Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
295 विशेषा० 'तदुभयमत्थो य जह त्ति' यथा च तयोः सामान्य-विशेषयोरुभयं तदुभयमर्थो भण्यते- अर्थशब्दवाच्यं द्वितयमप्येतद् भवतीत्यर्थः । ते च सामान्य-विशेषा-ऽर्थलक्षणास्त्रयोऽप्यर्था विष्वक् पृथग् यथा बहुपर्याया बढेकार्थाः, तद्यथा- सामान्यं, सत्ता, भाव इत्यादि। विशेषाः, भेदाः, पर्याया इत्यादि । अर्थः, द्रव्यं, वस्त्वित्यादि ।
एवं प्रस्तुतयोः मुत्रा-ऽर्थयोरपि विवक्षयैकार्थतादयो भावनीयाः, तथाहि-प्रवचनलक्षण एकस्मिन्नर्थे द्वयोरपि सूत्रा-ऽर्थयोवृत्तत्वादेकार्थता; सूत्रस्य वाचकत्वात् , अर्थस्य तु वाच्यत्वाद् भिन्नार्थता । 'पवयणमुभयं च तय ति तच्च सूत्रा-ऽर्थयोरुभयमपि प्रवचनमुच्यते । त्रिकं चैतत् सूत्रा-ऽर्थ-प्रवचनलक्षणं विष्वक् पृथग् बहुपर्यायं बहेकाथिकम् , तथा च वक्ष्यति- 'सुयधम्म तित्थ मग्गो' इत्यादि
॥ १३७४ ।। १३७५॥ - अथवा, नयमतभेदादेषां त्रयाणामपि प्रवचनादीनामेकार्थता, पृथग्बहुपर्यायस्वं च न विरुध्यते, इति दर्शयन्नाह-:
अहवा सव्वं नामं वंजणसुडियनयस्स भिन्नत्थं । इयरस्स अभिन्नत्थं संववहारो य तदवेक्खो ॥१३७६॥ .. संववहारट्ठाए तम्हा जेणेगया, न निच्छयओ। तो जुत्ताई तेसिं वीसुं पज्जायनामाइं ॥ १३७७॥
अथवा, व्यञ्जनशुद्धिकनयः समभिरूढलक्षणः शुद्धनयस्तस्याभिभायात् सर्वमपि नाम भिन्नार्थमेव, शब्दभेदात् , घट-पटाथभिधानवदिति । इतरस्य तु नैगमादेरर्थनयस्याभिषायादभिन्नार्थमपि नाम भवति, वस्तुनोऽनेकपर्यायत्वात् , शक्रे-न्द्र-पुरन्दरादिनामवदिति । किञ्च, संव्यवहारश्च लोकव्यवहारश्च तदपेक्षोऽभिन्नार्थनामापेक्ष एकार्थिकनामापेक्षा प्रायः प्रवर्तत इत्यर्थः, स्वः, स्वर्गः, सुरसब, त्रिदशावासः, त्रिविष्टपं, त्रिदिवमित्यायेकार्थिकनाममालादिशास्त्राणां संव्यवहारनयापेक्षयैव प्रवृत्तेरिति । ततः किम १, इत्याह-'संवबहारेत्यादि' तस्माद् येनोक्तमकारेण संव्यवहारार्थतया व्यवहारनयापेक्षया नान्नामेकता- एकार्थताऽप्यस्तीत्यर्थः, न निश्चयतः शुद्धतरशब्दमयलक्षणनिश्चयनयमतेन सर्वेषामपि भिन्नार्थत्वाद् न कचिदेकार्थतेत्यर्थः । ततस्तस्मात् तेषां प्रवचन-सूत्रा-ऽर्थानां विष्वक् पृथग व्यवहारनयमतेन युक्तानि घटमानकानि पर्यायनामान्येकाथिकाभिधानानि ।। इत्येकादशगाथार्थः ॥१३७६॥१३७७॥ तत्र प्रवचन-मूत्रयोस्तावत् पञ्च पश्चैकार्थिकान्याह१ गाथा १३७४ । २ अथवा सर्व नाम व्यअनशुन्द्रिकमयस्य भिन्नार्थम् । इतरस्याऽभिन्नार्थ संव्यवहारश्च तदपेक्षः ॥ १३७६॥
संग्यपहारार्थतया तस्माद् येनेकता,निश्चयतः । ततो युक्तानि तेषां विष्वक् पर्यायनामानि ॥ १७ ॥ सुयधम्म तित्थ मग्गो पावयणं पवयणं च एगट्ठा । सुत्तं तंतं गंथो पाठों सत्थं च एगट्ठा ॥ १३७८ ॥
श्रुतधर्मः, तीर्थ, मार्गः, मावचन, प्रवचनम् , एतानि प्रवचनैकार्थिकानि । सूत्र, तन्त्रं, ग्रन्थः, पाठः, शास्त्र च, इत्येतानि सूत्रैकार्थिकानि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ १३७८ ॥
तत्र श्रुतधर्म इति कोऽर्थः १, इत्याह
बोहो सुयस्स धम्मो सुयं व धम्मो स जीवपज्जाओ। सुगईए संजमम्मि य धरणाओ वा सुयं धम्मो॥१३७९।
श्रुतस्य धर्मः स्वभावः, स च बोधः, बोधस्वभावत्वात् श्रुतस्य । अथवा, श्रुतं च तदू धर्मश्च श्रुतधर्मो जीवपर्यायः अथवा, सुगतो, संयमे वा धारणात् धर्मः श्रुतमुच्यते, श्रुतं च तद् धर्मश्चेति श्रुतधर्मः ॥ १३७९ ।।
अथ तीर्थशब्दार्थमाह--
'तित्थं ति पुव्वभणियं संघो जो नाण-चरण-संघाओ। इह पवयणं पि तित्थं तत्तोऽणत्यंतरं जेण ॥१३८०॥
तीर्यतेऽनेनेति तीर्थ पूर्वमेवाऽत्राप्युक्तम् । किम् , इत्याह- संघः । किविशिष्टः । शान-दर्शन-चारित्रगुणसंपातः । इह तु प्रवचनमपि तीर्थमुच्यते यस्मात् , ततः संघातात् तदपि श्रुतज्ञानरूपत्वादनान्तरमेवेति ॥ १३८०॥
मार्गशब्दार्थमाह
मैजिज्जइ सोहिज्जइ जेणं तो पवयणं तओ मग्गो । अहवा सिवस्स मग्गो मग्गणमन्नेसणं पंथो ॥१३८१॥
ततस्तस्मात् प्रवचनं मार्ग उच्यते । येन किम् ?, इत्याह- 'मजू शुद्धौ' मुज्यते शोध्यतेऽनेन कर्ममलिन आत्मा, तस्माद् हेतोः । अथवा, मार्गणं मार्गोऽन्वेषणं पन्थाः शिवस्येति ॥ १३८१॥
, भुतधर्मस्तीर्थ मार्गः प्रावचनं प्रवचन कार्यानि । सूत्रं तन्त्र प्रन्या पाठः शावं वैकार्थानि ॥ १७ ॥ढी-1+ ता२ पोधः श्रुतस्य धर्मः श्रुतं वा धर्मः स जीवपर्यापः । सुगतौ संयम धारणा वा भुतं धर्मः ॥७९॥.
तीर्थमिति पूर्वभणितं संघो यो शाम-चारित्रसंघातःह प्रवचनमपि तीर्थ ततोऽनन्तरं पेन16.॥ प.छ.ज. 'र्स' । ५ मुज्यते शोध्यते येन ततः प्रवचनं ततो मार्ग।। अथवा शिवस्य मार्गों मार्गणमम्वेषणं पन्थाः ॥११ ॥
For Private and Personal Use Only

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339