Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
PRABHATARIKAATALITREATRAcharya ShriKailassagarsuri Gyanmandir
303
विशेषाः
लाया भर्ता मृतः। ततस्तत्रेन्धन-जलादिकष्टेन बाधिताऽनिर्वहन्ती लघुना निजतनयेन सह ग्रामं गताऽसौ । ततो वृद्धि गतेन पुत्रेण सा पृष्टा-मदीयपितुः का जीविकाऽऽसीत् । तया प्रोक्तम्- राजसेवा। तेनोक्तम्- अहमपि तां करोमि । तया प्रोक्तम्-पुत्र! तुष्कराऽसौ महता विनयेन क्रियते । कीदृशः पुनरसौ विनयः । तया प्रोक्तम्- सर्वस्यापि दृष्टस्य प्रणामः कार्यः, नीचच्या सर्वस्यापि प्रवर्तितव्यम् , परच्छन्दानुवृत्तिपरैश्च सर्वत्र भवितव्यम् । एवं करिष्यामि' इत्यभ्युपगम्य चलितोऽयं राजधानीसंमुखः। मार्गे च हरिणेष्वागच्छत्सु वृक्षमूलेष्वाकृष्टधनुर्यष्टयो निलीना व्याधा दृष्टाः। तेषां च तेन महता शब्देन योत्कारः कृतः। ततस्वस्ताः प्रपलाय्य गता हरिणाः। ततो व्याधैः कुट्टयित्वा बद्धोऽसौ । ततस्तेनोक्तम्-जनन्याहं शिक्षितः- 'दृष्टस्य सर्वस्यापि योत्कारः कर्तव्यः' इत्यादि । ततश्च 'ऋजुरयम्' इति ज्ञात्वा मुक्तस्तैः । शिक्षितश्च यथा- 'ईदृशेष्टे निलीनैरवनतैः शब्दमकुर्वद्भिः, शनैर्वा जल्पद्भिनिभृतमागम्यते । तदभ्युपगम्य पुरतो गन्तुं प्रवृत्तोऽसौ । दृष्टाश्च वस्त्राणि क्षालयन्तो रजकाः । तेषां च वस्त्राणि तस्करैर्नित्यमपहियन्ते । ततस्तत्र दिने लगुडादिव्यग्रपाणयो रजकाः प्रच्छन्नोपविष्टा हेरयन्तस्तिष्ठन्ति । आगतश्चाजल्पन्नवनतगात्रो निलीयमानः शनैः स तत्र ग्रामेयकः । स एष चौरः' इति पत्वा कुट्टयित्वा बद्धोऽसौ रजकैः । सद्भावे च कथिते मुक्तस्तैः । शिक्षितश्च यथा- 'ईदृशे कस्मिंश्चिद् दृष्ट एवमुच्यते, यथा- ऊर्फ क्षारोऽत्र पततु, शुद्धं च भवतु' इति । इदं चाभ्युपगम्य प्रवृत्तः पुरतो गन्तुम् । ततो दृष्ट कमिन्नामे बहुभिर्मङ्गलैः प्रथम हलवाहनस्य दिवसकरणं क्रियमाणम् । तत उक्तम्- ऊपमित्यादि । ततस्तैरपि कृपीवलैः पिहिता, पद्धश्च । सद्भाचे ज्ञाते मुक्तः । शिक्षितश्च यथा- 'ईदृशे कापि रष्टे मोच्यते, यथा-गव्योऽत्र भ्रियन्ताम् , बढ़त्र भवतु, सदैव चेदमस्तु' इति । अभ्युपगतं च तेनेदम् । अन्यत्र च मृतके बहिर्मीयमाने प्रोक्तमिदम् । तत्रापि कुट्टितः, बद्धश्च । सद्भावकथने च मुक्तः । शिक्षित यथा- 'ईशं मा भूद् भवतां कदाचिदपि, वियोगश्चेदृशेनास्तु' इति । एतच्चान्यत्र विवाहे प्रोक्तम् । तत्रापि तथैव बद्धः । सद्भाचे परिज्ञाते मुक्तः । शिक्षितश्च यथा'ईदृशे प्रोच्यते- सदैव पश्यन्त्वीदृशानि भवन्तः, शाश्वतश्च भवत्वेतत्संबन्धः, मा भूदिह वियोगः' इति । इदं चान्यत्र कचिद् निगडबद्धं राजानमवलोक्य ब्रुवाणस्तथैव कदर्थयित्वा मुक्तः । शिक्षितश्च यथा- 'ईदृशे वियोगः शीयं भवत्वनेन, एवंविधं च मा भूत् कदाचिदपि' इत्यभिधीयते । एतच्चान्यत्र क्वचिद् राज्ञा संधौ जल्प्यमाने प्रोक्तम् । ततस्तत्रापि तथैव कदार्थितः। एवं स्थाने स्थाने कदर्थ्यमानोऽन्यदा कस्यापि विभवविप्रमुक्तठक्कुरस्य सेवा विधातुमारब्धः। तत्र चान्यदा गृहे आम्लखलिकायां सिद्धायां ग्रामसभाजनसमूहमध्ये उपविष्टस्य ठक्कुरस्य 'शीतलीभूतैषा भोक्तुमयोग्या भविष्यति' इति भार्यया तदाकारणाय प्रेषितो ग्रामेयकः । तेनापि जनसमूहस्य शृण्वतो महता शब्देनोक्तम्-आगच्छ ठक्कुर ! शीघ्रमेव गृहम् , सुक्ष्व आम्लखलिकाम् , शीतलीभवति लग्नाऽसौ। तनो लज्जितष्ठक्कुरो गृहं गतः । ततो गाहें ताडयित्वा शिक्षितः, यथा-'नेत्थं पूत्कुर्वाणहप्रयोजनानि भण्यन्तै, किन्तु वस्त्रेण मुख स्थगयित्वा कर्णाभ्यणे च स्थित्वा शनैः कथयन्ते । ततोऽन्यदा वहिदीप्ते गृहे गतोऽसौ राजसभायां शनैरग्रतः स्थित्वा वस्त्रं च मुखद्वारे दया कथितं च तस्य कर्णे | ततः संभ्रमाद् धावितो गृहाभिमुखं ठक्कुरः । दग्धं च सर्वस्वं सर्वमपि गृहम् । ततः कुपितेन बाहं ताडितोऽसौ ठक्कुरेण । भणितश्च- निलक्षण ! प्रथममेव धूमे निर्गते जलाचाम्ल-धूलि-भस्मादिकं किमिति त्वया न निक्षिप्तम् , महता च शब्देन किमिति त्वया न पूत्कनम् । तेनोक्तम्- अन्यदेत्थं करिष्यामीति । ततः कदाचिद् विहितस्नानो धूपनायोपविष्टष्ठक्कुरः। निर्गता च पच्छादनपट्टस्योपर्यगुरुधमशिखा । दृष्टा च ग्रामेयकेण । क्षिप्ता चौपाट्य तदुपर्याचाम्लभृतयहास्थाली, जल-धूली-भस्मादिकं च, तथा च पूत्कृतं महद्भिः शब्दैरिति । ततः 'योग्योऽयम्' इति निष्काशितो गृहात । एवं शिष्योऽपि यावन्मानं वचनं गुरुः कथयति, तावन्मा. त्रमेव स्वयं द्रव्य-क्षेत्र-काल-पराभिप्रायौचित्यपरिज्ञानशून्यो यो वक्ति तस्य वचनाननुयोगः, यस्तु द्रव्य-क्षेत्राद्यौचित्येन वक्ति तस्य तदनुयोग इति ।
भावाननुयोगा नुयोगयोः सप्तोदाहरणानि-तत्र श्रावकमार्योदाहरणमुच्यते- एकेन गृहीताणुव्रतेन तरुणश्रावणातीव रूप. वती, कृतोद्भटरूपशृङ्गारा निजपत्न्या एव सखी कदाचिद् दृष्टा, गाढमध्युपपन्नश्च तस्याम् , परं लज्जादिना किमपि वक्तुमशक्नुवंस्तत्प्राप्तिचिन्तया च प्रतिदिनमतीव दुर्वलीभवति । निर्बन्धेन पृष्टं कारणं स्वभार्यया ।कथितं च कथं कथमपि तेन । तया चातीव दक्षतया प्रोक्तम्- एतावन्मात्रेऽप्यर्थे किं खिद्यते , प्रथममेव ममैतत् किं न कथितम् ?, स्वाधीना हि मभ सा, आनयामि सत्वरमेवेति । ततोऽन्यदिने भणितो भर्ता- अभ्युपगतं सहर्षया तया युष्मत्समीहितम् , प्रदोषे चागमिष्यति, परं लजालुतया वासभवनप्रविष्टमात्रापि प्रदीपं विध्यापयिष्यति । तेनोक्तम्- एवं भवतु । किमित्थं विनश्यति !! ततो वयस्यायाः सकाशात् किश्चिद् निमित्तमुद्भाव्य याचितानि तया तदीयानि स्वभवृदृष्टपूर्वाणि प्रधानवस्त्राणि, आभरणानि च । ततो गुटिकादिप्रयोगतो विहितसखीसदृशखरादिस्वरूपा, तथैव कृतशृङ्गारा तत्सदृशललितेन, विलासैश्वान्विता तस्यैव श्राद्धस्य भार्या संनिहितवरकुसुम-ताम्बूल-श्रीखण्डा-गुरु-कर्पूर-कस्तूरिकादिसमस्तभोगाना विहितामलपदीपालोके रमणीये वासभवने सविलासमन्वरिशत् । ततो दृष्टा सोत्कण्ठविस्फारितदृशा त्रिदशकल्लोलिनीपुलिनप्रतिस्पर्धिपल्यकोपविष्टेन झगित्येव नयन-मनसोरमृतवृष्टिमिवादधाना तेनैषा । तथा च दृष्टमात्रया विध्यापितः प्रदीपः । क्रीडितं च विविधगोष्ठीप्रबन्धपूर्वकं तया सह निर्भरं तेन । गतायां च तस्यां प्रत्युषसि चिन्तितमनेन
“सयलसुरा-ऽसुरपणमियचलणेहिं जिणेहिं जं हियं भणियं । तं परभवसंबलयं अहह ! मए हारि सील ॥ १॥" xबाट-1ो सकलसुरा-सुरप्रणतचरणैर्जिनयंतितं भणितम् । तत् परभवशम्बलकमहह ! मया हारितं शीलम् ॥1॥+पृष्टः-1७तत-। ।
For Private and Personal Use Only

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339