Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 298
________________ Acharya Shri Kalassagarsur Gyanmandir www.kobatirth.org Shri Mahavir Jain Aradhana Kendra . 291 विशेषा० एतदेवाह भाष्यकार:पासंगियमाइतियं दारविहि त्ति विहि उ उबग्धाओ । अणुओगद्दारं पुण चउत्थमिट्ठ नयविहि त्ति ॥१३५१॥ सीसा-यरियपरिक्खा वक्खाणविहि त्ति कहणमजाया।सुत्तप्फासियजुत्ती सुत्ताणुगमोऽयमणुओगो ॥१३५२॥ गाथाद्वयपपि गतार्थम् ॥ १३५१ ॥ १३५२ ।। अथ प्रेरकः प्राहकिं पुण चउत्थदारं नयविहिमभिधाय तोऽणुओगोत्ति। चउदारासंगहिया वक्खाणविहि त्ति किंगहिया? ॥१३५३॥ नन्वनुयोगो व्याख्यानरूपत्वादनुगम एव, अत उपक्रमो निक्षेपानुगमो नय इत्यनुयोगद्वारोपन्यासक्रममाश्रित्य नयाना पूर्वमेवानुयोगोपन्यासो युज्यते । इति कथमिह चतुर्थद्वारवर्तिनो नयानभिधाय पश्चात् तृतीयद्वारवर्त्यनुगमरूपस्यानुयोगस्योपन्यासः कुतः। अपरश्न, चतुरनुयोगद्वारात्मकमेव शास्त्रं भवति । यश्चायमत्र व्याख्यानविधिरुपन्यस्तः स चतुर्णामनुयोगद्वाराणां मध्यादेकेनापि न संगृह्यते; तथाहि-न तावदयमुपक्रम-निक्षेप-नयेष्वन्तर्भवति, तल्लक्षणायोगात् । नाप्यनुगमे । अतोन व्याख्यानविधिः सूत्रानुगमरूपः, नापि मूत्रस्पर्शिकनियुक्त्यात्मकः, अतश्चतुरनुयोगद्वारासंगृहीत्वेनाऽप्रस्तुन्नात् कथमाकस्मिकोऽत्र व्याख्यानविधिहीतः! इति ॥ १३५३ ॥ अत्राचार्यदेशीयस्य कस्याप्युत्तरमुपदर्य, निराकृत्य च घटमानकं वकीयमुत्तरं सूरिराह 'बंधाणुलोमयाए केई नजओ तई कमेणं पि। तीरइ निबंधेउ जे तेणेयं बुद्धिपुन्य त्ति ॥ १३५४ ॥ केचिदाचार्यदेशीया मन्यन्ते- एवमेव बन्धानुलोम्यादनुयोगनयविधिविपर्ययः । एतच्च 'न जो तइत्ति' यतः क्रमेणापि निव प्रासनिकमादिप्तिकं द्वारयिधिरिति विधिस्तूपोद्रातः । अनुयोगद्वारं पुनश्चतुर्थमिष्ठं मयविधिरिति ॥ ३५11 आ- .. शिष्या-ऽऽचार्यपरीक्षा व्याख्यानविधिरिति कथनमर्यादा । सूत्रस्पर्शिकयुक्तिः सूत्रानुगमोऽयमनुषोगः ॥ ५५॥ .कि पुनखानुहार मयविधिमभिधाय ततोऽनुयोग हति । चतुरासंगृहीती व्याख्यानविभिम कि गृहीतः ॥१५॥ धानुलोमतथा केचिद् म पतः सा क्रमेणापि । शक्यते निवन्द सेनेयं इतिपूर्वेति ॥ १५ ॥ न्धु प्रन्थितुं शक्यत एवाऽसौ गाथा, तयथा 'दारविही वक्खाणविहि अणुओंगो नयविही पति। तस्मात् बुद्धिपुर्विके विपर्ययरचना ।। १३५४ ॥ कथम् , इत्याह अंतम्मि उ वण्णसिउ पुल्वमणुगमस्स जं नए भणइ । तं जाणावेइ समं वर्चति नयाणुओगो य॥१३५५॥ उपक्रमः, निक्षेपः, अनुगमः, नयाः, इत्यनुयोगद्वाराणामन्ते पूर्व नयानुपन्यस्य यदिदानीमनुगमस्यानुयोगस्य पूर्व प्रथम नयान मणति, तज्ञापयति भद्रबाहुखामी-- नया-ऽनुयोगी प्रतिसूत्र युगपदेव व्रजतः। न हि नाम नयैः शून्पः काप्यनुयोगोऽस्ति, यदि युगपद् नया-ऽनुगमौ गच्छतः, तर्खेतदुपन्यासोऽपि युगपदेवास्तु, इति चेत् । तदयुक्तम् , अशक्यत्वात् । तस्मादनुयोगद्वारेष्वनुगमस्यान्त उपन्यस्तानामपि नयानां यदिह तदादौ तद्भणनं तद योगपचगमनज्ञापनार्थमिति ॥ १३५५॥ अथ द्वितीयमेर्यस्य परिहारमाह- . सुत्ताणुगमावसरे गुरु-सीसाणुग्गहोवएसत्यं । वक्खाणविहिं जंपइ मूलहाराणहिकयं पि ॥ १३५६ ॥ चतुर्यु मूलानुयोगदारेष्वनधिकृतमपि च- सेवनुक्तमपि च, व्याख्यानविधि मरिर्जस्पति । क ?, इत्याह-इह सूत्रानुगमावसरे- अनुयोगस्यादावित्यर्थः। किमर्थम् , इत्याह-गुरुश्च शिष्यश्च गुरु-शिष्यो, नयोरनुग्रहो गुरु-शिष्यानुग्रहःतदुपलक्षित उपदेशो गुरु-शिष्यानुग्रहोपदेशस्तदर्यम् । इदमुक्तं भवति-गुणवताऽऽचार्येण गुणवते शिष्याय समस्तगुणोपेतं सूत्र व्याख्येयम्, इत्येवं गुरुशिष्यानुग्रहार्थं व्याख्यानविधायुपदिष्टे सुव्याख्यान सुश्रवणं च शास्त्रं भवति, इति गुणमपेक्ष्यानुयोगद्वारासंगृहीतोऽपीह व्याख्यानविधिरुक्त इति ॥ १३५६ ॥ तदेवं व्याख्यान विधेरनधिकृतत्वमभ्युपगम्योक्तम् । यदिवा, तदेवासिद्धम् , इत्येतदाहअहवा साहिकय चिय वक्खाणंगं ति जं तओऽणुगमे । जं जं वक्खाणंगं तं तं सव्वं जओऽणुगमो ॥१३५७॥ वाविधिव्याख्यानविधिरनुयोगो भयविधिमेति । अन्ते तु वा म्यस्य पूर्वमनुगमस्य पद मयान् भणति । तज्ज्ञापयति समजतो भयोऽनुयोगमा ११५५॥ सूत्रानुगमावसरे गुरु-शिष्यानुग्रहोपदेशार्यम् । व्याख्यानविधि जल्पति मूलद्वारानधिकृतमपि ॥ १३५॥ " अथवा सोऽधिकृत एवं व्याख्यानाशामिति यत् सतोऽनुगमे । यद् यद् व्याख्यानाचं तत् तत् सर्व यतोऽनुगमः ॥ १३५०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339