवा यदर्थतः स्तोक-पश्चाद्धावाभ्यां श्रुतमणु तस्य । अभिधेये व्यापारो योगस्तेन वा संबन्धः ।। १३८७॥ ३ उत्पचन्ते वा। नाम स्थानपना द्रव्यं क्षेत्र कालो वचन-भाचौ च । एषोऽनुयोगस्य तु निक्षेपो भवति सप्तविधः ॥ १३८८॥ पासतापा.६८८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339