Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
विशेषा०
www.kobatirth.org
286
भाष्यकारः माह -
पंडित अविरय- देस - पमत्ता - पमत्त-विरयाणं । अन्नयरो पडिवज्जइ सुद्धज्झाणोवगयचित्तो ॥ १३१४॥ पढमकसाए समयं खवेइ अंतोमुहुत्तमेतेणं । तत्तो चिय मिच्छत्तं तओ य मीसं तओ सम्मं ॥ १३१५ ॥ बाऊ पडिवन्न पढमकसायक्खए जइ मरेज्जा । तो मिच्छत्तोदयओ विणिज्ज भुज्जो न खीणम्मि ॥१३१६॥ तम्मि मओ जाइ दिवं तप्परिणामो य सत्तए खीणे । उवरयपरिणामो पुण पच्छा नाणामइगइओ ॥१३१७॥ चतस्रोऽपि व्याख्यातार्थाः ॥ १३१४ ।। १३१५ ॥ १३१६ ।। १३१७ ।।
Acharya Shri Kallassagarsuri Gyanmandir
मेरकः माह-
खीणमिदंसणतिए कि होइ तओ तिदंसणाईओ ? । भण्णइ सम्मद्दिट्ठी, सम्मत्तक्खए कओ सम्म ? ॥ १३१८ ॥
ननु मिथ्यावादिकदर्शनत्रिके क्षीणे किं तकोऽसौ क्षपकत्रिदर्शनातीतो भवति १- न मिथ्यादृष्टिः, मिथ्यात्वस्य क्षीणत्वात् : न मिश्रः सम्यग्मिथ्यादृष्टिः, सम्यग् - मिथ्यात्वाभावात् न च सम्यग्दृष्टिः सम्यक्त्वासत्त्वादित्येवं प्राप्नोति ? इत्यर्थः । आचार्य आहभण्यतेोत्तरम् - दर्शनत्रिके क्षीणे विशुद्धसम्यग्दृष्टिर्भवत्यसौ । पुनरपि परः प्राह- ननूक्तं मया- सम्यक्त्वक्षये सति कुतोऽयं सम्यग्दृष्टि: ९ - न घटत एवेत्यर्थः ।। १३१८ ॥
सूरिराह
'निव्वलियमयणकोहवरूवं मिच्छत्तमेव सम्मतं । खीणं, न उ जो भावो सदहणालक्खणो तस्स ॥१३१९ ॥
१ प्रतिपत्तावविरत-देश-प्रमत्ता ऽप्रमत्तविरतानाम् । अन्यतरः प्रतिपद्यते शुद्धध्यानोपगतचित्तः ॥ १३३४ ॥ मिथ्यात्याभावात् । प्रथमकषायाम् समकं क्षपयत्यन्तर्मुहूर्तमात्रेण । तत एव मिथ्यात्वं ततश्च मिश्रं ततः सम्यक्त्वम् ॥ १३१५ ॥ बदायुः प्रतिपन्नः प्रथमकपायक्षये यदि म्रियते । ततोः मिध्यात्वोदयतो विनयेद् भूयो न क्षीणे ॥ १३१६ ॥ तस्मिन् मृतो याति दिवं तत्परिणामश्च सप्तके क्षीणे । उपरतपरिणामः पुनः पश्चाद् नानामतिगतिकः ॥ १३१० ॥ २ क्षीण दर्शनत्रिके किं भवति सकनिदर्शनासीतः ? भण्यते सम्यग्दष्टिः, सम्यस्वक्षये कुतः सम्ययम् ? ॥ १३१ ॥ ३. निर्वलितमदनको त्वरूपं मिथ्यात्वमेव सम्यक्त्वम् क्षीणं न तु यो भावः श्रदानलक्षणस्तस्य ॥ १३१९ ॥
सो तरस विसुद्ध जायइ सम्मत्तपोग्गलक्खयओ। विट्ठि व सुहसुम्भपडलविगमे मणूसस्स ॥ १३२० ॥ जह सुद्धजलाणुगयं वत्थं सुद्धं जलक्खए सुतरं । सम्मत्तसुद्धपोग्गलपरिक्खए दंसणं पेवं ॥ १३२९ ॥
हन्त ! यः सभ्य पदार्थश्रद्धानरूपो जीवस्य भावः परिणामः स एव तावद् मुख्यतः सम्यक्त्वमुच्यते यस्तु शोधितमिथ्यास्वपुद्गलपुञ्जः स तवतो मिध्यात्वमेव केवलं सम्यक् तत्त्वश्रद्धानरूपस्य जीवभावस्याशुद्धमिध्यास्वपुञ्जवदनावारकत्वादुपचारतः सम्यक्त्वमुच्यते । एवं च सति यदाच्छादितमदनकोद्रवरूपं मिध्यात्वमेव सदुपचारतः सम्यक्त्वं प्रसिद्धम्, तदेव तस्य क्षपकस्य क्षीणम्, न तु यस्तत्र श्रद्धानलक्षणो जीवस्य भावः । स च तस्य तत्वश्रद्धानभाव औपचारिकसम्यक्त्वरूपे सम्यक्त्वपुद्गलपुञ्जे क्षपिते प्रत्युत विशुद्धतरो जायते, यथा श्लक्ष्णशुद्धाभ्रपटलविगमे मनुष्यस्य लोचनद्वयरूपा दृष्टिः । स्वच्छाभ्रपटलसदृशो हि सम्यक्त्वपुद्गलपुञ्जः, स च क्षपितोऽभ्रपटलमिव दृष्टेर्यच यावच्च तस्वश्रद्धानपरिणामस्य विघातक एव । ततोऽनर्थरूपे तस्मिन् क्षपितेऽभ्रपटलविगमे लोचनद्वयीव तत्रश्रद्धापरिणतिर्निर्मलतरैव भवति ।
दृष्टान्तान्तरमाह - ' जहेत्यादि' यथा सुधौतं शुद्धं निर्मलं जलानुगतं किञ्चिदा वस्त्रमात पशेषात् समस्तजलक्षये सुतरामेव शुद्धं भवति एवमौपचारिकसम्यक्त्वरूपा ये सुद्धपुद्गलास्तत्परिक्षयात् पारिमार्थिकरुचिरूपं सम्यग्दर्शनमपि सुतरां निर्मलं भवति ।। १३१९ ।। १३२० ॥ १३२१ ।। (७ वा वस्त्रं सुधानं शुद्धं निर्मलीकृत) - (शु)
अपरमपि दृष्टान्तमाह
सेन्नाणावगमे सुद्धयरं केवलं जहा नाणं । तह खाइयसम्मत्तं खओवसमसम्मविगमम्मि ॥ १३२२ ॥
यथेह शेषस्य क्षायोपशमिकस्य मत्यादिज्ञानचतुष्टयस्यापगमेऽन्यत् क्षायिकं शुद्धतरं केवलज्ञानलक्षणं ज्ञानान्तरं प्रादुरस्ति, न पुनरज्ञो भवति जीवः, तद्वत् क्षायोपशमिकसम्यक्त्व विगमेऽप्यपरं विशुद्धतरं क्षायिकं सम्यग्दर्शनान्तरमुपजायते, न त्वदर्शनी भवति जीवः ।। १३२२ ॥
१ स तस्य विशुद्धतरो जायते सम्यक्त्व पुगलक्षयतः । दृष्टिरिव लक्ष्णशुद्धाभ्रपटलविगमे मनुष्यस्य ॥ १३२० ॥ थथा शुद्धजलानुगतं वस्त्रं शुद्धं जलक्षये सुतराम् । सम्यक्त्वशुद्धपुलपरिक्षये दर्शनमध्येवम् ॥ १३१ ॥ + (शो) २ शेषज्ञानापगमे शुद्धतरं केवलं यथा ज्ञानम् । तथा क्षायिकसम्यक्त्वं क्षयोपशमसम्यक्त्वविगमे ॥ १३२२ ॥
For Private and Personal Use Only
यच्छोधित-1

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339