Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
273
विशेषा० त्येसु ति' आङ् इह मर्यादायाम् , ईपदर्थे वा आ- सर्वविरतिप्रत्याख्यानमर्यादया प्रत्याख्यानमाढण्यन्ति, अथवा आ- ईषत् सावधगोगानुमतिमात्रविरतिरूपं प्रत्याख्यानमावण्वन्तीति प्रत्याख्यानावरणा इत्यर्थः । देशविरतो ह्यनन्तं सावद्ययोगं प्रत्याख्याय यदेकादशी. प्रतिमा प्रतिपन्नः सावद्ययोगस्य परिमितमनुमतिमात्र न अत्याचष्टे, तदेतत्कपायावरणसामर्थ्यात् , इत्यनया विवक्षयेषत्मत्याख्यानावरणा एतेऽभिधीयन्त इति ॥ १२३५॥
आह- ननु प्रत्याख्यानस्यावरणं सतः, असतो वा ?, इत्याशेकय पाह
नासंतरसावरणं न सतोऽभव्वाइविरमणपसंगा। पच्चक्खाणावरणा तम्हा तस्संभवावरणा ॥ १२३६ ॥ . एकान्तेनाऽसतस्तावदावरणं न संभवति, खरविषाणस्यापि तत्मसङ्गात् । नापि सतः, अभव्यानामपि प्रत्याख्यानसत्वेन विरतिमत्त्वपसङ्गात् । तर्हि किमेते कपाया आवृण्वन्ति ?, इत्याह- तस्मात् तत्संभवस्य प्रत्याख्यानसंभवस्य प्रत्याख्यानपरिणतेरावरणा। प्रत्याख्यानावरणा उच्यन्ते, परिणतिशब्दलोपादिति ॥ १२३६॥ .
एतदेव व्यक्तीकुर्वन् सदृष्टान्तमाह
उदए विरइपरिणई न होइ जेसिं खयाइओ होइ । पच्चक्खाणावरणा त इह जहा केवलावरणं ॥१२३७॥
येषामुदये विरतिपरिणतिरात्मनो न भवति, यत्क्षय-क्षयोपशमादिभ्यस्त्वसौ भवति, त इह प्रत्याख्यानावरणा उच्यन्ते, केवलज्ञानावरणवदिति । इदमुक्तं भवति- केवलावरणेन केवलज्ञानं न सदाऽऽवियते, अभव्यानामपि केवलित्वप्रसङ्गात् । अस्त्यभव्याना केवलम् , किन्त्वावृतमिति चेत् । तदयुक्तम् , मल्लकसंपुटावृतप्रदीपेन तन्मध्यस्येव स्वात्मनस्तेन प्रकाशनप्रसङ्गात् । नाऽप्यसत् केवलज्ञानं केवलज्ञानेनाऽऽवियते, खरविषाणस्याऽप्यावरणप्रसङ्गात् । तस्मात् सदसद्रूपं केवलज्ञानं तदावरणेनाऽऽवियते । तद्धि जीवद्रव्यरूपतया सदाऽऽवियते, आविर्भूततत्परिणत्या त्वसदाऽऽवियते, सदसदूपयोश्च कथञ्चिदेकत्वमेव । ततः सदसद्रूपस्य केवलज्ञानस्य यथा स्वरूपेण परिणतिसंभवस्तदावरणेनाऽऽवियते- आवरणसामर्थ्यात केवलज्ञानपरिणत्या परिणन्तुं जीवो न लभत इत्यर्थः एवं प्रत्याख्यानावरणकषायैरपि विरतिपरिणतिसंभव आत्रियते-विरतिपरिणामेन परिणन्तुं जीवो न प्रामोतीत्यर्थः । अत्र बहु वक्तव्यम् , तत्तु नोच्यते, ग्रन्थविस्तरभयात् ॥ इति गाथात्रयार्थः ॥ १२३७ ॥ 1 क.ग. 'त्ररू'। २ क.ग. 'शङ्कयाह' । ३ नाऽसत आवरणं न खतोऽभव्यादिविरमणप्रसङ्गात् । प्रत्याख्यानावरणास्तस्मात् तत्संभवावरणाः ॥ १२३६ ॥
उदये विरतिपरिणतिर्न भवति येषां क्षयावितो भवति । प्रत्याख्यानावरणास्त इद यथा केवलातरणम् ॥ १२३७॥ अयोक्तमेवार्थ संगृह्य विभणिषुः, तथा चतुर्थकषायाणां यथाख्यातचारित्रादिविघातित्वं च दिदर्शयिषुराह
मूलगुणाणं लंभं न लहइ मूलगुणघाइणो उदए । संजलणाणं उदए न लहइ चरणं अहक्खायं ॥१२३८॥ - इह सम्यक्त्वं, व्रता-ऽणुव्रतानि च मूलभूता गुणा मूलगुणाः, उत्तरगुणानामाधारभूतत्वात् , तेषां मूलगुणानां लाभ न लभते । कदा', इत्याह- यथोक्तान् मूलगुणान् हन्तुं शीलं येषां ते मूलगुणघातिनस्तेषां मूलगुणघातिनामनन्तानुबन्ध्य-अत्याख्यान-प्रत्याख्यानावरणानां द्वादशानां कषायाणामुदये । एतच्च 'पढमिल्लुआण उदए' इत्यादिना सर्व भावितमेव । तथा, ईषज्ज्वलनात् संज्वलनाः, सपदि ज्वलनाद् वा संज्वलनाः, परीषहादिसंपाते चारित्रिणमपि ज्वलयन्तीति वा संज्वलनाः क्रोधादय एव चत्वारः कषायाः, तेषामुदये न लभते, लब्धं वा त्यजति चरणं चारित्रम् । किं सर्वमपि, न, इत्याह- यथैव तीर्थकर-गणधरैराख्यातं यथाख्यासमकायमित्यर्थः, सकपायं तु लभते । न च यथाख्यातचारित्रमात्रमेवोपघ्नन्ति संज्वलनाः, किन्तु शेषचारित्राणामपि देशोपघातिनो भवन्ति, तदुदये शेषचारित्रातिचारसिद्धः ॥ इति नियुक्तिगाथार्थः ॥ १२३८॥
के पुनस्ते मूलगुणाः, यद्विघातिनो द्वादश कषायाः १, इत्याह. संम्मत्तसमेयाइं महव्वया-णुव्वयाई मूलगुणा । मूलं सेसाहारो बारस तग्घाइणो एए ॥ १२३९ ॥ गतार्था, नवरं शेषाणामुत्तरगुणानामाधारत्वात् सम्यक्त्व-महाव्रतादीनि मूलमुच्यते, तद्विघातिन एते द्वादश कषाया इति॥१२३९।।
अत्रार्थापच्याऽऽक्षिप्तमनवगच्छन्नाह पर:"निसिभत्तविरमणं पि हु नणु मूलगुणो कहं न गहियं तं ? । वयधारिणो च्चिय तयं मूलगुणो सेसयस्सियरो॥१२४० आहारविरमणाओ तवो व तव एव वा जओऽणसणं । अहव महव्वयसंरक्खत्तणाओ समिइउ व्व ॥ १२४१॥
तमकवानदथे शेपचाणा, यद्विघाति
१ भूलगुणानां लाभ न लभते मूलगुणघातिन उदये । संज्वलनानामुदये न लभते चरणमथाण्यातम् ॥ १२३८॥ २ . छ. 'कत्वं महानतानि ।।
गाचा १२२६ । ४ सम्यकत्वसमेतानि महावना-इणुव्रतानि मूलगुणाः । मूलं शेषाधारो द्वादश तद्धातिन एते ॥ १२३९ ॥ ५ निशिभक्तविरमणमपि हि ननु मूलगुणः कथं न गृहीतं तत् । प्रतधारिण एव तद् मूलगुणः शेषम्येनरः ।। १२४०॥
आहारविरमणात तप इव नप एव वा यतोऽनशनम् । अथवा महाव्रतसंरक्षत्वातू समितय इव ॥१२४१॥
For Private and Personal Use Only

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339