Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandir
271
, विशेषा०
सागरोपमेषु क्षपितेषु क्षपकश्रेणिर्भवतीति ॥ १२२२ ॥
कियत्सु भवेष्वेवं देशविरत्यादिलामो भवति ?, इत्याह
एवं अपरिवडिए सम्मत्ते देव-मणुयजम्मेसु । अण्णयरसेढिवजं एगभवेणं व सव्वाइं ॥ १२२३ ॥
एनमप्रतिपतितसम्यक्त्वस्य देव-मनुष्यजन्मसु संसरणं कुर्वतोऽन्योन्यमनुष्यभवे देशविरत्यादिलाभो भवति । यदिवा, तीव्रशुभपरिणामवशात् क्षपितबहुकर्मस्थितेरेकस्मिन्नपि भवेऽन्यतरश्रेणिवर्जाण्येतानि सर्वाण्यपि भवन्ति । श्रेणिद्वयं त्वेकस्मिन् भवे सैद्धा. न्तिकाभिमायेण न भवत्येव, किन्त्वेकैवोपशमश्रेणिः, क्षपकश्रेणिर्वा भवतीति । तदेवमभिहितं क्रमद्वारम् ।। १२२३ ॥
अथ तदावरणद्वारं चेतसि निधाय वक्ष्यमाणगाथासंबन्धनार्थमाह
अहुणा जस्सोदयओ न लभइ दंसणाइसामइयं । लद्धं व पुणो भस्सइ तदिहावरणं कसायाई ॥ १२२४ ॥
सुगमा, नवरं तदिह कमायादिकमावरणमुच्यते । तत्रानन्तानुवन्धिकषायचतुष्टयं मिथ्यात्वं च सम्यक्त्वस्याऽऽवरणम् , श्रुतस्य श्रुतज्ञानावरणम् , चारित्रस्य चारित्रमोहनीयमिति, तदेवाह- 'पढमिल्लुआणेत्यादि' ॥ १२२४ ।।
अथवा पातनान्तरमाह
अहवा खयाइओ केवलाई जं जेसिं ते कइ कसाया । को वा कस्सावरणं को व खयाइक्कमो कस्स?||१२२५॥ .. अथवा, यत् केवलादिकं, आदिशब्दाद् दर्शन-चारित्रादिपरिग्रहः, येषां कपायाणां क्षयादितो भवति, आदिशब्दात् क्षयो पशमादिपरिग्रहः, ते कति कषायाः १, को वा कस्य सामायिकस्याऽऽचरणम् १, को वा क्षयादिक्रमः कस्य । ॥ इत्येकविंशतिगाथार्थः॥ १२२५॥
अथ क्रमेणोत्तरमाहपेढमिल्लुआण उदए नियमा संजोयणाकसायाणं । सम्मइंसणलंभं भवसिद्धीया विन लहंति ॥१२२६॥
१ एवमप्रतिपतिते सम्यक्त्वे देव-मनुजजन्ममु । अन्यतरश्रेणियर्जमेकभवेन वा सर्वाणि ॥ १२२३ ॥ ३ क. ग. 'संचर'। ३ अधुना यस्योदयतो न लभते दर्शनादिसामायिकम् । लब्धं वा पुनर्मंश्यति तदिहावरणं कषायादिः॥ २२४॥ ७ अथवा क्षयादितः केवलादि यद् पेषां ते कति कषायाः। को वा कस्यावरणं को वा क्षयादिक्रमः कस्य ॥ १२२५ ॥ ५ क. ग. 'मप'।
प्रथमानामुदये नियमात् संयोजनाकाषायणाम् । सम्यग्दर्शनलाभं भवसिद्धिका भपि न लभन्ते ॥ १२९५ ॥(कवायाण) प्रथमिल्लुकानां संयोजनाकषायाणामुदये नियमात् सम्यग्दर्शनलाभ भवसिद्धिका अपि न लभन्ते, किमुताऽभव्याः १ । इत्यक्षरयोजना । भावार्थस्त्वयम्-प्रथमा एव देशीवचनतः प्रथमिल्लुकास्तेषां प्रथमिल्लुकानामनन्तानुबन्धिक्रोध-मान-माया-लोभानामित्यर्थः । प्राथम्यं चैषां सम्यक्त्वाख्यप्रथमगुणविघातित्वात् , क्षपणक्रमाद् वेति । उदये विपाकानुभवे सति । नियमाद् नियमेन, अस्य व्यवहितः संवन्धः, स च दर्शित एव । किंविशिष्टानां प्रथमिल्लुकानाम् , इत्याह- कर्मणा, तत्फलभूतसंसारेण वा सह संयोजयन्तीति संयोजनास्ते च ते कपायाश्चेति संयोजनकषायाः, दीर्घत्वं प्राकृतत्वात् । अथवा, संयोजनाहेतवः कषायाः संयोजनाकषायास्तेषामुदये नियमात सम्यगविपरीतं दर्शनं सम्यग्दर्शनं सम्यक्त्वं तस्य लाभस्तम् । भवे सिद्धिर्येषां ते भवसिद्धिकाः । ननु सर्वेषामपि सिद्धिर्भव एव कस्मिंश्चिद् भवेत , इति किमनेन व्यवच्छिद्यते । सत्यम् , किन्त्विह व्याख्यानात् तद्भव एवं भवो गृह्यते, तद्भवसिद्धिका इत्या, तेऽपि न लभन्ते, किमुताऽभव्याः ॥ इति नियुक्तिगाथार्थः ॥ १२२६ ॥
भाष्यम्
खवणं पडुच्च पढमा पढमगुणविघाइणो त्ति वा जम्हा । संजोयणाकसाया भवादिसंजोयणाउ ति॥१२२७॥ गताथैव ॥ १२२७॥ कषायशब्दार्थमाहकैम्मं कसं भवो वा कसमाओ सिं जओ कसाया तो। कसमाययंति व जओ गमयंति कसं कसाय त्ति॥१२२८१
आओ व उवादाणं तेण कसाया जओ कसस्साया। चत्तारि बहुवयणओ एवं बिइयादओ वि मया ॥१२२९॥ ‘कर्षन्ति परस्परं हिंसन्ति पाणिनोऽस्मिमिति कर्ष कर्म, भवो वा; अथवा, कृष्यन्ते शारीर-मानसदुःखलौघृष्यन्ते प्राणिनोऽस्मिन्निति कषं कर्मैव, भव एव वा; यतो यस्मात् कषं कर्म, कपो वा भव आयो लाभी येषां ततस्ते कषायाः । अथवा, कपमाययन्ति यतः, अतः कषायाः- कां गमयन्तीत्यर्थः । अथवा, आप उपादानं हेतुरित्यनान्तरम् , यस्मात् कपस्याऽऽया हेतवस्तेन १क. ग. व गु' । २ क्षपणं प्रतीत्य प्रथमाः प्रथमगुणविघातिन इति वा यस्मात् । संयोजनाकपाया भवादिसंयोजनादिति ॥ १२२७ ॥ कष्यन्ते
३ कर्म कषं भवो या कपमाय एषां यतो कपायास्ततः । कषमाययन्ति वा यतो गमयन्ति कषं कषाया इति ॥ १२२८ ॥+चिं.१२.००)
आयो वोपादानं तेन कपाया यतः कपस्यायाः। चत्वारो बहुवचनत एवं द्वितीयादयोऽपि मताः ॥ १२२९ ॥
मा
For Private and Personal Use Only

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339