Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 277
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie 270 विशेषा० अथ कोद्रवोदाहरणमाहनासइ सय व परिक्कमओ व जह कोदवाण मयभावो । नासइ तह मिच्छमओ सयं व परिकम्मणाए वा॥१२१७॥ यथा केषांचित कोदवाणां मदनभावः स्वयमेवापति, केषांचित्तु गोमयादिपरिकर्मतः, केषांचित पुन वापैति तदत मिथ्यात्व. मदनभावोऽपि कश्चित् स्वयमेवापति, कश्चित्तु गुरूपदेशपरिकर्मणया, कश्चित् पुनर्नापैति ॥ १२१७ ॥ केन पुनः कारणेन मदनकोद्रवस्थानीयं मिथ्यात्वं शोधयति !, इत्याह अपुव्वेण तिपुंज मिच्छत्तं कुणइ कोदवावमया । अनियट्टीकरणेण उ सो सम्मइंसणं लहइ ॥ १२१८ ॥ इह यथा कस्यचिद् गोमयादिप्रयोगेण शोधयतस्विधा कोद्रवा भवन्ति; तद्यथा- शुद्धाः, अर्धविशुद्धाः, अविशुद्धाश्चेति तथाऽपूर्वकरणेन मिथ्यात्वं शोधयित्वा जीवाः शुद्धादिभेदेन त्रिभिः पुजैर्व्यवस्थापयन्ति । तत्र सम्यक्त्वावारककर्मरस क्षपयित्वा विशोधिता ये मिथ्यात्वपुद्गलास्तेषां पुञ्जः सम्यग जिनवचनरुचरनावारकत्वादुपचारतः सम्यक्त्वमुच्यते । अर्धशुद्धपुद्गलपुञ्जस्तु सम्पमिथ्यात्वम् । अविशुद्धपुद्गलपुञ्जः पुनर्मिथ्यात्वमिति । तदेवं पुञ्जत्रये सत्यप्यनिवर्तिकरणविशेषात् सम्यक्त्वपुञ्जमेव गच्छति जीवः, नेतरौ हौ। यदापि प्रतिपतितसम्यक्त्वः पुनरपि सम्यक्त्वं लभते, तदाऽप्यपूर्वकरणेन पुञ्जत्रयं कृत्वानिवर्तिकरणेन तल्लाभादेष एवं क्रमो द्रष्टव्यः । ननु तदाऽपूर्वकरणस्य पूर्वलब्धस्यैव लाभात कथपपूर्वता' इति चेत् । सत्यम्, किन्तु 'अपूर्वमिवाऽपूर्व स्तोकवारमेव लापान इति हद्धाः, सैद्धान्तिकमतं च सर्वमप्येतत् , कार्मग्रन्थिकमतेन तु- 'मिथ्यात्वस्यान्तरकरणं करोति, तत्पविष्टश्चापशमिकं सम्यक्त्वं लभते, तेन च मिथ्यात्वस्य पुञ्जत्रयं करोति, ततःक्षायोपशमिकपुञ्जोदयात् क्षायोपशमिकसम्यक्त्वं लभते' इत्यलं विस्तरेणेति॥१२१८॥ आह- नन्वित्थं तावत् सर्वत्र भव्यस्यैव सम्यक्त्वलाभ उक्तः, अभव्यस्य तु का वार्ता ?, इत्याह'तित्थंकराइपूयं दळूणण्णेण वा वि कज्जेण । सुयसामाइयलाहो होज्ज अभव्वस्स गंठिम्मि ॥ १२१९ ॥ . नश्यति स्वयं वा परिकर्मतो वा यथा कोदवाणां मदनभावः । नश्यति तथा मिथ्यात्वमवनः स्वयं वा परिकर्मणया वा ॥१२॥ अपूर्वेण त्रिपुअं मिथ्यात्वं करोति कोद्रवोपमया । अनिवर्तिकरणेन तु स सम्यग्दर्शनं लभते ॥१२१८॥ । सीकरादिपूजा रष्वाऽन्येन वाऽपि कार्येण । श्रुतसामायिकलामो भवेदभण्यस्य प्रन्धी ॥ १२॥९॥ अहंदादिविभूतिमतिशयवतीं दृष्ट्रा 'धर्मादेवंभूतः सत्कारः, देवस्वराज्यादयो वा पाप्यन्ते' इत्येवमुत्पमबुद्धरभव्यस्यापि ग्रन्थिस्थान प्राप्तस्य 'तद्विभूतिनिमित्तम्' इति शेषः देवत्व-नरेन्द्रत्व-सौभाग्य-रूप-बलादिलक्षणेनाज्येन वा प्रयोजनेन सर्वथा निर्वाणश्रद्धानरहितस्याऽभव्यस्यापि कष्टानुष्ठानं किश्चिदङ्गीकुर्वतोऽज्ञानरूपस्य श्रुतसामायिकमात्रस्य लाभो भवेत् , तस्याऽप्येकादशाङ्गपागनुज्ञानात् । सम्यक्त्वादिलाभस्तु तस्य न भवत्येव, अभव्यत्वहानिप्रसङ्गादिति ॥ १२१९ ।। अथ यदुक्तम्- 'अपुग्वेण तिपुंज मिच्छत्तं कुणई' इत्यादि । तद्विवरणमाह मैयणा दरनिव्वालिया निव्वलिया यजह कोहवा तिविहा। तह मिच्छत्तं तिविहं परिणामवसेण सो कुणइ॥१२२०॥ यथा परिकर्म्यमाणाः कोद्रवास्त्रिविधा भवन्ति, तद्यथा- मदनाः- अशुद्धा एवेत्यर्थः, तथा, 'दरनिव्यलिय त्ति ' ईपनिर्वलिताः शुद्धा-ऽशुद्धस्वरूपा इत्यर्थः, 'निवलिया य ति' निर्वलिताश्च शुद्धा एवेत्यर्थः, तथाऽपूर्वकरणलक्षणपरिणामवशेन शुद्धा-शुद्धमिश्रभेदाद् मिथ्यात्वं जीवस्त्रिविधं करोतीति ॥ १२२० ॥ अथ जल-वस्त्रदृष्टान्तौ युगपदाह जह बेह किंचि मलिणं दरसुद्धं सुद्धमंबु वत्थं च । एवं परिणामवसा करेइ सो दसणं तिविहं ॥१२२२॥ यथा वा किश्चिदम्बु जलं, वस्त्रं च मलिनं कलुषं भवति-शोध्यमानमपि न शुध्यति, किश्चित्तु दरशुद्धमीषद् विशुद्धं भवति, अपरं तु शुदं भवति । एवमपूर्वकरणलक्षणपरिणामवशाद् दर्शनमोहनीय कर्म जीवो मिथ्यात्व-मिश्र-सम्यक्त्वभेदात् त्रिधा करोतीति॥१२२१॥ ननूक्त इत्थं सम्यक्त्वलाभः, अथ देशविरत्यादिलाभः कथम् , इत्याह सम्मत्तम्मि उ लद्धे पलियपुहत्तेण सावेओ होज्जा । चरणो-वसम-खयाणं सागर संखंतरा होंति ॥१२२२॥ यावत्यां कर्मस्थितौ सम्यक्त्वं लब्धं तन्मध्यात् पल्योपमपृथक्त्वलक्षणस्थितिखण्डे क्षपिते श्रावको देशविरतो भवेत् । ततोऽपि संख्यातेषु सागरोपमेषु क्षपितेषु चारित्रमवामोति । ततोऽपि संख्यातेषु सागरोपमेषु क्षपितेषूपशमश्रेणी प्रतिपद्यते, ततोऽपि संख्यातेषु | गाथा १२१८। । मदमा दरनिर्वलिता निलितामा यथा कोदवास्विविधाः । तथा मिथ्यात्वं विविध परिणामवशेन स करोति । १२२०॥ । यथा वेह किश्चिद् मलिनं वरशुद्धमम्बु वस्त्रं च । एवं परिणामवशात् करोति स वर्शनं त्रिविधम् ॥ १२२१ ॥ ४ सम्यक्त्वे तु लब्धे पक्ष्यपृथक्त्वेन श्रावको भवेत् । चरणो-पशम-क्षयाणां सागराः संख्या अन्तरं भवन्ति ।। १२२२॥ ५ क. ग. 'वगो हो। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339