Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुकगृहे श्रावकस्तिष्ठति । यत । तत एकेन साधुना शेषसाधनामामापतग्राम्यभाषितम् । ततस्तन चिन
विचिन्त्योक्तम्
304 विशेगा.
इत्यादिसंवेगवशोत्पन्नपश्चात्तापमहानललुप्यमानान्तःकरणः प्रतिदिनमधिकतरं दुर्बलीभवत्यसौ । ततो निर्बन्धेन स्वभार्यया पृष्टो निःश्वस्य सखेदं ब्रवीति- प्रिये! यतश्विरकालानुपालितस्वर्गा-ऽपवर्गनिवन्धनवतखण्डनेनामुना कृतं मया तदकर्तव्यं यत् बालिशानामप्यविधेयम् । ततः कृशीभवाम्यहमनया चिन्तया । ततो भार्यया संवेगवशीभूतं व्यावृत्तं च तच्चेतो विज्ञाय कथितः सोऽपि यथावृत्तः सद्भावः । साभिज्ञानकथनादिभिश्च समुत्पादिता प्रतीतिस्तस्य । ततः स्वस्थीभूतोऽयमिति । तदेवं स्वकलवमपि परकलत्राभिप्रायेण भुञ्जानस्य तस्य भावाननुयोगः, यथावस्थितावगमे तु भावानुयोगः। एवमौदयिकादिभावान् स्वरूपवैपरीत्येन प्ररूपयतो भावाननुयोगः, यथावस्थिततत्परूपणे तु भावानुयोग इति ।
सप्तभिः पदैर्व्यवहरतीति साप्तपदिकः, तदुदाहरणमुच्यते- एकस्मिन् प्रत्यन्तग्रामे कोऽपि सेवकपुरुषो नसति स्म । सच साध्वादिदर्शनिना संबन्धिनं धर्म न कदाचिदपि शृणोति, न च तदन्तिके कदाचिदपि व्रजति, न च कस्याप्युपाश्रयं ददाति, यतो दयालुतां, परधन-परकलत्रनिवृत्त्यादिगुणप्रतिपत्तिं चैतेऽमी करिष्यन्ति, न च तां पालयितुमहं शक्नोमीति । अन्यदा च वर्षासनमायातास्तत्र कथमपि साधवः । तेषां च तत्र वसतिमन्वेषयतां कौतुकं दिक्षुभिः सेवकनरमित्रैमीणैरुक्तम्- अत्रेत्थंभूतो भवतामतीव भक्तोऽमुकगृहे श्रावकस्तिष्ठति । वसत्यादिना न किञ्चित् क्षणं करिष्यति, तद् गच्छत तत्रेति । कृतं तत् तथैव तैः । स च तेषां पुरतोऽपि स्थिताना संमुखमपि नावलोकयति । तत एकेन साधुना शेषसाधूनामभिमुखमुक्तम्- स एप न भवति, वश्चिता वा तामेयकैर्वयम् । ततस्तेन संभ्रान्तेनोक्तम् - किं किं भणथ यूयम् । ततस्तैः कथितं सर्वमपि तद्ग्राम्यभाषितम् । ततस्तेन चिन्तितम्- अहो ! मत्तोऽपि ते निकृष्टा यैरेतेऽपि प्रवश्चिताः । तस्माद् मा भूवन्नमी, अहं च तदुपहासपात्रम् | अतोऽनिष्टमपि करोम्येतत् । इति विचिन्त्योक्तम्तिष्ठत मम निराकुलाः शालायामेतस्याम् , परं मम धर्माक्षरं न कथनीयम् । प्रतिपन्नमेतत् तैः । स्थिताश्च सुखेन तत्र चतुर्मासकात्ययं यावत् । ततो विजिहीर्षुभिस्तैरनुत्रजनार्थमागतस्य शय्यातरस्य कल्पोऽयमिति दत्ताऽनुशास्तिः । ततो मद्य-मांस-जीवघातादिविरति कर्तुमशक्नुवतस्तस्यातिशयज्ञानितयाध्ये प्रतिबोधगुणं पश्यद्भिर्गुरुभिः साप्तपदिकं तं दत्तम्- कश्चित् पञ्चेन्द्रियप्राणिनं जिघांसुना यावता कालेन सप्त पदान्यवष्टभ्यन्ते तावन्तं कालं प्रतीक्ष्य हन्तव्योऽसाविति । प्रतिपन्नमेतत् तेन | गताश्च साधवोऽन्यत्र । अन्यदा चासौ सेवकनरचौर्यार्थ गतः क्वापि । ततोऽपशकुनादिकारणेन स्वल्पेनैव कालेन प्रतिनिवृत्तः। कीदृशो मत्परोक्षे पदीयगृहे समाचार इति जिज्ञासुर्निशीथे प्रच्छन्न एवं प्रविष्टो निजगृहे । तस्मिंश्च दिने तस्य भगिनी ग्रामान्तरादागता । तया च केनापि हेतुना विहितपुरुपनेपथ्यया नटा नृत्यन्तो निरीक्षिताः। ततोऽतीवप्रवलनिद्रावशात् कृतपुरुषवेषेव भ्रातृजायासमीपे प्रदीपालोकादिरम्यवासभवनगतपल्याङ्क एवं निर्भर प्रसुप्ता । तेनापि च तद्वन्धुनाऽकस्मादेव गृहपविष्टेन दृष्टं तत् तादृशम् । ततश्चिन्तितमनेन- अहो । विनष्टं मगृहम् , विटः कोऽप्ययं मद्भार्यासमीपे प्रसुप्तस्तिष्ठति । इति कोपावेशादाकृष्टः कृपाणः । ततः स्मृतं व्रतम् । विलम्बितं च सप्तपदापसरणकालम् । अत्रान्तरे तद्भगिनी बाहुलतिका निद्रावशेन तद्भाया मस्तकेनाक्रान्ता। ततः पीड्यमानया तद्भगिन्या प्रोक्तम्- हले! मुश्च मम बाहुम् , येऽत्यर्थमहम् । ततः स्वरविशेषेण ज्ञाताऽनेन स्वभगिनी । अहो ! निकृष्टोऽहम् , मनागेव मया न कृतमिदमकार्यम्, तत उत्थिते ससंभ्रमं भगिनी-भार्ये इति । कथितश्च सर्वैः स्वव्यतिकरः परस्परम् । ततो यथोक्ताभिग्रहमात्रस्याऽप्येवंभूतं फलमुवीक्ष्य संविग्नः प्रबजितोऽसाविति । तदत्र स्वभगिनीमपि परपुरुषाभिप्रायेण जिघांसोस्तस्य भावाननुयोगः, यथावस्थितावगमे तु भावानुयोगः । प्रस्तुतयोजना तु श्रावकभार्योदाहरणवदिति ।
कोकणकदारकोदाहरणं यथा- कोकणविषय एकस्य पुरुषस्य लघुदारकोऽस्ति । भार्या तु मृता । अन्य च परिणेतुमि च्छताऽपि सपत्नीपुत्रोऽस्याऽस्तीति न कोऽपि ददाति । अन्यदा च सहैव तेन दारकेणासावरण्ये काष्ठानयनाय गतः । तत्र च कस्यापि पित्रा काण्डं मुक्तम् । तदानयनाय च दारकः प्रेषितः, गतश्चायम् । अत्रान्तरे दुष्पितुस्तस्य चलितं चित्तम्, यदस्य दारकस्य सत्ककारणेनाऽन्यां भार्या मम न कोऽपि ददाति । ततोऽन्यं काण्डं क्षिप्त्वा विद्धोऽसौ दारकः । ततो महता स्वरेणोक्तं बालकेनतात ! किमेतत् काण्डं त्वया मुक्तम् ?, विद्धोऽस्म्यनेनाऽहम् । ततो निधुणेन पित्राऽन्यत् काण्डं मुक्तम् । ततो ज्ञातं दारकेण- 'हन्त, ! बुक्को मारयत्येष माम् , इति विस्वरं रटन् निकृष्टेन तेन मारितोऽसाविति । पूर्वमन्यस्य वाणं मुश्चता पित्रानाभोगत एवाऽहं विद्ध इत्यवबुध्यमानस्य भावाननुयोगः, पश्चाद् यथावस्थिताधिगमें तस्य भावानुयोगः । अथवा, 'संरक्षणार्थमपि त बालकं मारयामि' इत्य ध्यवस्यतः पितुर्भावाननुयोगः, तद्रक्षाध्यवसाये तु भावानुयोगः । एवं विपरीतभावारूपणे भावाननुयोगा, अविपरीतभावारूपणे तु भावानुयोग इति ।
अथ नकुलोदाहरणम्- पदातेः कस्यचिद् भार्या गुर्विणी जाता। नकुलिका च काचित् तद्गृहकृत्याश्रितागुर्विणी पदातिभार्यया सहकस्यां रजन्यां प्रसूता । तस्या नकुलो जातः । इतरस्यास्तु पुत्रः। ततोऽस्य समीपे स्थितो नकुलः सदैव तिष्ठति । अन्यदाच पदातिभार्याया द्वारे खण्डयन्त्या मध्ये मञ्चिकायां स्थितो बालकः सर्पण दष्टा, मृतश्च । ततो मचिकाया उत्तरन् नकुलेन दृष्टो विषधरः, खण्डशः कृत्वा मारितश्च । ततो द्वारे पदातिभार्यायाः समीपे गत्वा शोणितोपलिप्तवक्त्रायवयवोऽसौ चाटूनि कर्तुमारब्धः, दृष्टश्च
1 क.छ. 'कदेश ए' । चुक्को- मुक्को-I + संरक्षणामिपि-15 वृत्याया।
For Private and Personal Use Only

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339