Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 290
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 283 विशेषा० पएसकम्म त अत्थेगइयं वेएइ, अत्थेगइयं नो वेएइ" इति । यस्माद् नै खल्वनुदितं कर्म निर्जीयते, न चासदुदेति, किन्तु सदेवोदेति । .. यस्मात् सर्वोऽपि मुमुक्षुः सर्वमपि प्रदेशकर्म घेदयित्वैव मुच्यते, नान्यथा । ततः प्रदेशवेघानामनन्तानुबन्ध्यादीनामिदानीमुपशमो निरूप्यत इति प्रकृतम् ॥ १२९५ ॥ १२९६ ॥ + (नियमा येएइ तथणं अणुमायकम्म) पुनरपि परः माह__ 'किह दसणाइघाओ न होइ संजोयणाइ वेदयओ ? मंदाणुभावयाए जहाणुभावम्मि वि कहिंचि ॥१२९७॥ निच्चोदिन्नं पि जहा सयलचउण्णाणिणो तदावरण। न विघाइ मंदयाए पएसकम्मं तहा नेयं ॥ १२९८ ॥ मन्वेवं सति प्रदेशतोऽपि संयोजनादिकपायान् वेदयतः संयतादेः कथं सम्यग्दर्शनादिविघातो न भवति । अत्र प्रतिविधानमाह-- मन्दानुभावतया नीरसप्रदेशमात्रवेदनाद् न सम्यक्त्वादिघात इत्यर्थः । यथेह कचिदनुभावकर्मापि नातिविघातकं एम. तद्यथा- नित्योदितमपि मति-श्रुता-ऽवधि-मनःपर्यायावरणचतुष्टयं संपूर्णचतुानिनो न मत्यादिज्ञानविघाताय दृष्टम्, मन्दलात। तद्वन् तत्प्रदेशकर्मापि नीरसत्वाद् न दर्शनादिविघातायेति ॥ १२९७ ॥ १२९८ ॥ किञ्च, किरियाए कुणइ रोगो मंदं पीलं जहाऽवणिजंतो। किरियामेत्तकयं चिय पएसकम्मं तहा तवसा ॥१२९९॥ यथेह रोगो भिषजादिक्रियया विधिवदपनीयमानो मन्दा क्रियामात्रकृतामेवाऽऽतुरस्य पीडा करोति, नातिगुर्वीम् । तद्वत् प्रदेशकर्मापि तपसाऽपनीयमानं तपोरूपक्रियामात्रप्रकृतामेव पीडां करोतीति; तथाहि-नरकगत्यादिकाः कर्मप्रकृतयस्तद्भवसिद्धिकानामपि मुनीना सत्तायां विद्यन्त एव, न चाननुभूतास्ताः कदाचिदपि क्षीयन्ते, न च तद्भवसिद्रिका नरकादिजन्मविपाकेन ताः समनुभवति, : किन्तु तपसा प्रदेशरूपतया समनुभूय ताः क्षपयति । न च वेदयिता काश्चिद् पाधामनुभवति । ततो ज्ञायते-न प्रदेशकर्मवेदन गुणविघाताय, बाधाकरणं वेति ॥ १२९९ ॥ x(भै) । कथं दर्शनादिधातो न भवति संयोजनादि वेदयतः ।। भन्दानुभावतया यथानुभावेऽपि कुत्रचित् ॥ १२९७ ॥जस्व मित्योदणमपि यथा सकलचनुज्ञानिमस्तवावरणम् । म विषाति मन्दतया प्रदेशकर्म तथा ज्ञेयम् ॥ १२९८॥ क्रियया करोति रोगो मन्दा पीडा यथापनीयमानः । क्रियामात्रकृतामेव प्रदेशकर्म तथा तपसा ॥ १९९९ ॥ - कियति कर्मण्युपशान्ते कथंभूतोऽसौ प्रोच्यते ?, इत्याह 'दसणमोहाईओ भण्णइ अनियट्टिबायरो परओ । जाव उ सेसो सजलणलोभसंखेजभागो त्ति ॥१३००॥ सच दर्शनसप्तक उपशमिते तदतीतः सन् परतः शेष नपुंसकवेदादिकं कर्मोपशमयबनिवृत्तिबादरोऽभिधीयते, यावत संज्वलनलोभस्य संख्याततमो भागः शेषः । निवृत्तिबादरस्तु न किश्चिदुपशमयति, इति नेहासौ संगृहीतः ।। १३०० ॥ ततः किमसौ करोति', इत्याह तेदसंखेजइभागं समए समए समेइ एक्केकं । अंतोमुहुत्तमेत्तं तस्सासंखिजभागं पि ॥ १३०१ ॥ तमपि संज्वलनलोभस्य संख्येयभागमसंख्येयैः खण्डैः करोति । ततस्तस्य लोभसंख्येयभागस्याऽसंख्याततममेकै भागं समये समय उपशमयति । तस्य च लोभसंख्यातभागस्याऽसंख्याततममपि भागं प्रतिसमयमुपशमयन्नन्तर्मुहूर्तमात्रं कालं मूक्ष्मसंपरायोऽभिधीयत इत्युत्तरगाथायां संबन्धः ॥ इति सप्तदशगाथार्थः ।। १३०१॥. . तदेवं मूक्ष्मसंपरायस्वरूपं सविशेषमाहलोभाणू वेयंतो जो खलु उवसामओ व खवओ वा। सो सुहुमसंपराओ अहक्खाया ऊणओ किंचि॥१३०२।। अन्तर्मुहूर्तमानं कालं यावद सूक्ष्मसंपरायोऽभिधीयते । यः किम् ?, इत्याह- 'लोभाणू इत्यादि' लोभसंख्यातभागस्याऽसंख्याततमांशवय॑णून प्रतिसमयं वेदयन् यत उपशमका क्षपको वा भवति । अयं च लोभांशमात्रावशेषत्वाद् यथाख्याताद् किञ्चिदेव न्यूनः ॥ इति नियुक्तिगाथार्थः ॥ १३०२॥ . आह- ननूपशमकाधिकारे किमिति क्षपको निर्दिष्टः १, इत्याहउँवसामयाहिगारे तस्समभागो त्ति खवगनिदेसो । सुहुमसरागातीतो अहक्खाओ होइ निग्गंथो ॥१३०३।। दिखातो न भवति शानिनस्तवावरणमाः । कि . दर्शनमोहातीतो भण्यतेऽनिवृत्तिवादरः परतः । यावत्तु शेषः संज्वलनलोभसंख्येयभाग इति ॥१३००॥ २ तदसंख्येयभागं समये समये शमयत्येकैकम् । अन्तर्मुहूर्तमा तस्यासंख्येयभागमपि ॥ १३.१॥. ३ लोभाणून वेदयन् यः खलूपशमको वा क्षपको वा । स सूक्ष्मसंपरायोऽथाख्यातादूनकः किचित् ॥ १३०२॥ ४ उपशमकाधिकारे तत्समभाग इति क्षपकनिर्देशः । सूक्ष्मसरागातीतोऽथाख्यातो भवति निर्ग्रन्थः ॥ १३०३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339