Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवा, तस्यास्याचुभे कीटिकानामवस्थान नावात्प्लत्य सम्यग्दृष्टिगुणस्थानकावत्यादपूर्वकरणम् । ततः कीलकाकानां क्षितिगमन
269 विशेषा. तथा, क्वापि स्थाणौ कीलके उत्सरणमारोहणम् , संजातपक्षाणां च तासां ततः स्थाणोः समुत्पतनम् । कासांचित् तु 'ठाणं थाणुसिरे वत्ति' स्थाणुबुध्नेऽवस्थानं वेत्यर्थः कासाचित् तु स्थाणुशिरसा स्थाणुबुध्नादवरोहणं वा त्यावर्तनमिति । तत्र कीटिकानां क्षितिगमनसदृश स्वाभाविकं सदा प्रवृत्तं प्रथमं यथाप्रवृत्तकरणम् । स्थाण्वारोहणसदृशं त्वमाप्तपूर्ववादपूर्वकरणम् । ततः कीलकादुत्पतनमिव जीवानामनिवर्तिकरणम् , अनिवर्तिकरणवलेन मिथ्यात्वादुत्प्लुत्य सम्यग्दृष्टिगुणस्थानकगमनात् । तथा, स्थाणाविव स्थाणुवत् स्थाणुबुध्न इत्यर्थः, यथा स्थाणुबुध्ने कीटिकानामवस्थान तथा प्रन्थिना सह वर्तत इति प्रन्थिकः स चासौ सत्त्वश्च ग्रन्थिकसत्ता- अभिन्नग्रन्थिजीवः, तस्य तत्र ग्रन्थिदेशे ग्रन्थिसंनिधानेऽवस्थानम् । यथा च कीटिकानां ततः स्थाणुनादवसर्पण व्यावर्तनं तथा जीवस्य पुनरपि कर्मस्थितिविवर्धनमिति ॥ १२०८ ।। १२०९ ॥ १२१० ॥
पुरुषदृष्टान्तमाश्रित्याह--
जह वा तिन्नि मणूसा जंतडविपहं सहावगमणेणं । वेलाइक्कमभीया तुरंति पत्ता य दो चोरा ॥१२१॥ • दह्र मग्गतडत्थे ते एगो मग्गओ पडिनियत्तो । बितिओ गहिओ तइओ समइक्कंतुं पुरं पत्तो ॥१२१२॥ - अडवी भवो मणूसा जीवा कम्मठिई पहो दीहो । गंठी य भयट्ठाणं राग-दोसा य दो चोरा ॥१२१॥
भग्गो ठिइपरिवुड्ढी गहिओ पुण गंठिओ गओ तइओ। सम्मत्तपुरं एवं जोएज्जा तिण्णि करणाणि ॥१२१४॥
यथा वात्र केचित् त्रयः घुमासोऽटवीमध्येन किश्चित् पुरं गन्तुं प्रपन्नाः स्वभावगत्या सुदीर्घ पन्थानं यान्ति । ततो वेलातिक्रमभीता यावत् त्वरन्ते तावद् भयस्थाने कस्मिंश्चिद् द्वौ तस्करी प्राप्तौ । तौ चोत्खातनिशितकराल करवालव्यग्राग्रहस्तौ मार्गस्योभयतटस्थावतीव भीषणौ दृष्ट्वा, एकः पुरुषो विजृम्भितमनःक्षोभो मार्गतः प्रतीपं पश्चान्मुखो व्यावृत्तः, द्वितीयस्तु ताभ्यां गृहीतः तृतीयस्तु
। यथा वा पयो मनुच्या यान्त्यटवीपर्थ स्वभावगमनेन । वेलातिक्रमभीतास्त्वरम्ते प्राप्तौ च द्वौ चौरी ॥१२॥Xथाणुदृष्ट्वा मार्गतटस्थौ तावेको मागतः प्रतिनिवृत्तः । द्वितीयो गृहीतस्तृतीयः समतिक्रम्य पुरं प्राप्तः ॥ १२१२॥ अटवी भवो मनुष्या जीवाः कर्मस्थितिः पयो दीर्घः । प्रन्थिश्च भयस्थानं राग-दोषी च द्वौ चौरी ॥ १२॥ (हे.) भग्नः स्थितिपरिवर्धी गृहीतः पुनर्गन्धिको गतस्तृतीयः। सम्यक्त्वपुरमेवं योजयेत् श्रीणि करणानि ॥ १२१४॥
२क. ग. 'हिति प'।३क. ग. 'करनालकरालव्य'। तौ तिरस्कल समतिक्रम्य चेष्टपुरं प्राप्तः । एवं प्रस्तुतेऽपि सर्वमिदं गोज्यते. तथाहि-अटवी तावत् भवो द्रष्टव्यः । मनुष्यत्रयरूपास्तु व्यावृत्ताभिन्नग्रन्धिक-ग्रन्थिदेशस्थित-भिन्नग्रन्थिकभेदात् त्रिविधा जीवाः । दीर्घः पन्था द्राधीयसी कमस्थितिः, तदतिक्रमणं दीर्घकर्मस्थितिक्षपणम् । भयस्थानं ग्रन्थिदेशः । चौरौ तु राग-द्वेषौ । भग्नः प्रतीपगामी ग्रन्थिदेशमेत्य पुनरप्यशुभपरिणामः कर्मस्थितिवर्धकः । तस्करद्वयगृहीतस्तूदिनप्रवलराग-द्वेषो ग्रन्थिकसचः । इष्टपुरप्राप्तस्तु सम्यग्दर्शनादिषु प्राप्तः। अथ करणत्रयं योज्यते-पुरुषत्रयस्य खाभाविकगमनं ग्रन्थिदेशपापकं यथाप्रवृत्तिकरणम् , शीघ्रगमनेन तस्करातिक्रमणमपूर्वकरणम् , इष्टसम्यक्त्वादिपुरमापकमनिवर्तिकरणमिति ॥ १२११ ॥ १२१२ ॥ १२१३ ।। १२१४ ॥
____ आह- ननु ग्रन्थिभेदं कृत्वा सम्यक्त्वादिरूपं निर्वाणपथं जीवाः किं परोपदेशाल्लभन्ते, स्वयमेव वा, न लभन्ते वोभयथापि ?, इत्याशङ्कय पथदृष्टान्तमाह
उवएसओ सयं वा लभइ पहं कोइ न लभए कोइ । गंठिठ्ठाणं पत्तो सम्मत्तपहं तहा भव्यो ॥ १२१५ ॥
यथेह कश्चित पथि परिभ्रष्टोऽव्यामितश्चेतश्च परिभ्रमन् कथमपि स्वयमेव लभते पन्थानम् , कश्चित तु परोपदेशात तं प्रा नोति, कोऽपि पुनर्न लभते । एवं सर्वथा प्रनष्टसत्पथो जीवः संसाराटव्यां पर्यटन कोऽपि भव्यो ग्रन्थिस्थान प्राप्तः स्वयमेव सम्यक्स्वा. दिसत्पयं लभते, कोऽपि परोपदेशात् , कश्चित्तु दूरभव्यः, अभव्यो वा न लभते-ग्रन्थिदेशप्राप्तोऽपि ह्यसौ व्यावर्तत इति भावः॥१२१५॥
अथ ज्वरगृहीतदृष्टान्तमाह
भेसज्जेण सयं वा नस्सइ जरओ न नस्सए कोइ । भव्वस्स गंठिदेसे मिच्छत्तमहाजरो चेव ॥ १२१६ ॥
यथा ज्वरगृहीतस्य कस्यापि कथमपि ज्वरः स्वयमेवापैति, कस्यचित्तु भेषजोपयोगात् , अपरस्य तु नापगच्छति । एवं मिथ्यात्वमहाज्वरोऽपि कस्यापि ग्रन्थिभेदादिक्रमेण स्वयमेवापगच्छति, कस्यचित्तु गुरुवचनभेषजोपयोगात् , अन्यस्य तु नापैति । तदेवमेतास्तिस्रोऽपि गनयो भव्यस्य भवन्ति, अभव्यस्य त्वेकैव तृतीया गतिरिति ॥ १२१६॥
१ उपदेशतः स्वयं वा लभते पर्थ कश्रिद् न लभते कश्चित् । प्रन्धिस्थान प्राप्तः सम्यक्त्वपथं तथा भव्यः ॥ १२१५॥ २ भैषज्येन स्वयं वा नश्यति ज्वरको न नश्यति कश्चित् । भव्यस्य प्रन्थिदेशे मिथ्यात्वमहाज्वरश्चैवम् ॥ १२१६॥
.
For Private and Personal Use Only

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339