Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 274
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 267 विशेषा० पाएण पुव्वसेवा परिमउई साहणम्मि गुरुतरिया । होइ महाविज्जाए किरिया पायं सविग्धा य ॥११९९॥ तह कम्मठिइखवणे परिमउई मोक्खसाहणे गुरुई । इह दंसणाइकिरिया दुलहा पायं सविग्धा य॥१२००॥ महाविद्यासाधनवदेतद् द्रष्टव्यम्- यथा महाविद्यायाः सिसाधयिषिताया: प्रायः पूर्वसेवा नातिगुर्वी, किन्तु परिमृद्वी भवति तत्साधनकाले तु या क्रिया सा गुरुतराऽतिगरीयसी भवति, सविना च प्रायः संजायते; तथा ग्रन्थिभेदात् पूर्व कर्मस्थितिक्षपणे या यथाप्रवृत्तकरणक्रिया सा नातिगुर्वी, किन्तु परिमृद्दी; या पुनर्ग्रन्थिभेदादारभ्य मोक्षसाधने सम्यग्दर्शनज्ञानसहितचारित्रक्रिया, सातीव गुर्वी, दुधापा, सविना च भवति । न चैतां सम्यग्दर्शन-ज्ञानान्वितचारित्रक्रियामन्तरेण कस्यापि कदाचिदपि मोक्षो भवति । इति कथमुच्यते- 'सम्यक्त्वादिगुणविकलोऽपि सर्व कर्म क्षपयित्वा मोक्षमासादयतु जीवः' इति ? ॥ ११९९ ॥ १२०० ॥ . प्रतिविधानान्तरमाहअहव जओच्चिय सुबहं खवियं तो निग्गुणो नसेसं पि।स खवेइजओलभए सम्मत्त-सुयाइगुणलाभं ॥१२०१॥ अथवा, यत एवं गुणवैकल्यावस्थायां सुबहनेन कर्म क्षपितम् , अत एव शेषमपि कर्म निर्गुणः सन् न क्षपयति । कुतः, इत्याह- यतः क्षपितबहुकर्मवादपचितबहुदोषो ग्रन्थिभेदादूर्ध्व सम्यक्त्वादिगुणलाभ लभते, इति कथं तदा निर्गुणः स्यात् । अयमभिप्रायः-न हि केनाप्यध्याहृत्यापेक्षिताः सम्यक्त्वादिगुणा भवन्ति, येन भवता प्रोच्यते- 'किं सम्यक्त्वादिगुणैर्मोक्षहेतुतया कल्पितः?" इति । क्षपितबहुक्लिटकर्मणामनपेक्षिता अपि स्वयमेव प्रादुर्भवन्ति गुणाः, इति कथं निर्गुण एवं शेषमपि क्षपयतु इति ॥ १२०१ ॥ प्रन्थिभेदं च जीवो यथाप्रवृत्तादिकरणक्रमेण विदधाति; तत्र कानि, कियन्ति, कस्य चैतानि करणानि भवन्ति ?, इत्याहकॅरणं अहापवत्तं अपुचमनियट्टियमेव भब्वाणं । इयरेसिं पढमं चिय भन्नइ करणं ति परिणामो ॥१२०२॥ इह भव्यानां त्रीणि करणानि भवन्ति, तद्यथा- यथाप्रवृत्तकरणम् , अपूर्वकरणम् , अनिवर्तिकरणं चेति । तत्र येनाऽनादिसं प्रायेण पूर्णसेवा परिगदी साधने गुरुतरा । भवति महाविद्यायां क्रिया प्रायः सविना च ॥ ११९९ ॥ तथा कमस्थितिक्षपणे परिमृद्वी मोक्षसाधने गुर्वी । इह दर्शनादिक्रिया दुर्लभा प्रायः सविता च ॥ १२०० ॥२ क. ग. प्राप्या स'। ३ अथवा यत एव सुबहु क्षपितं ततो मिर्गुणो न शेषमपि । स क्षपयति यतो लभते सम्यक्त्व-श्रुतादिगुणलाभम् ॥ १२.६॥ ४ करणं यथामवृत्तमपूर्वमनिवर्तिकमेव भन्यानाम् । इतरेपो प्रथममेव भण्यते करणमिति परिणामः ॥ १२०२ ॥ सिद्धप्रकारेण प्रवृत्तं यथाप्रवृत्त, क्रियते कर्मक्षपणमनेनेति करणं सर्वत्र जीवपरिणाम एवोच्यते, यथावृत्तं च तत्करणं च यथावृत्तकरणम् , एचमुरत्रापि करणशब्देन कर्मधारयः, अनादिकालात् कर्मक्षपणप्रवृत्तोऽध्यवसायविंशपो यथाप्रवृत्तकरणमित्यर्थः । अप्राप्तपूर्वमपूर्वम् , स्थितिघात-ग्मघानायपूर्वार्थनिर्वर्तकं वाऽपूर्वम् । निवर्तनशीलं निवर्ति, न निरर्ति- अनिवर्ति- आ सम्यग्दर्शनलाभाद् न निवतत इत्यर्थः । एतानि त्रीण्यपि यथोत्तरं विशुद्ध-विशुद्धतर-विशुद्धतमाध्यवसायरूपाणि भव्यानां करणानि भवन्ति । इतरेषां त्वभव्यानां प्रथममेव यथाप्रवृत्तकरणं भवति, नेतरे द्वे इति ॥ १२०२॥ एतषां करणानां मध्ये कस्यामवस्थायां किं भवति ?, इत्याहः-- जा गंठी ता पढ गंटि समइच्छओ अपुव्वं तु । अनियट्टीकरणं पुण सम्मत्तपुरक्खडे जीवे ॥२० - अनादिकालादारभ्य यावद् ग्रन्थिस्थानं तावत् प्रथमं यथाप्रवृत्तकरणं भवति, कर्मक्षपणनिवन्धनस्याऽध्यवसायमात्रस्य सर्वदैव भावात् , अष्टानां कर्मप्रकृतीनामुदयप्राप्तानां सर्वदैव क्षपणादिति । ग्रन्थि तु समतिक्रामतो भिन्दानस्यापूर्वकरणं भवनि, प्राक्तनाद विशुद्धनराध्यवसायरूपेण तेनैव ग्रन्धेर्भेदादिति । अनिवर्तिकरणं पुनः सम्यक्त्वं पुरस्कृतमभिमुखं यस्याऽसौ समता पुरस्कृतोऽभि मुखसम्यक्त्व इत्यर्थः, तत्रैवंभूते जीव भवति । तत एव विशुद्धतमाध्यवसायरूपादनन्तरं सम्यक्त्वलाभात् ।। इति गाथादश कार्थः॥१२॥३॥ अथेदमेव करणत्रयमाश्रित्य सामायिकलाभदृष्टान्तानाहपल्लग-गिरिसरिउवल-पिवीलिया-पुरिस-पह-जरग्गहिया । कोदव-जल-वत्थाणि य सामाइयलाभदिलुता ॥१२०४' पल्लको धान्याधारभूत इहैव प्रतीतः, गिरिसरिदुपलः पर्वतनदीपाषाणः, पिपीलिकाः कीटिकाः, पुरुषाः प्रतीताः, पन्धानो मार्गाः, ज्वरगृहीताः समुत्पन्नज्वररोगाः, कोद्रवाः, जलानि, वस्त्राणि । एतेषां पल्लकादीनां संबन्धिनो नव सामायिकलाभदृष्टान्ता वक्तव्याः ॥ इति नियुक्तिगाथार्थः ॥ १२०४ ॥ अथ पल्लकदृष्टान्तमधिकृत्याहजो पल्लेऽतिमहल्ले धण्णं पक्खिवइथोवथोवयरं। सोहेइ बहबहतरं झिजइ थोवेण कालेण॥ १२०५ ॥ . यावद् प्रन्थिस्तावत् प्रथमं ग्रन्थि समतिगच्छतोऽपूर्वं तु । अनिवर्तिकरणं पुनः पुरस्कृतसम्यक्त्वे जीवे ॥१२०३ ॥ २ पलक-गिरिसरिदुपल-पिपीलिका-पुरुष-पथ-ज्वरगृहीताः । कोद्रव-जल-वस्त्राणि च सामायिकलाभदृष्टान्ताः ॥ १२०४॥ ३ क. ग. 'संपन्न । यः पल्येऽतिमहति धान्य प्रक्षिपति स्तोकस्तोकतरम् । शोधयति बहुबहुतरं क्षीयते स्तोकेन कालेन ॥१२०५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339