Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsun Gyanmandir
www.kobatirth.org
276 विशेषा०
॥ उक्तमावरणद्वारम् ।। अथ तत्क्षयोपशमादिभ्यश्चारित्रप्राप्तिमभिधित्सुराह
बारसबिहे कसाए खइए उवसामिए व जोगेहिं । लब्भइ चरित्तलंभो तस्स विसेसा इमे पंच ॥ १२५४ ॥
द्वादशविधे द्वादशप्रकारेऽनन्तानुबन्ध्यादिभेदभिन्ने कषाये, जातावेकवचनम् , क्रोधादिलक्षणे क्षपिते विध्याताग्नितुल्यता नीते, उपशमिते भस्मच्छन्नदहनकल्पता प्रापिते; वाशब्दात् क्षयोपशमे चाविध्यातज्वलनसमतामुपकल्पिते, योगैमनो-वाक्-कायरूपैः प्रशस्तैहेतुभिर्लभ्यते चारित्रलाभः, तस्य च सामान्येन चारित्रस्य विशेषा भेदा एते वक्ष्यमाणाः पञ्च ॥ इति नियुक्तिगाथार्थः॥१२५४ ॥
भाष्यम्
खविए उवसमिए वासदेणं खओवसमिए वा । बारसविहे कसाए पसत्थझाणाइजोगेहि ॥ १२५५ ॥ गतार्था, नवरं प्रशस्तध्यानं प्रशस्तं मनः ॥ १२५५ ॥ क्षीणादिकीयस्वरूपमाहवीणा निव्वाययासणो व छारपिहिय व्व उवसंता । दरविज्झायविहाडियजलणोवम्मा खओवसमा ॥१२५६॥
व्याख्यातार्था, नवरमर्धविध्यातविघट्टितज्वलनोपमाः क्षायोपशमिककषायाः । क्षयोपशमावस्थेपु हि कषायेपु दलिकस्य वेदनमप्यस्ति, तच विघहितवह्निकल्पमिति ॥ १२५६ ॥
अथ कस्य चारित्रस्य कथं लाभः ?, इत्याह-- खयओ वा समओ वा खओसमओ व तिणि लब्भन्ति । सुहुम-हक्खायाइं खयओ समओ व नण्णत्तो॥१२५७॥
द्वादशविधे कपाये क्षपिते उपशमिते वा योगैः । लभ्यते चारित्रलाभस्तस्य विशेषा इमे पञ्च ॥ १२५४ ॥ २ क्षपिते उपशमिते वाशब्देन क्षायोपशमिके वा । द्वादशविधे कषाये प्रशस्तध्यानादियोगैः ॥ १२५५ ॥ ३ क्षीणा निर्धातहुताशन इव भम्मपिहित इवोपशान्ताः । दरविध्यातविघहितज्वलनौपम्याः क्षयोपशमाः ॥ १२५६ ॥
४ क्षयतो वा शमतो वा क्षयोपशमतो वा श्रीणि लभ्यन्ते । सूक्ष्मा-ऽथाख्याते क्षयतः शमतो वा नान्यतः ॥ १२५७ ॥ - सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धिकलक्षणान्यायानि त्रीणि चारित्राणि श्रेणियादन्यत्र कषायक्षयोपशमात पूर्वप्रतिपन्नानि प्रतिपद्यमानानि च लभ्यन्ने, अनिवृत्तिवादरस्य पुनरुपशमश्रेणौ तदुपशमात् पूर्वप्रतिपन्नानां तेषां लाभः, क्षपकश्रेणौ तु क्षयादिति । मूक्ष्मसंपराय-यथाख्यातचारित्रे तूपशमश्रेणी कपायोपशमात् , क्षपकश्रेणौ तु तत्क्षयाल्लभ्येते, नान्यत:-क्षयोपशमाद् न प्राप्यत इत्यर्थः॥१२५७॥
आह- ननु 'तस्स विसेसा इमे पंच' इत्यत्र कि सामान्य चारित्रमानं तच्छब्दस्य वाच्यम् , आहोस्विद् द्वादशानां कषायाणां क्षयादिभ्यो यदनन्तरमेवोक्तं तदेव ?, इत्याशङ्कयाह
लैब्भइ चरित्तलाभो खयाइओ बारसण्ह नियमोऽयं । न उ पंचविहनियमणं पंच विसेस त्ति सामण्णं ॥१२५८॥
द्वादशानां कपायाणां क्षयादितः क्षय-क्षयोपशमो-पशमेभ्य एव लाभचारित्रस्य, नान्यथा, इत्येवमेवेह नियमो द्रष्टव्यः, न तु पञ्चविधनियमनम्- द्वादशकपायाणामेव क्षयादितो लब्धस्य चारित्रस्य पश्चैते विशेषा इत्येवंभूतो नियमोऽत्र ने कर्तव्य इत्यर्थः । किं तर्हि । द्वादशाना, अधिकानां वा कपायाणां क्षयादितो लब्धस्य तस्य सामान्येनैव चारित्रस्यैते वक्ष्यमाणाः पश्च विशेषा इत्येवं सामान्यं चारित्रपात्रं तच्छन्दस्य संबध्यत इति ॥ १२५८॥
अथ कस्माद् द्वादशकपायाणामेव क्षयादितो लब्धस्य चारित्रस्य पञ्चैते विशेषा इत्येवंभूतो नियमोऽत्र न क्रियते , इत्या "जं तिण्णि बारसण्हं लब्भति खयाइओ कसायाण ।सुहुमं पण्णरसण्हं चरिमं पुण सोलसण्हं पि ॥ १२५९ ॥
यतः सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धिकलक्षणानि त्रीण्येव चारित्राणि द्वादशकपायाणां क्षयादितो लभ्यन्ते, इति कथं तत्क्षयादिलभ्यस्य चारित्रस्य पश्चविधत्वं स्यात् ।। सूक्ष्मसंपरायचारित्रं तु संज्वलनलोभवर्जिताना शेषपञ्चदशकषायाणां क्षयात् , उपशमाद् वा लभ्यते । चरमं तु यथाख्यातचारित्रं षोडशानामपि कपायाणां क्षयाव , उपशमाद् वा प्राप्यते । एवं च सति सामान्यस्यैव चारित्रस्य पश्च विशेषा भवन्ति ॥ इति गाथापचकार्थः ॥ १२५९ ॥
के पुनस्ते पञ्च विशेषाः १, इत्याह
१ गाथा १९५४ । २ लभ्यते चारित्रलाभः क्षयादितो द्वादशानां नियमोऽयम् । न तु पञ्चविधनियमन पञ्च विशेषा इति सामान्यम् ॥ १२५८ ॥ ३ क.ग. 'न क्रियत'। यत् त्रीणि द्वादशानां लभ्यन्ते क्षयादितः कषायाणाम् । सूक्ष्म पञ्चदशानां परमं पुनः पोडशानामपि ॥ १२५९ ॥
For Private and Personal Use Only

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339