Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandir
278 विशेषा०
अत्रोत्तरमाहनणु भणियं सव्वं चिय सामाइयमिणं विसुद्धि भिन्नं । सावजविरइमइयं को वयलोवो विसुद्धीए ?।।१२६६।।
ननूक्तं सर्वमेवेदं चारित्रमविशेषतः सावद्ययोगविरतिसामान्यात सामायिकमेव, छेदादिविशुद्धिविशेषविशेष्यमाणमन्यथात्वं प्रतिपद्यते । ततः को नाम विशिष्टतरायां विशुद्धौ प्रतिपद्यमानायां व्रतलोपः -- न कश्चिदित्यर्थः ॥ १२६६ ॥
कुतः १, इत्याह
उन्निक्खमओ भंगो जो पुणतं चिय करेइ सुद्धयरं । सन्नामित्तविसिढे सुहुमं पिव, तस्स को भंगो ? ॥१२६७॥
उनिष्क्रामतः प्रवज्यात्यागमेव कुर्वतो व्रतभङ्गो भवति । यः पुनस्तदेव प्राग् गृहीतं चारित्रं विशुद्धतरं संपादयति, संज्ञामात्रेण तु चारित्रं विशिष्टं भिन्नम् , तस्य भङ्गो न भवति, किन्तु सुतरामेव व्रतनमल्यं संपद्यते । यथा सामायिकसंयतस्य 'सुहुमं ति' सूक्ष्मसंपरायं प्रतिपद्यमानस्य, च्छेदोपस्थापनीयस्य वा परिहारविशुद्धिकमङ्गीकुर्वतो व्रतनिर्मलत्वमिति ॥ १२६७ ॥
छेदोपस्थापनीयस्य व्याख्यामाहपैरियायरस य छेओ जत्थोवट्ठावणं वएसुं च । छेओवट्ठावणमिह तमणइयारे-यरं दुविहं ॥१२६८॥
सेहस्स निरइयारं तित्थंतरसंकमे च तं होजा । मूलगुणघाइणो साइयारमुभयं च ठियकप्पे ॥१२६९॥
'जत्थ ति' यत्र चारित्रे पूर्वपर्यायस्य च्छेदः, व्रतेषु चोपस्थापनं विधीयते, तदिह च्छेदोपस्थापनम् । तच्च द्विधा- सातिचारम, अनतिचारं च । तत्र शिष्यकस्योपस्थापनायां, तीर्थान्तरसंक्रान्तौ वा यदारोप्यते तद् निरतिचारं भवेत् । यत्तु मूलगुणघातिनः पुनरपि समारोप्यते तत् सातिचारम् । एतच्चोभयमपि स्थितकल्प एव भवति, न स्थितास्थितकल्पे । तत्र भरतै-रावतप्रथम-चरमतीर्थकरसाधनां स्थितकल्पः- .
१ ननु भणितं सर्वमेव सामायिकमिदं विशुद्धिसो भिन्नम् । सावधविरसिमयं को व्रतलोपो विशुद्धी? ॥ १२६६ ॥ शिक्षकस्थ-। २ अनिष्कामतो भङ्गो यः पुनस्तदेव करोति शुद्धतरम् । संज्ञामाग्रविशिष्टं सूक्ष्ममिव, तस्य को भङ्गः ॥२७॥ ३ पर्यायस्य च च्छेदो यत्रोपस्थापनं व्रतेषु च । छेदोपस्थापनमिह तदनतिचारे-तरं द्विविधम् ॥ १२६८॥
शिक्षस्य निरतित्तारं तीर्थान्तरसंक्रमे च तद् भवेत् । मूलगुणघातिनः सातिचारमुभयं च स्थितकल्पे ॥ १२६९ ॥
"आचेलक्कु-दोसिअ-सेज्जायर-रायपिंड-किइकम्मे । वय-जिट्ठ-पडिक्कमणे मासं पज्जोसणाकप्पे ॥ १॥" इत्येतस्मिन् दशविधेऽपि कल्पे तेषां स्थितत्वात् । भरतै-रावतशेषद्वाविंशतितीर्थकरसाधूना, महाविदेहाईत्साधूनां च स्थितास्थितकल्प:
"सिज्जायरपिडम्मि चाउज्जामे य पुरिसजेटे य । किइकम्मस्स य करणे चनारि अवट्ठिया कप्पा ॥१॥" एतेषु चतुर्यु कल्पेषु नियमेन तेषामपि स्थितत्वात् , शेषेषु तु षट्सु नियमाभावेनाऽस्थितत्वादिति ॥ १२६८ ॥ १२६९ ॥ अथ परिहारविशुद्धिकं विवृणोतिपरिहारेण विसुद्ध सुद्धो वा तओ जहिं विसेसेण । तं परिहारविसुद्धं परिहारविसुद्धियं नाम ॥ १२७० ॥
तं दुविगप्पं निव्विस्समाण-निविट्ठकाइयवसेणं । परिहारिया-णुपरिहारियस्स कप्पट्ठियस्स वि य ॥१२७१॥
परिहारस्तपोविशेषः, तेन विशुद्धं परिहारविशुद्धम् , अथवा, तकोऽसौ परिहारो विशेषेण शुद्धो यत्र तत्परिहारविशुद्धम् , तदेव स्वार्थिकप्रत्ययोपादानात् परिहारविशुद्धिकं नामेति । एतच निर्विशमान-निर्विष्टकायिकभेदाद् द्विविधम् । कस्य पुनरेतच्चारित्र भवति ?, इत्याह- 'परिहारिएत्यादि' इदमुक्तं भवति-नवको गण इदं प्रतिपद्यते, तद्यथा- चत्वारः परिहारिकाः, चत्वारश्चानुपरिहारिकाः एकस्तु कल्पस्थितः । तत्र परिहारिकाणां तदासेवकत्वादिदं निर्विशमानकमुच्यते, अनुपहारिकाणां कल्पस्थितस्य च विहितवक्ष्यमाणतपसा निर्विष्टकायिकमभिधीयत इति ॥ १२७० ॥ १२७१ ।।
'परिहारेण तपसा विशुद्धम्' इत्युक्तम्, किं पुनरिह परिहारः, इत्याहरिहारो पुण परिहारियाण सो गिम्ह-सिसिर-वासासु। पत्तेयं तिविगप्पो चउत्थयाई तवो नेओ ॥१२७२॥
, आचेलक्यौ-देशिक-शय्यातर-राज-पिण्ड-कृतिकर्माणि । व्रत-ज्येष्ठ-प्रतिक्रमणानि मासं पyषणाकल्पः ॥१॥x ( परिहारि-) २ शय्यातरपिण्डे चातुर्यामे च पुरुषज्येष्ठे च । कृतिकर्मणश्च करणे चत्वारोऽवस्थिताः कल्पाः ॥1॥ ३ परिहारेण विश्ववं शुद्धो वा सको यत्र विशेषेण । तत् परिहारविशुद्ध परिहारविशुद्रिकं नाम ॥ १२७."
तत् द्विविकल्पं निर्षिशमान-निर्विष्टकायिकवशेन । परिहारिका-नुपरिहारिकाणां कल्पस्थितस्यापि च ॥ १२७१ ॥ ४ परिहारः पुनः परिहारिकाणां स ग्रीष्म-शिशिर-वर्षासु । प्रत्येकं त्रिविकल्पश्चतुर्थादि तपो ज्ञेयः ॥ १२७२॥
For Private and Personal Use Only

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339