Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
विशेषा०
www.kobatirth.org
285
Acharya Shri Kallassagarsuri Gyanmandir
द्वितीय नियुक्तिगाथाभावार्थमाह
दात्तं देव अणं अइरा मरणं वणो विसप्पंतो। सव्वस्स दाहमग्गी दिति कसाया भवमणतं ॥ १३११ ॥
स्तोकमपि ऋण क्रमेण वर्धमानं दासत्वं ददाति, यथा- काचिद् वणिग्दुहिता गृहीतव्रतस्य निजभ्रातुरागतस्य प्रतिदिनं कर्षवृद्धया हट्टात् तैलस्य कर्षमानीय दत्तवती । साधुसेवाव्याक्षेपाच तया वणिजोऽसौ न दत्तः । वर्धमानश्च क्रमेण घटादिसंख्यां प्राप्तः । तया च कर्पासकर्तनमात्रेणैव जीवनादसौ दातुं न शक्तिः । ततस्तस्यैव वणिजः सा ऋणदासी संजाता । अन्यदा चामतेन तेनैव बन्धुसाधुना विज्ञातस्तद्वयतिकरः । कृता च तस्य वणिजो देशना । मोचयित्वा चेयं ग्राहिता दीक्षाम् । इत्येव दासत्वदायकं स्तोकमपि ऋणम् । स्तोकोsपि च व्रणशेषोऽपथ्यादिकमासाद्य विसर्पन्नन्तर्बहिश्च प्रसरन्नचिराद् मरणं प्रयच्छति । अग्नेश्व लवोऽपि मार्गादौ पतितस्तृणादिके लग्नः परंपरगा क्रमेण प्रसरन् समस्तमपि ग्राम-नगरादिकं निर्दहति । एवं स्तोकशेषा अपि कषायाः कुतश्चित् निमित्ताद् वृद्धि - पगच्छन्तोऽनन्तं भवमुपकल्पयन्तीति ।। १३११ ।।
वक्ष्यमाणगाथाप्रस्तावनार्थमाह
अवसमं सामाइयमुइयं खाइयमओ पवक्खामि । सुहुम महक्खायं पि य खयसेढिसमुब्भवं तं च ॥१३१२॥ तंदेवमौपशमिकं सामायिकं चारित्रमुक्तम्, इदानीं क्षायिकं तदुच्यते । इत्येका पातना । अथवा, सूक्ष्मसंपरायचारित्रं यथा•ख्या तचारित्रं चोपशमश्रेण्याश्रितमुक्तम्, इदानीं क्षपकश्रेणिसमुद्भवं तदेवाह ।। इति गाथाद्वयार्थः ।। १३१२ ।।
अणमिच्छ - मीस - सम्मं अट्ठ नपुंस-त्थिवेय-छक्कं च । पुमवेयं च खवेइ कोहाईए य संजलणे ॥ १३१३ ॥ इह क्षपक श्रेणिप्रतिपत्तोत्तमसंहननोऽविरत- देशविरत प्रमत्ता - प्रमत्तानामन्यतम उत्पन्नविशुद्धपरिणामो विज्ञेयः । तत्र पूर्वधरो surतः शुक्लध्यानोपगतोऽप्येतां प्रतिपद्यते, शेषास्त्वविरतादयो धर्मध्यानोपगता एव । क्षपणक्रमश्चायम्, तद्यथा- प्रथममन्तर्मुहूर्तेना
१ दासत्वं ददाति ऋणमचिराद् मरणं व्रणो विसर्पन् । सर्वस्य दाहममिदेदति कषाया भवमनन्तम् ॥ १३११ ॥ २ औपशमिकं सामायिकमुदितं क्षायिकमतः प्रवक्ष्यामि सूक्ष्ममथाख्यातमपि वक्षयश्रेणिसमुद्भवं तच्च ॥ १३१२ ॥
३ अम- मिथ्या मिश्र सम्यक्त्वानि अष्ट नपुंसक-स्त्रीवेद-चकानि च । वेदं च क्षपयति क्रोधादींश्च संज्वलनान् ॥ १३१३ ॥
'नन्तानुबन्धिनश्रतुरोऽपि क्रोधादीन् युगपत् क्षपयति, तदनन्तभागं च मिध्यात्वे प्रक्षिप्य ततो मिध्यात्वं सहैव तदंशेन युगपत् क्षपयति तथाहि - अतिसंभृतो दावानलः खल्वर्धदग्धेन्धन एवेन्धनान्तरमासाद्योभयमपि निर्दहति एवमसावपि क्षपकस्तीवशुभपरिणामत्वात सावशेषमन्यत्र प्रक्षिप्य क्षपयति । ततस्तथैव सम्यग्मिथ्यात्वम्, ततः सम्यक्त्वम् । इह च यदि बद्धायुः प्रतिपद्यते, अनन्तानुबन्धिक्ष ये च व्युपरमते, ततः पश्चात् कदाचिद् मिध्यात्वोदये पुनरप्यनन्तानुबन्धिचतुष्टयं बध्नाति, तस्याऽवन्ध्यतत्कारणत्वात् क्षीणमिथ्यात्वस्त तद् न बध्नाति, कारणाभावात् । तस्मिंश्चानन्तानुबन्धिचतुष्टये क्षीणेऽप्रतिपतितशुभपरिणाम एव यदि म्रियते तदा सुरलोकमेव एवं दर्शन सप्तकक्षयेऽपि कृते वाच्यम् । प्रतिपतितपरिणामस्तु यदि पश्चाद् म्रियते, तदा नानामतित्वाद् नानागतिको भवति । यदि च बद्धारियां श्रेणि प्रतिपद्यते तदा दर्शन सप्तकं समस्तमपि क्षपयित्वा नियमाद् व्युपरमत एव ततो यत्रायुर्वद्धं तत्रोत्पद्यते । यः पुनर बद्धायुः प्रतिपद्यते स निःशेषामप्येतां श्रेणीं समापयत्येव । तस्याश्चायं क्रमः- सम्यक्त्वस्य क्षपितशेषे स्वल्पेऽवतिष्ठमान एवाप्रत्याख्या न-प्रत्याख्यानावरणकषायाष्टकं समकमेत्र क्षपयितुमारभते । एतैश्चार्धक्षपितैरेवान्याः षोडश कर्मप्रकृतीः क्षपयति, तद्यथा - नरकानुपूर्व तिर्यगानुपूर्वी, नरकगति- तिर्यग्गतिलक्षणं गतिद्वयम् पञ्चेन्द्रियजातिवर्जाश्चतसचाया जातयः- एक द्वि-त्रि- चतुरिन्द्रियजातय इत्यर्थ आतपोद्योत - स्थावर- साधारण-सूक्ष्माणि । निद्रानिद्रा प्रचलाप्रचला - स्त्यानर्धिलक्षणं महानिद्रात्रयम् । एतत्क्षपणोत्तरकालं कषायाष्टकस् यच्छेषं तत् क्षपयति । ततो नपुंसकवेदम्, ततः स्त्रीवेदम्, ततो हास्यादिषट्कम्, ततः पुरुषवेदं खण्डत्रयं कृत्वा खण्डद्वयं युगपत् क्ष यति । तृतीयखण्डं तु संज्वलनक्रोधे प्रक्षिपति । पुरुषे प्रतिपत्तर्ययं क्रमो बोद्धव्यः, नपुंसकादौ तु प्रतिपत्तर्युदितवेदस्य पश्चा क्षपणम् ; शेषानुदितवेदद्वयस्य तु मध्येऽधमवेदस्य प्रथमम् इतरस्य तु तदनन्तरं क्षयः प्रागुक्तोपशमवद् वाच्यः । ततः क्रोधाद चतुरः संज्वलनान् प्रत्येकमन्तर्मुहूर्त कालेन क्षपयति । क्षपणं चैषां खण्डत्रयादिकरणक्रमेण पुरुषवेदवद् वाच्यम् । क्रोधसत्कं च तृतीय खण्डं माने प्रक्षिपति, मानसत्कं मायायाम्, तत्सत्कं तु लोभे । क्षपणकालश्च प्रत्येकं सर्वत्रान्तर्मुहूर्तमानो मन्तव्यः । श्रेणिरप्येषा बृह तरान्तमुहूर्तमानैव । सर्वाप्येकस्मिन्नपि बृहदन्तर्मुहूर्ते लघुतरान्तर्मुहूर्तानामसंख्येयानां प्राप्ते, लोभतृतीयखण्डं तु संख्येयानि खण्ड कृत्वा पृथक् पृथक् कालभेदेन क्षपयति । एषामपि संख्याततमं चरमखण्डमसंख्येयानि खण्डानि करोति । तान्यपि समये सम एकैकं क्षपयति । इह च क्षीणदर्शन सप्तको निवृत्तिवादर उच्यते । तत ऊर्ध्वं त्वनिवृत्तिवाद यावत् संख्याततमं लोभखण्डम तत ऊर्ध्वमसंख्येयानि तत्खण्डानि क्षपयन् सूक्ष्मसंपरायोऽभिधीयते, यावच्चरमलोभशिक्षयः । तत ऊर्ध्वं क्षीणमोहयथाख्यातचारिः भवति । स्थापना चेहोक्तानुसारेण विधेया ।। इति निर्युक्तिगाथार्थः ॥ १३१३ ॥ * निवर्ति- ।
For Private and Personal Use Only

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339