Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
289 विशेषाः
जे निजरिजमाणं निजिणं ति भणियं सुए जं च । नोकम्मं निजरिइ नावरणं तेण तस्समए ॥१३३८॥
यद् यस्मात् "चलमाणे चलिए, जाव निजरिजमाणे निजिण्णे" इति वचनाद् निर्जीयमाणं कर्म निर्जीर्ण श्रुतेऽप्युक्तम, अतः क्षीयमाणं क्षीणमेव, इति नानयोः कालभेदः। 'जं च ति यस्मादिदं चागमे प्रोक्तम् । किम् १, इत्याह- "कैम्म बेइज्जइ नोकम्म निलरेज" इत्येतावत सूत्रं द्रष्टव्यम् , वेद्यमानावस्थायां कर्म वेद्यते, निर्जरावस्थायां तु नोकर्म- अकर्मेत्यर्थः, अन्यश्च वेदनासमयः, अन्यश्च निर्जरासमयः । ततस्तस्मात् कारणात् तत्समय आवरणक्षीयमाणतासमये- आवरणस्य निर्जरणसमय इत्यर्थः, 'नावरणं ति' नास्त्यावरण-नास्ति प्रतिबन्धकं कर्म, क्षीयमाणस्य क्षीणत्वादित्यर्थः ॥ १३३८॥
प्रतिबन्धकाभावाच भवत्येवावरणक्षीयमाणतासमये केवलज्ञानोत्पत्तिः, कस्ता निरुणद्धि । अहमिति चेत्, इत्याह
जइ नाणमनावरणे वि नत्थि तो तं न नाम पच्छा वि। जायं च अकारणओ तमकारणओ च्चिय पडेजा॥१३३९॥ यद्यनावरणेऽप्यावरणाभावेऽपि केवलज्ञानमुत्पत्तिं न लभते. ततः पश्चादप्यावरणक्षयोत्तरकालं यदा किल त्वयेष्यते तदापि तदुत्पत्तिर्न स्यात् । अथावरणाभावाविशेषेऽप्यावरणक्षयसमये केवलझानं न भवति, तदुत्तरकालं तु पश्चाद् भवति, इति यहच्छया मोच्यते; हन्त । ताकारणा यदृच्छयैव प्रसूतिरस्य, ततोऽकारणत एव जातम् , अकारणतयैव तत् प्रतिपतेत् , विशेषाभावादिति ॥ १३३९॥
तस्मात् किमिह स्थितम् १, इत्याह- .
नाणस्सावरणस्स य समयं तम्हा पगास-तमसो व्व । उप्पाय-व्वयधम्मा तह नेया सव्वभावाणं ॥१३४०॥
तस्मात् केवलज्ञानस्य तदावरणस्य च युगपदेवोत्पाद-व्ययधौं द्रष्टव्यौ । कयोरिव १, इत्याह- प्रकाश-तमसोरिय । यथा हि युगपदेव तमो निवर्तते, प्रदीपादिप्रकाशस्तूत्पद्यते, इति य एव तमसो निवृत्तिसमयः स एव प्रकाशस्योत्पादसमयः । एवमिहापि युगपदेवावरणं निवर्तते, केवलज्ञानं तूत्पद्यत इति । आत्मद्रव्यं स्ववतिष्ठत इति । य एवावरणस्य क्षयसमयः स एव केवलज्ञानस्योत्पादस
, यद् निर्जीयमाणं निर्जीर्णमिति भणितं श्रुते यच्च । नोकर्म निर्जीयते नावरणं तेन तत्समये ॥ १३३८ ॥ x मुत्पत्तुंन+(निजिर) २ चल्यमाने चलितः, यावद् निर्जीयमाणे निर्जीर्णः । ३ कर्म वेद्यते नोकर्म निर्यिंत ।
यदि ज्ञानमनाचरणेऽपि नास्ति ततस्तद् न नाम पश्चादपि । जातं चाकारणतस्तदकारणत एवं पतेत् ॥ १३३९॥
५ज्ञानस्यावरणस्य च समकं तस्मात् प्रकाश-समसोरिव । उत्पाद-व्ययधौं तथा ज्ञेयौ सर्वभावानाम् ॥ १३४॥ मयः, तत्र हि समय आवरणस्य क्षीयमाणस्य क्षीणत्वात् , केवलज्ञानस्य चोत्पद्यमानस्योत्पनत्वात , आत्मद्रव्यस्य त्ववस्थितत्वादिति । एवं सर्वेषामपि भावानां मृद-ऽङ्गुल्यादिपदार्थानां घट-ऋजुतादिभिरपूर्वपर्यायैरुत्पादः, पिण्ड-शिवक-स्थास-कोशादिभिः, वक्रत्वादिभिश्च प्राक्तनपर्यायैर्व्ययः, मृद-ऽङ्गुल्यादिद्रव्यरूपतया त्ववस्थानं युगपद् भवतीति ज्ञातव्यमिति ॥ १३४०॥
यदि चरमसमये केवललाभा, ततः किम् ?, इत्याह
उभयावरणाईओ केवलवरनाण-दसणसहावो। जाणइ पासइ य जिणो नेयं सव्वं सयाकालं ॥ १३४१॥
ततश्च सर्वमपि ज्ञेयं साय-ऽपर्यवसितं सदाकालं जिनः केवली जानाति केवलज्ञानेन, पश्यति च केवलदर्शनेन । कथंभूतः सन् १, केवलवरज्ञान-दर्शनखभावस्तदव्यतिरिक्तखरूपः । तर्हि पूर्वमित्थमदृष्ट्रा किमितीदानीमेवं पश्यति', इत्याह- यत इदानीमुभयावरणातीतः केवलज्ञान-केवलदर्शनावरणद्वितयातीतत्वादित्यर्थः । इत्यष्टाविंशविगाथार्थः॥ १३४१॥
अत एवाह
संभिन्नं पासंतो लोगमलोगं च सवओ सव्वं । तं नत्थि जं न पासइ भूयं भव्वं भविस्सं च ॥१३४२॥ . सम्-एकीभावेन भिन्न संभिन्न-यथा बहिस्तथा मध्येऽपीत्यर्थः, अथवा, द्रव्य-क्षेत्र-काल-भावलक्षणं सर्वमपि शेयमत्र केवलज्ञानस्य विषयत्वेन दर्शितम् , तत्र संभिन्नमिति द्रव्यं गृह्यते, काल-भावौ च तत्पर्यायत्वाद् गृह्यते ताभ्यां च समस्ताभ्यां समन्ताद् वा भिन्न संभित्रमिति कृत्वा द्रव्यं संभिन्नमुच्यते । तत् पश्यन्नुपलभमानो 'लोकमलोकं च प्रसिद्धखरूपं पश्यन्' अनेन क्षेत्र प्रतिपादितं भवति । एतावदेव द्रव्यादि चतुर्विध क्षेयं, नान्यदिति । किमेवमेकया दिशा पश्यन् ?, इत्याह- सर्वतः सर्वासु दिक्षु । ताखपि किं कियदपि द्रव्यादि, उतन, इत्याह- सर्व निरवशेषम् । अमुमेवार्थ स्पष्टयन्नाह- तद् नास्ति किमपि शेयं भूतमतीतम् , भवतीति भव्यं वर्तमानम् , भविष्यच्च, यद् न पश्यति केवली ॥ इति नियुक्तिगाथार्थः ।। १३४२ ॥
'संभित्रं पश्यन्' इत्युक्तम् , तत्र 'संभिन्नम्' इति कोऽर्थः १, इत्याह
उभयावरणातीतः केवलवरज्ञान-दर्शनस्वभावः । जानाति पश्यति च जिनो शेयं सर्व सदाकालम् ॥ १३४१॥ १ संभित्रं पश्यन् लोकमलोकं च सर्वतः सर्वम् । तद् नास्ति यद् न पश्यति भूतं भव्यं भविष्यच्च ॥ १३४२ ॥
For Private and Personal Use Only

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339