Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 297
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 290 विशेषा० बाहिं जहा तहतो संभिन्नं सव्वपज्जवेहिं वा । अत्त-परनिव्विसेसं स-परपज्जायओ वा वि ॥ १३४३ ॥ यथा. पहिस्तथाऽन्तश्चेति साभिन्नम् । अथवा, सर्वपर्यायैः संकर्णि व्यास संभिन्नम् । यदिवा, यथाऽऽस्मानं जानाति तथा परमपि, यथा पर तथात्मानमपि निर्विशेष जानाति, इत्येवं ख-परनिर्विशेष संभित्र, स्व-परपर्यायैर्वा युक्तं सभित्रमिति ॥ १३४॥ अथवा-- संभिन्नग्गहणेणं व दवमिह सकाल-पज्जवं गहियं । लोगालोगं सव्वं ति सबओ खित्तपरिमाणं ॥१३४४॥ संभिन्नग्रहणेनेह सकाल-पर्यायं द्रव्यं गृह्यते, कालच पर्यायाश्च काल-पर्यायाः, सह तैर्वर्तत इति सकाल-पर्यायं संधिवम्। 'लो. कालोकं च सर्वतः सर्वम्' इत्यनेन क्षेत्रपरिमाणं गृहीतम् । एतावदेव च झेयं यद् द्रव्यादिचतुष्टयामिति ॥ १३४४ ॥ .. तच पश्यन् किम् , इत्याह 'तं पासंतो भूयाइं जं न पासइ तओ तयं नस्थि । पंचत्थिकायपजयमाणं नेयं अओऽभिहियं ॥१३४५॥ तच द्रव्यादि चतुर्विध ज्ञेयं पश्यंस्तकोऽसौ केवली भूतादिकालविशिष्टं तत् किमपि वस्तु नास्ति यत् न पश्यति । इतः, इत्याहयतो यस्मात् पश्चास्तिकापपर्यायराशिपमाणमेव ज्ञेयमागमेऽभिहितम् , नान्यत् । एतच्च द्रव्यादिचतुष्टयं न सहीतयेवेति भावः ॥१३४५॥ तदेवमियता ग्रन्थेन किमुक्तं भवति', इत्याह तैव-नियम-नाणरुक्खं आरूढो जं जिणो अमियवाणी । एत्तो स परंपरओ एत्तो जिणपवयणुप्पत्ती ॥१३४६॥ तदेवमियता ग्रन्थेनाऽयं स जिनोऽमितज्ञानी प्रोक्तः । यः किम् , इत्याह- यस्तषो-नियम-ज्ञानवृक्षपारूढो ज्ञानवृष्टिं पुश्चति प्राग निर्दिष्टः । एतस्माच्च स मागुक्तो भावपरम्परकः- एतस्मादेव चाचार्यपारम्पर्येण सामायिकादि श्रुतमायातमित्यर्थः । एतस्माच जिनप्रवचनोत्पत्तिरिति ॥ १३४६ ॥ बहिर्यथा तथाऽन्तः संभिक्ष सर्वपर्यवेर्वा । आत्म परनिविशेष स्व-परपर्यायतो वापि ॥ १३॥ २ संभिन्नग्रहणेन वा द्रध्यमिह सकाल-पर्यवं गृहीतम् । लोकालोकं सर्वमिति सर्वतः क्षेत्रपरिमाणम् ॥ १rn. तत् पश्यन् भूतादि पद न पश्यति सकस्तदु नास्ति । पञ्चास्तिकायपर्ययमानं ज्ञेयं यतोऽभिहितम् ॥ १५॥ तपो-नियम-जानवृक्षमारूदो यरिजनोऽमितजानी । इतः स परम्परक इनो जिनमवचनोत्पतिः ॥१५ अथोपसंहारपूर्वकं प्रकृतं स्मरयन्नाह 'निज्जुत्तिसमुत्थाणप्पसंगओ जाव पवयणुप्पत्ती । पासंगियं गयमियं वुच्छामि अओ उवग्घायं ॥१३४७॥ तदेवं सामायिकनियुक्तिसमुत्थानप्रसङ्गतः 'तेव-नियम-नाणरुक्खं आरूढो केवली अमियनाणी' इत्यादेरारभ्यंदानी जिनप्रवचनोत्पत्तिं यावत् प्रासङ्गिकमेवेदं गतम् । अतः प्रकृतमुपोद्धात प्राक्पतिज्ञातं वक्ष्यामीति ।। १३४७ ॥ परं प्रस्तुतोऽपि तिष्ठत्वद्यापि तावदुपोद्वातः । कुतः, इत्याह अच्छउ तावुग्धाओ का पुण जिणप्पवयणप्पसूइ त्ति । तं कित्तियाभिहाणं पवयणमिह को विभागो सो?॥१३४८॥ एयं पसंगसेसं बुत्तुमुवग्यायवित्थरं वोच्छं । तो सेसद्दाराई कमेण तस्संगहो चेमो ॥ १३४९ ॥ तिष्ठतु तावदुपोद्धातः, केयं जिनप्रवचनोत्पत्तिः १, तद्वा जिनप्रवचनं कियदभिधानम् ?, को वाऽभिधानविभागः स तस्य पर• चनस्य ? इति विनेयप्रश्नमाशङ्कच, एतज्जिनप्रवचनोत्पत्ति-प्रवचनैकार्थिकता-तद्विभागलक्षणं तृतीयं प्रसङ्गशेषमुक्त्वाऽभिधाय ततः 'उद्देसे निदेसे य निग्गमे' इत्यादिद्वारविध्युपन्यासेनोपोद्वातविस्तरं वक्ष्यामि । ततश्च 'नेयविही वयखाणविही य अणुओगो' इत्येतानि विशेषद्वाराणि क्रमेण वक्ष्यामि । एतस्य च भणनीयत्वेन प्रतिज्ञातस्यायं वक्ष्यमाणः संग्रहो मन्तव्यः ।। इति गाथसप्तकार्थः॥१३४८॥१३४१॥ का संग्रहः १, इत्याह "जिणपवयणउप्पत्ती पवयणएगठिया विभागोय। दारविही य नयविही वक्खाणविही य अणुओगो॥१३५०॥ इह जिनमवचनोत्पत्तिः, प्रवचनैकार्थिकानि, एकार्थिकविभागश्च, इत्येतत् त्रितयमपि तावत् प्रसङ्गशेषद्वाराण्युद्देश-निर्देशादीनि तेषां विधान प्ररूपणं विधिरविधिः, अयं तूपोद्धातः, नयविधिस्तूपक्रमादीनां मूलानुयोगद्वाराणां चतुर्थमनुयोगद्वारम् , शिष्यांऽऽचार्यपरीक्षाभिधानं तु व्याख्यानविधिः, अनुयोगस्तु सूत्रस्पर्शिकनियुक्ति, सूत्रानुगमश्च ॥ इति नियुक्तिसंग्रहगाथार्थः ॥ १३५० ॥ नियुक्तिसमुत्थानप्रसङ्गतो यावत् प्रवचनोत्पत्तिः। प्रासङ्गिकं गतमिदं वक्ष्यामि अत उपोदातम् ॥॥ २ गाथा १०१४। । ३ तिष्ठतु सावदुपोद्धातः का पुनर्जिनप्रवचनप्रसूतिरिति ।। तत् कियदभिधानं प्रवचनमिह को विभागः सः॥१८॥ शेष-1 एतं प्रसङ्गशेषमुक्रवोपोदातविस्तरं वक्ष्यामि । ततः शेषद्वाराणि क्रमेण तसंग्रहवायम् ॥ १९॥ ४ गाथा ९७३ । ५ गाथा १३५०। जिनप्रवचनोत्पत्तिः प्रवचनकार्षिता विभागश्च । द्वारविधिश्वनयविधिव्याख्यानविधिनानुयोगः ॥१५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339