Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Acharya Shri Kalassagarsun Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
275
विशेषा.
ने हु नवरिमहक्खाओवघाइणो सेसचरणदेसं पि । घाएंति, ताणमुदए होइ जओ साइयारं तं ॥१२४८॥
इह संशब्दस्य त्रयोऽर्थाः, तद्यथा-- ईपज्ज्यलनात् संज्वलनाः, अथया, 'सयराह' भगिति ज्वलनात् संज्यलनाः, यदिवा, परीपहादिसंपाते चारित्रिणमपि ज्वलयन्तीति संज्वलनाः, तदुदये यथाख्यातनारित्रं न भवति । कुतस्तदुदये तद् न भवति , इत्याह'असायमित्यादि' । 'जति' यस्मादकपायं यथाख्यातमुच्यते, तेन कारणेन संज्वलनकषायोदये तद् न लभ्यते, पूर्वलब्धमपि च पुनस्तदुदये सर्व तद् भ्रष्यतीति । न हि नैव यथाख्यातमात्रोपघातिनः संज्वलनाः, किन्तु शेषचारित्राणामपि देशोपघातिनो भवन्ति, यतस्तेषामुदगे तदपि शेषचारित्रं सातिचारं भवति ।। इति गाधादशकार्थः ॥ १२४६ ॥ १२४७ ॥ १२४८ ॥
अत एवाह--
सैब्वे चिय अइयारा संजलणाणं तु उदयओ होति । मूलछेज्जं पुण होइ बारसण्हं कसायाणं ॥१२४९॥ . सर्वेऽप्यालोचना-प्रतिक्रमणोभयादिच्छेदपर्यन्तमायश्चित्तशोध्याः, अपिशब्दात कियन्तोऽपि च, अतिचरणान्यतिचाराचारित्रविराधनाविशेषाः संज्वलनानामेवोदयतो भवन्ति । द्वादशानां पुनः कपायाणामुदयतो मूलच्छेद्यं भवति- मूलेनाऽष्टमस्थानवर्तिना पायश्चित्तेन च्छिद्यतेऽपनीयते यत् दोषजातं तद् मूलच्छेयम्- अशेगचारित्रोच्छेदकारीत्यर्थः । तदेवंभूतं दोषजानं द्वादशानामनन्तानुवन्ध्यअत्याख्यान-प्रत्याख्यानावरणलक्षणानां कपायाणामुदये संजायते । अथवा, इदं मूलच्छेद्य दोपजातं यथासंभवतो योज्यते, तद्यथाप्रत्याख्यानावरणकषायचतुष्टयोदये सर्वविरतिरूपस्य चारित्रस्य मूलच्छेद्यं सर्वनाशरूपं भवति, अप्रत्याख्यानकपायनतुष्कोदये तु देशविरतिचारित्रस्य, अनन्तानुवन्धिकषाय चतुष्कोदये पुनः सम्यक्त्वस्य ॥ इति नियुक्तिगाथार्थः ॥ १२४९ ॥
भाष्यम्
अइयारा छेदंता सव्वे संजलणहेयवो होति । सेसकसायोदयओ मूलच्छेजं वयारुहणं ॥ १२५० ॥ सप्तमस्थानवी प्रायश्चित्तविशेषश्छेदः । ततश्चालोचनादिना छदान्तेन सप्तविधप्रायश्चित्तेनान्तो येषां ते, एकस्याऽन्तशब्दस्य
१ न हि नवरमथाण्यातोपघानिनः शेषचरणदेशमपि । प्रन्ति, तेपामुदये भवति यतः सातिचारं तत् ॥ १२४८॥ २ सर्व एवातिचाराः संग्वलनानां तूदयतो भवन्ति । मूलबछेगं पुनर्भवति द्वादशानो कपायाणाम् ॥ १२४९ ॥
। भतिवाराश्छेदान्ताः सर्वे संस्खलनहेतवो भवन्ति । शपकपायोदयतो मूलच्छेद्यं व्रतारोहणम् ॥ १२५० ।। लोपाच्छेदान्ताः, सर्वेऽप्यतिचाराः संज्वलनरुपायोदयजन्या भवन्ति । शेषकपायाणां द्वादशानामुदये मृलच्छेद्यं समस्तचारित्रोच्छेदकारक दोषजानं भवति । तद्विशुद्धये च प्रायश्चित्तं पुनव्रतारोपणमिति ॥ १२५० ।।
अथवा, यथासंभवं मूलच्छेद्यं योज्यते, इत्येतदाह
अवा संजममूलच्छेज्जं तइयकलुसोदए निषयं । सम्मत्ताईमूलच्छेजं पुण बारसण्हं पि ॥ १२५१ ॥
तृतीयानां प्रत्याख्यानावरणकपायाणामुदये संयमस्य सर्वविरतिरूपस्य मूलच्छेद्यं नियतं निश्चितं भवति, सम्यक्त्वादिमूलच्छेयं - तु द्वादशानामप्युदये संपद्यत इति ।। १२५१ ।।
अथ प्रेयमाशङ्कय परिहरनाह-- मूलच्छेजे सिद्धे पुवढे मूलगुणघाइगणेणं । इय कीस पुणो गहणं अइयारविसेसणत्थं ति ॥१२५२॥ पगयमक्खायं ति य अइयारे तम्मि चेव मा जोए । तो मूलच्छेजमिणं सेसचरित्ते निओएइ ॥१२५३॥
आह- नन्वनन्तरनिर्दिष्टनियुक्तिगाथायां 'मूलगुणाणं लभं न लहइ मूलगुणघाइणो उदए' इत्येतस्मिन् पूर्वार्धे मूलगुणघातिग्रहणेन द्वादशकपायाणामुदये मूलच्छेद्यं सिद्धमेव, किमितीह पुनस्तद्ग्रहणम् । अत्रोत्तरमाह- अतिचारविशेषणार्थमिति- अतिचाराणां विशेषे व्यवस्थापनार्थमित्यर्थः । इदमेव व्यक्तीकुर्वन्नाह- 'पगयमित्यादि । इदमुक्तं भवति- "संजलणाणं उदए न लहइ चरणं अहक्खाय' इत्यनन्तरनियुक्तिगाथोत्तरार्धादिह यथाख्यातचारित्रं प्रकृतमनुवर्तते । ततश्च 'सव्वे चिय अइयारा संजलणाणं तु उदयओ होति' इत्येतानतिचाराननन्तरानुवर्तमाने यथाख्यातचारित्र एव शिष्योऽयीक्षीत् , तदेतद् मा भूत। ततस्तेनेह पुनरपि मूलच्छेद्यमेतद् - यथाख्यातवर्जितेऽशेपचारित्रे सामायिकादिके नियोजयति । अस्यां हि गाथायां मूलच्छेद्यग्रहणात् पुनःशब्दविशेषणाच्चायमर्थः संप. धते । संज्वलनानामुदये शेपचारित्रस्य सर्वेऽप्यतिचारा भवन्ति, द्वादशकषायाणामुदये पुनर्मूलच्छेद्यं भवति । यस्यैवास्यां गाथायां मूलच्छेद्यमुक्तम् , तस्यैवातिनारा अपि, न तु यथाख्यातचारित्रस्य, कषायोदयरहितत्वेन तस्य निरतिचारत्वात् ।। इति गाथाचतुष्टयार्थः ॥ १२५२ ॥ १२५३ ॥
, अथवा संयममूलच्छेचं तृतीयकलुषोदये नियतम् । सम्यक्त्वादिमूलरछेचं पुनद्वादशानामपि ॥ १२५॥ २ मूलच्छेये सिरे पूर्वा मूलगुणघातिग्रहणेन । इति कस्मात् पुनर्ग्रहणमतिचारविशेषणार्थमिति ॥ १२५२ ॥ प्रकृतमथाएगानमिति चातिचारे तस्मिोष मा योक्षीत् । ततो मूलच्छेयमिदं शेषचारित्रे नियोजयति ॥१२५३॥ ३ गाथा १२३८ । ४ गाथा १२४९ ।
For Private and Personal Use Only

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339