Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 300
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -293 বিষবা अन्ये त्वाचक्षते । किम् ?, इत्याह अणुओगाइविभागे वक्खाणविही वि तप्पसंगेण । जंपंति केइ तेसिं वुत्तुं सोउं व को जोग्गो ? ॥१३६३॥ संगहगाहाए पुणो अणुओगाईए बिति दाएंता।जो वन्निओऽणुओगो सोऽयं स विही जदत्थं ति॥ १३६४ ॥ इह कोचिन पुनरेवं जल्पन्ति । किम् !, इत्युच्यते- अणुओगो य निओगो भास-विभासा य वत्तियं चेव' इत्यादिना ग्रन्थेनाऽनुयोग-नियोग-भाषादीनां विभागविशेषेऽभिधास्यमाने व्याख्यानविधिरपि तत्प्रसङ्गेन द्वारविधेरले संग्रहगाथायामुक्तोऽपि पूर्वमेव निर्दिष्टः । किमर्थम् ?, इत्याह- तेषामप्यनुयोग-नियोग-भाषादीनां वक्तुं श्रोतुं वा को योग्यः, इति परिज्ञानार्थम् । "जिणपवयणउप्पत्ती' इत्यादिसंग्रहगाथायां पुनः 'वैवखाणविही य अणुओगो' इत्येवमनुयोगस्यादौ द्वारविधेस्त्वग्रतो व्याख्यानविधिमुपदर्शयन्त एतद् अवते यदुत- योऽनुयोगादिविभागावसरे द्वारविधेः पूर्वमनुयोगो वर्णितः, सोऽयं संग्रहगाथान्ते । अयमत्र भावा- "जिणपवयण' इत्यादिसं. ग्रहगाथाय प्रथमं द्वारविधिः, ततो व्याख्यानविधिः, ततोऽनुयोग उक्त इति, ततः प्रवचनैकार्थिकद्वारव्याख्यायो 'अणुओगो य नियोगी' इत्यादिगाथयाऽनुयोग उक्तः, ततो 'गोणी चंदण' इत्यादिना स्वरूपतो व्याख्यानविधिः, ततो 'देसे निइसे' इत्यादिद्वारविधिः, ततोऽपि सूत्रानुयोगः, इत्ययं क्रमः। अत्र च यथा द्वारविधेः पूर्व स्वरूएतो व्याख्यानविधिरुक्ता, एवं यदि संग्रहगाथायामपि द्वारविधेः पूर्व नामतोऽप्युच्येत तदा कस्याऽप्येवं संशयः स्यात- संग्रहगाथान्तोक्तानुयोगदारविध्यनन्तरोक्तमूत्रानुयोगयोस्तावदेकत्वं सुबोधम, संग्रहगाथान्तोक्तानुयोगव्याख्यानरूपत्वात् मूत्रानुयोगस्य, किन्तु प्रवचनेकाथिकव्याख्यावसरे अणुओगो य निओगो' इत्यत्र योऽनुयोग उक्तः स संग्रहगाथान्तोक्तानुयोगादयोऽनन्यो वा इति । यदातु संग्रहगाथायामनुयोगमत्यासमगव विधिरुच्यते, सदैस निधीयतेयस्य अणुओगो य निओगो' इति गाथान्तोक्तानुयोगस्य निमित्तं द्वारबिधिरता, संग्रहगाधान्तोक्तानुयोगोऽपि स एवेति निर्दिष्ट यदर्थ स व्याख्यानविधिर विधेः पूर्व स्वरूपत उक्तः, अत्र तु संग्रहगाथायामनुयोगस्यादी नाममात्रेणैवोक्त इति ॥१३६।।१३६॥ तदेवं चालना-प्रत्यवस्थाने विधाय प्रस्तुत जिणपवयणउष्पत्ती' इत्यादिगाथाव्याख्याशेष, वक्ष्यमाणगाथाप्रस्तावना चाह अनुयोगादिविभागे व्यायानविधिरणि तत्प्रसनन । जल्पन्ति केचित तयोर्दकुं श्रोतुं वा को योग्यः ॥३३॥ संग्रहगाधायां पुनरमुयोगादी घुयन्ति दर्शयन्तः । यो वर्णितोऽनुयोगः सोऽयं स विधिर्यदर्थमिति ॥ १३६५॥ १ गाथा १३८५ । ३ गाथा १३५० । ४ गाथा १४३५ । ५ गाथ। ९५३ । सुयमिह जिणपवयणं तस्सुप्पत्ती पसंगओऽभिहिया। जिण-गणहरवयणाओ इमाइं तरसाभिहाणाई॥१३६५॥ यदुक्तम्- 'केयं जिनप्रवचनोत्पत्तिः " तह जिनप्रवचनं तावत् श्रुतमुच्यते, इत्यसकृत् मसिद्धमेव । अस्य चोत्पत्तिनियुक्तिसमुत्थानप्रसङ्गतः 'अत्थं भासइ अरहा सुतं गंथेति गणहरा निउणं' इत्यादौ 'जिन-गणधरेभ्यः' इति वचनात् पूर्वमप्यभिहितैष । यत्पुनरुक्तम्- 'तथा, जिनप्रवचनं कियदभिधानम् , अभिधानविभागोवाऽस्य कः' इति । तत्रैतानि तापदस्याभिधानानि ॥ इति पञ्चदशगाथार्थः ॥ १३६५॥ . कानि पुनस्तानि ?, इत्याह ऐगडियाणि तिन्नि उ पवयण सुत्तं तहेव अत्थो य ! एकेकस्स य एत्तो नामा एगठिया पंच ॥ १३६६ ॥ एकोऽयों येषां तान्येकाथिकानि त्रीण्येव । कानि पुनस्तानि ?, प्रवचनमुक्तार्थम् , वक्ष्यमाणार्थ च, सामान्येन श्रुतज्ञानम् । सूचनात् सूत्र, तद्विशेष एन । अर्यत इत्यर्थः, अयमपि तद्विशेष एव । एषां च प्रवचन-सूत्रा-ऽर्थानां मध्य एकैकस्य प्रत्येकमेकाथिकानि पश्च पञ्च नामानि भवन्ति ॥ इति नियुक्तिगाथार्थः ॥ १३६६ ॥ भाष्यम् जैमिह पगयं पसत्थं पहाणवयणं च पवयणं तं च । सामन्नं सुयनाणं विसेसओ सुत्तमत्थो य ॥ १३६७॥ गतार्या ॥ १३६७ ॥ सूत्रशब्दस्यार्थमाह सिंचइ खरइ जमत्थं तम्हा सुत्तं निरुत्तविहिणा वा । सूएइ सवइ सुव्वइ सिव्वइ सरए व जेणत्थं ॥१३६८॥ पिंच क्षरणे सिश्चति क्षरति यस्मादर्थान् , ततो निरुक्तविधिना सूत्रम् । अथवा, निरुक्तविधिनैव सूचयति, स्रवति वार्थानिxपिच- पोमिह जिनप्रवचनं तस्योत्पत्तिः प्रसङ्गतोऽभिहिता । जिन-गणधरवचनादिमानि तस्याभिधानानि ॥ १३६५ ॥ २ गाथा १११९ । तीर्थकानि श्रीणि तु प्रवचनं सूर्य तथैवार्थश्च । एकैकस्य चेतो नामान्येकाथिकानि पत्र ॥ १३॥६॥ या प्रकृतं प्रशस्तं प्रधानवचनं च प्रवचनं तच्च । सामान्यं श्रुतज्ञानं विशेषतः सूत्रमर्थश्च ॥ १३ ॥ ५सिं..ते क्षरति यदर्थ तस्मात् सूत्रं निरुतविधिना बा । सूचयति सवति श्रूयते सीव्यति सरति वा येनार्थम् ॥ १३९८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339