Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 273
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 266 विशेषा. तिक एकस्मिन्नायुषि भज विकल्पयैतानि-कस्यचित किश्चिद् भवति, कस्यचिद् नेति । तत्र चानुत्तरसुरस्य सम्यक्त्व-श्रुतसामायिके पूर्वपतिपने भवतः, न शेषमित्युक्तमेवेति । ज्ञानावरणादिसर्वजघन्यस्थितिकोऽपि सूक्ष्मसंपरायादिर्न लभते-नैतानि प्रतिपद्यते, येन यस्मात् सम्यक्त्व-श्रुत-सर्वविरतिसामायिकानां पूर्वप्रतिपन्नोऽसौ वर्तते, तस्मात् पुनरपि न लभते, लब्धस्य पुनर्लाभासंभवादिति । आयुषस्तु क्षुल्लकभवग्रहणजघन्यस्थितिको न पूर्वप्रतिपन्ना, नापि प्रतिपद्यमानकः, इति माक् सर्व भावितमेव ॥ इति गाथाषदकार्थः॥ १९९१ ॥ ११९२ ॥ अय सम्यक्त्वादीमा लाभकारणमाह सत्तण्हं पयडीणं अमितरओ उ कोडकोडीए । काऊण सागराणं जइ लहइ चइण्हमन्नयरं ॥ ११९३ ॥ सप्तानामायुर्वर्जानां कर्मप्रकृतीना स्थितिमङ्गीकृत्य याऽन्त्या सागरोपमाणां कोटाकोटी तस्या अभ्यन्तरत एव कृत्वा 'आस्मानस्' इति गम्यते, यदि लभते-चतुर्णामम्यतरत सामायिक लभते, तदेत्यं लभते नाऽन्यथेत्यर्थः ॥ इति गाथार्थः॥ ११९३ ॥ भाष्यम्. अंतिमकोडाकोडीए सव्वकम्माणमाउवज्जाणं । पलियासंखिजइमे भागे खीणे भवइ गठी ॥ ११९४ ॥ यदा किल क्षप्यमाणानामायुर्वर्जसप्तकर्मणां स्थितेरन्त्या सागरोपमकोटाकोटी अवतिष्ठते, तदा तम्मध्यादपि पल्पोपमासंख्येय. भागे क्षपिते ग्रन्थिराविर्भवति ॥ ११९४॥ अन्थिः किमुच्यते, इत्याह गेंठि त्ति सुदुम्भेओ कक्खडधणरूढगूढगठि व्व । जीवस्स कम्मजाणओ घणराग-दोसपरिणामो ॥११९५॥ प्रन्थिरिति भण्यते । का', इत्याह- घनोऽतिनिबिडो राग-द्वेषोदयपरिणामः । कस्य । जीवस्य । कयंभूतः। कर्मजनित:कर्मविशेषप्रत्ययः। अयं च दुर्भेदो दुाँचो दुःक्षेपणीयो भवति । क इव । वल्कादारुविशेषस्य संबन्धी कर्कशघनरूढगुढग्रन्थिरिव । सप्तानो प्रकृतीनामभ्यन्तरतस्तु कोटाकोव्याः । कृत्वा सागराणां यदि लमते चतुर्णामन्यतरत् ॥ ११३॥ २५. छ. 'के त'! । अन्तिमकोटाकोव्यो सर्वकर्मणामायुर्वर्जामाम् । पत्यासंख्येये भागे क्षीणे भवति प्रन्थिः ॥ १९ ॥ ४ क. ग. 'समस्तक'। ५ अधिरिति सुदुर्भेदः कर्कशघनरूहगूढप्रन्धिरिव । जीवस्य कर्मजनितो धनराग-दोषपरिणामः ॥ १९५॥ है-1. कर्कशोऽतिपरुषः । धनः सर्वतो निबिडः। स चादोऽपि स्यादित्याह-रूढः शुष्कः । गृढः कथमप्युद्वेष्टयितुमशक्योऽतिप्रचयमापन। यवंभूतो द्रव्यग्रन्थिर्भेदो भवति, एवं राग-द्वेषोदयपरिणामोऽप्यसौ दुर्भेदो भवति । अतो ग्रन्थिरिव ग्रन्थिय॑पदिश्यत इति ॥११९५॥ ___ ततः किम् ?, इत्याह- . * 'भिन्नम्मि तम्मि लाभो सम्मत्ताईण मोक्खहेऊणं । सो य दुलभो परिस्सम-चित्तविघायाइविग्घेहिं ॥११९६॥ तस्मिन् ग्रन्थौ भिन्ने क्षपयित्वा समतिक्रान्ते मोक्षहेतुभूतानां सम्यक्त्वादीनां लाभो भवति । स च ग्रन्थिभेदो मनोविघात-परिश्रमादिविग्रतिदुर्लभोऽतिशयेन दुष्करः । तस्य हि जीवस्य प्रन्थिभेदं चिकीर्षाविद्यासाधकस्येव विभीषिकादिभ्यो मनोविघातो मनाक्षोभो भवति, प्रचुरदुर्जयकर्मशत्रुसंघातजयाच महासमरगतसुभटस्येव परिश्रमचातिशयेन संजायत इति ॥ ११९६ ॥ एतदेवाह सो तत्थ परिस्सम्मइ घोरमहासमरनिग्गयाइ व्व । विज्जा य सिद्धिकाले जह बहुविग्घा तहा सो वि॥११९७॥ ___स जीवस्तत्र ग्रन्थिभेदे प्रवृत्तो घोरमहासमरशिरसि दुर्जयापाकृतानेकशत्रुगणः सुभट इव, आदिशब्दाद् महासमुद्रादितारकवत्, परिश्राम्यति । यथा च सिद्धिकाले विद्या बहुविघ्ना संपद्यते- साधकस्योपसर्गर्मनाक्षोभं जनयति, तथा सोऽपि ग्रन्थिभेद इति ॥११९७॥ अय प्रेरकः माहकम्मठिई सुदीहा खविया जइ निग्गुणेण, सेसं पि । स खवेउ निग्गुणो च्चिय किं पुणो दसणाईहिं॥११९८॥ यदि ग्रन्धिभेदात् पूर्व सम्यक्त्वादिगुणविकलेनैवाऽनेन जन्तुना सुदीर्घा द्राधीयसी कर्मस्थितिः क्षपिता, तर्हि शेषमपि कर्माऽसौ सम्यक्त्वादिगुणशून्य एवं क्षपयतु, ततो मोक्षमप्येवमेवाऽसादयतु, किं पुनः सम्यग्दर्शनादिगुणैस्तद्धेतुभिर्विकल्पितः । इति ॥११९८॥ _ अत्रोत्तरमाह मिले तस्निलामः सम्यक्त्वादीना मोक्षहेतूमाम् । स च दुर्लभः परिश्रम-चित्तविधातादिविश्नः ॥ १९॥ किच-1 . १ सतन्त्र परिश्राम्यति घोरमहासमरनिर्गतादिरिख । विद्या च सिद्धिकाले यथा बहुविना तथा सोऽपि ॥ ११९७ ॥ कर्मस्थितिः सुदीर्घा क्षपिता यदि निर्गुणेन, शेषमपि । सक्षपयतु निर्गुण एव किं पुनदर्शनादिभिः॥१८॥ ४ क. ग. 'मिः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339