Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 289
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 282 विशेषा० यदा तु नपुंसका पारम्भकः, तदोदीर्ण नपुंसकवेदं षदादुपर्युपशमयति, अनुदीर्ण तु स्त्रीवेदं जघन्यतरस्वाद् दर्शनत्रिकादुपरि प्रश्रममुपशमयति, ततः पुरुषवेदमिति ॥ १२८८ ।। ततः किम् ?, इत्याह मज्झिल्लकसायाणं कोहाइसमाणजाइए दो दो । एकेकेणंतरिए संजलणेणं उवसमेइ ॥ १२८९ ॥ अनन्तानुबन्ध्युपशमस्योक्तत्वात् संज्वलनानां तूपशमस्याऽन्तरालेषु भावात् , अर्थात् मध्यमकपाया अप्रत्याख्यान-प्रत्याख्यानावरणा एवावशिष्यन्ते । तेषां मध्यात् क्रोधादिसमानजातीयौ द्वौ द्वावेकैकेन क्रोधादिसंचलनेनान्तरितावुपशमयतीति ॥१२८९ ॥ अत्र प्रेरकः प्राह सजलणाईणं समो जुत्तो, संजोयणादओ जे उ । ते पुव्वं चिंय समिया नणु सम्मत्ताइलाभम्मि ॥१२९०॥ ननु संज्वलनकषाय-हास्यादीनामुदयवर्तित्वाच्छमो युक्तः । ये तु संयोजनादयः कषायास्ते पूर्वमेव सम्यक्त्वादिगुणप्राप्तिकाले उपशमिता एव, सम्यक्त्वादिलाभान्यथानुपपत्तेः । अत इदानीं तेषामुपशमाभिधानमयुक्तमेवेति भावः ॥ १२९० ॥ अत्रोत्तरमाह-- आसि खओवसमो सिं समोऽहुणा, भणइ को विसेसो सिं? नणु खीणम्मि उइण्णे सेसोवसमे खओवसमो ॥१२९१॥ हन्त ! सम्यक्त्वादिलाभकाले आसीदेषां संयोजनादिकपायाणां क्षयोपशमः, अत इदानीं तेषामुपशमोऽभिधातव्य एव । अथ प्रेरको भणति- ननु क्षयोपशमो-पशमयोः कः किल विशेषः । मरिराह- ननूदीर्णे उदयमाप्ते कर्मणि क्षीणे, शेषे चानुदीर्णे उपशान्ते सति क्षयोपशमोऽभिधीयत इति ॥ १२९१ ॥ प्रेरकः प्राह*सो चेव नणूवसमो उइएखीणम्मि सेसए समिए । सुहुमोदयता मांसे न तूबसमिए विसेसोऽयं ॥ १२९२ ॥ १ मध्यमकपायाणा क्रोधादिसमानजातयिो द्वौ द्वौ। एकैकेनास्तरिती संग्वलनेनोपशमयति ॥ १२८९ ॥ २ संज्वलनादीमा शमी युक्तः, संयोजनादयो ये तु । ते पूर्वमेव शमिता मनु सम्यक्त्वादिलामे ॥ १२९.॥ ३ आसीत् क्षयोपशम एषां शमोऽधुमा, भणति को विशेषोऽनयोः । ननु क्षीण उदाणे शेषोपशमे क्षयोपशमः १२९१ ।। • स एव ननूपशम उदिते क्षीणे शेषके शामिते । सूक्ष्मांदयता मिश्रे न तूपशमिते विशेषोऽयम् ॥ १२९२ ॥ . ननूपशमोऽप्ययमेव, यः। किम् , इत्याह- उदिते कर्मणि क्षीणे, अनुदिते तूपशान्ते भवति । अत्रोत्तरमाह-ननु मिथे क्षयोपशमे सूक्ष्मोदयताऽस्ति- प्रदेशोदयेन सत्कर्मवेदनमस्तीत्यर्थः। उपशमितेऽपि तु कर्मणि तदपि नास्ति, इत्यतोऽनयोर्विशेष इति ।।१२९२।। एतदेवाह 'वेएइ संतकम्मं खओवसमिएसु नाणुभावं सो । उवसंतकसाओ पुण वेएइ न संतकम्मं पि ॥ १२९३ ॥ स क्षयोपशमावस्थकपायवाञ्जीवः क्षायोपशमिकेष्वनन्तानुबन्ध्यादिषु तत्संबन्धि सत्कर्माऽनुभवति- प्रदेशकर्म वेदयति, न पुनरनुभावम्- विपाकतस्तु तान् वेदयतीत्यर्थः । उपशान्तकषायस्तु सत्कर्माऽपि न वेदयति, इति क्षयोपशमो-पशमयोर्विशेष इति ॥१२९३॥ पुनरपि परः पाह-- सेंजोयणाइयाणं नणूदयो संजयस्स पडिसिहो । सच्चमिह सोऽणुभावं पडुच्च न पएसकम्मं तु ॥ १२९४ ॥ ननु संयतस्य संयोजनादिकपायाणामुदयो निषिद्ध एव, तदुदये संयतत्वहानिप्रसङ्गात् । अत्रोत्तरमाह- सत्यम्, अनुभावं रसं विपाकमाश्रित्येहासौ तदुदयो निषिद्धः संयतादीनाम् , न तु प्रदेशकर्म प्रतीत्य ॥ १२९४ ॥ अनुभावविरहिता अपि प्रदेशा नियमेन वेद्यन्त इत्यागमेऽप्यभिहितमेवेति दर्शयन्नाहभणियं च सुए जीवो वेएइ नवाणुभावकम्मं ति । जं पुण पएसकम्मं नियमा वेएइ तं सव्वं ॥ १२९५ ॥ नाणुदियं निजीरइ नासंतमुदेइ जं तओऽवस्सं । सव्वं पएसकम्मं वेएउं मुच्चए सव्वो ॥ १२९६ ॥ सूत्रेऽपि भगवतीलक्षणे प्रोक्तम् । किम् ?, इत्याह-जीवोऽनुभावकर्म बेदयते, नवा । यत् पुनः प्रदेशकर्म तद् नियमात सर्व वेदयतीति । तथा चोक्तम्- "एवं खलु गोयमो । दुविहे कम्मे पन्नते, तं जहा-पएसकम्मे य, अणुभावकम्मे य । तत्थ पंजतं , वेदयति सत्कर्म क्षायोपशामिकेषु नानुभावं सः । स्पशान्तकषायः पुनर्वेदयति न सस्कापि ॥ १२९३ ॥ २ संयोजनादिकानां ननूदयः संयतस्य प्रतिषिद्धः । सत्यमिह सोऽनुभावं प्रतीत्य न प्रदेशकर्म तु ॥ १२९५ ॥ भणितं च श्रुते जीवो वेदयति नवानुभावकर्मेति । यत्पुनः प्रदेशकर्म नियमाद् वेदयति तत् सर्वम् ॥ १२९५ ॥ नानुदितं निर्यिते नासदुदेति यत् ततोऽवश्यम् । सबै प्रदेशकर्म वेदयित्वा मुच्यते सर्वः ॥ १२९६ ॥ - मया- ४ एवं खलु गौतम द्विविध कर्म प्रज्ञप्तम्, तद्यथा- प्रदेशकर्म छ, अनुभावकर्न च। तत्र यत् तत् प्रदेशकर्म तवस्त्येक वेदयति, अस्त्येक मो वेदयति । १ घ.छ. 'मा मए दु'। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339