Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 301
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 294 विशेषा० ति सूत्रम् । श्रूयत इति वा सूत्रम् । सीव्यते विशिष्टघटनामानीयत इति वा सूत्रम् । सरति वाऽर्थमनुगच्छति यस्मात् ततः सूत्रमिति ॥ १३६८॥ तथा अबिवरियं सुत्तं पिव सुठिय-वावित्तउ व सुत्तं ति । जो सुत्ताभिप्पाओ सो अत्थो अज्जए जम्हा ॥ १३६९॥ अर्थव्याख्यानतो यावदयाप्यविकृतं तावत् सूत्रं सुप्तमिव सुप्तमुच्यते, माकृतशैल्या च 'सुत्त' इति । अथवा, सुस्थितत्वात् ममाणाबाधितत्वात् , व्यापितत्वाच सूत्रम्, माकृतत्वादेव च 'सुत्त' । अर्थशब्दस्यार्थमाह- पा सूत्रस्याभिमायः सोऽर्थोऽभिधीयते पमादर्यते गम्यत इत्यर्थः ॥ १३६९ ॥ अथ प्रेरका माह संह पवयणेण जुत्ता न सुयत्थेगत्थया परोप्परओ । जं सुयं वक्खेयं अत्यो तं तस्स पक्खाणं ॥ १३७० ॥ जुजइ च विभागाओ तिण्ह वि भिन्नत्थया न चेहरहा। एगत्थाणं पि पुणो किमिहेगत्वाभिहाणेहिं ? ॥१३७१॥ ननु प्रवचनेन सह सूत्रा-ऽर्थयोरेकार्थता युक्ता, तद्विशेषत्वात् । तयोः सूत्रार्थयोः पुनः परस्परत एकार्थता न युज्यते, तयोरत्यन्तभेदात; तथाहि- व्याख्येयं मूत्रम् , तव्याख्यानं चार्थ इति महान् भेदः । अथवा, त्रयाणामप्येषां प्रवचन-सूत्रा-ऽर्थानां भिन्नार्थव पुज्यते । 'नच त्ति न पुनः 'एकार्थता' इति शेषः, विभागाद् भिन्नविषयत्वात् । सामान्यविषयं हि प्रवचनम्, विशेषविषयौच मूत्राथी, इति कथं तेषामेकार्थता। न हि मृद्-घट-शरावादीनामेकार्थता युक्तिमती । इतरथा- योकार्थान्येतानि त्रीण्यपि, तर्हि 'ऐकेकस्स य एत्तो नामा एगडिया पश्च' इत्यनेन यान्येकैकस्य पञ्च पञ्चैकाथिकान्यभिधास्यन्ते, तानिन युज्यन्त एव । न हीन्द्र-शकपुरन्दरादिशब्दानामेकार्थानामपि पुनरपि प्रत्येकमेकाथिकान्युपपद्यन्त इति ॥ १३७० ॥ १३७१ ॥ -- x सक्त-1 अविवृतं सुप्तमिव सुस्थित-न्यापिरवतो वा सूत्रामिति । यः सूत्राभिप्रायः सोऽधोऽयंते यस्मात् ॥ १३६९॥ सह प्रवचनेन युक्ता न श्रुतार्थकार्धता परस्परतः । यत् श्रुतं व्याख्येयमर्थस्तत् तस्य व्याण्यामम् ॥ ५७.॥ घुज्यते च विभागात् प्रयाणामपि भिक्षार्थता न चेतरथा । एकार्थानामपि पुनः किमिदकार्थाभिधानः ॥ ३१॥ गाथा १३९ अत्र प्रतिविधानमाहमेउलं फुल्लं ति जहा संकोय-विबोहमेत्तभिन्नाई । अत्थेणाभिन्नाई कमलं सामण्णओ चेगं ॥ १३७२ ॥ अविवरियं तह सुत्तं विवरीयमत्थो त्ति बोहकालम्मि । किंचिम्मत्तविभिन्ना सामान्नं पवयणं नेयं ॥१३७३॥ यथेह मुकुल, फुल्लमिति च, एतयोः संकोच-विकाशरूपतया भेदः, सामान्यार्थतया चाभेदा कमलमिति । म चैषां पुनः प्रत्येकमेकार्थिकानि न युज्यन्ते, किन्तु श्रूयन्त एवं प्रत्येकं तदेकार्थिकानि, तद्यथा- आयस्य मुकुलं, इल, कोरक, जालक, कलिका, वृन्तमित्यादि। द्वितीयस्य तु फुल्ल, विकोचं, विकाश, विकसितम्, उन्मीलितम् , उन्मिषित, मितम् , उभिदे, विजृम्भितं, हसितम् , उबुद्धं, व्याकोशमित्यादि । तृतीयस्य कमलं, पनम् , अरविन्दं, पङ्कजं, सरोजमित्यादि । तथहाऽप्यक्खितार्थतो कलकल्प मूत्रमुच्यते, तदेव बोधकाले व्याख्यानकाले विवृतं सत् समुत्फुल्लकमलकल्पमर्थोऽभिधीयते । विशेषरूपतगाच किश्चिन्यात्रमनयोर्भेदः, सामान्यरूपतया त्वेकत्वं ज्ञेयं प्रवचनं श्रुतज्ञानमिति । न चैषां प्रवचन-सूत्रा-ऽर्थानामेकाथिकानिन युज्यन्ते 'सेयधम्म तित्थ' इत्यादिनाऽनन्तरमेवाभिधास्यमानत्वादिति ॥ १३७२ ॥ १३७३ ॥ अत्र दृष्टान्तान्तरेणापि प्रवचन-सूत्रा-ऽर्थानामेकार्थत्वादिरूपतां समर्थयाह सामन्न-विसेसाणं जह वेगा-णेगया ववत्थाए। तदुभयमत्थो यजंहा वीसुं बहुपज्जवा ते य ॥ १३७४ ॥ एवं सुत्त-त्थाणं एगा-णेगट्ठया ववत्थाए। पवयणमुभयं च तयं तियं च बहुपजयं वीसुं ॥ १३७५ ॥ - 'या' इति कमलोदाहरणापेक्षयोदाहरणान्तरत्वसूचकः । ततश्च यथा पा सामान्य-विशेषयोर्व्यवस्थया विवक्षयैकता, अनेकता च दृष्टा- एकार्थत्वम्, अनेकार्थत्वं च इष्टमित्यर्थः। तथाहि- अर्थलक्षण एकसिम द्वयोरपि सामान्य-विशेषयोत्तस्वादेकार्थता: सामान्यस्य च विजातीयव्यावृत्ताकारमत्ययनिवन्धनत्वात्, विशेषाणां तु सजातीय-विजातीयभिमत्वप्रतिभासकारणत्वादनेकार्थता । मुकुल फुलमिति यथा संकोच-वियोधमात्रभिन्नानि । अनामिकानि कम सामान्यतकम् पिकोडां- पथा-1 ... अविवृतं तथा सूत्र वित्तमर्थ इति बोधकाले । किचिम्मानविभिती सामान्य प्रवचनं शेयम् ॥ १५॥ १ गाथा-७४।। सामाम्य-विशेषयोर्यथा वैका-ऽमेकता व्यवस्थया । सदुभयमर्थश्च पया विचन बहुपर्यवास्ते ॥ ४॥ २ एवं सूत्रा-ऽर्थयोरेका-उनेकार्थता व्यवस्थया । प्रवचनमुभयं च तत् त्रिकं च बहुपर्यय विवत् ॥१५॥ .ग. श्यते ए। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339