Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsun Gyanmandir
www.kobatirth.org
258 विशेषा० भूतः १, इत्याह-- यस्तपः-संयमात्मकान् योगान् न शक्रोति चोदुस् , इत्यनेन हेत्वर्थ इति । दृष्टान्तस्त्वभ्यूद्यः, वक्ष्यति वा ॥ इति नियुक्तिगाथार्थः ॥ ११४३ ॥
अथ सूचितप्रयोगम्, वक्ष्यमाणनियुक्तिगाथासंबन्धं च विवक्षुराह
सकिरियाविरहाओ न इच्छियसंपावयं ति नाणं ति । मग्गण्णू वोऽचिट्ठो वायविहीणोऽहवा पोओ ॥११४४।।
केवलमेव ज्ञान नेप्सितार्थसंपापकम् , सक्रियाशून्यत्वात् , यथा- स्वसमीहितदेशपापणक्षमसचेष्टाविरहितो मार्गज्ञः पुरुषः स्वाभिलषितदेशाप्रापकः । अथवा, सौत्र एव दृष्टान्तः, यथा- ईप्सितदिक्संपापकत्रातसक्रियारहितः पोत ईप्सितदिगसंपापकः, सत्क्रियाविरहितं च ज्ञानम् , तस्माद् नेष्टार्थसंपादकं तत् ॥ इति गाथार्थः ॥ ११४४ ॥
तथाहिजह छेयलहनिजामओ वि वाणियगइच्छियं भूमि । वारण विणा पोओ न चएइ महण्णवं तरिउं ॥११४५॥ तह नाणलद्धनिजामओ वि सिद्धिवसहि न पाउणइ। निउणो वि जीवपोओ तव-संजममारुयविहीणो॥११४६॥ संसारसागराओ उच्छुड्डो मा पुणो निबुड्डेजा। चरणगुणविप्पहीणो बुड्डइ सुबहुं पि जाणतो ॥११४७॥
छेको दक्षो लब्धः प्राप्तो निर्यामको येन पोतेन स तथाविधः, अपिशब्दात सुकर्णधारायधिष्ठितोऽपि वणिज इष्टां वणिगिष्टां तां . भूमि महार्णवं तीर्खा बातेन विना पोतो न शक्नोति 'प्राप्तुम्' इति वाक्यशेषः । उपनयमाह- तथा श्रुतज्ञानलब्धनिर्यामकोऽपि, अपिशब्दात् सुनिपुणमतिकर्णधाराद्यधिष्ठितोऽपि संयम-तपो-नियममारुतसक्रियारहितो निपुणोऽपि जीवपोतो भवार्णवं तीर्खा सन्मनोरथवणिजोऽभिप्रेतां सिद्धिवसतिं न पामोति । तस्मात् तपा-संयमानुष्ठानेऽप्रमादवता भवितव्यमिति ।
तथा चोपदेशमाह- 'संसारेत्यादि' विनेयस्योपदिश्यते- भो देवानुपिय! कथं कथमपि महता कष्टेनातिदुर्लभं श्रीसर्वज्ञधर्मा
१ सक्रियाविरहाद् नेप्सितसंप्रापकमिति ज्ञानमिति । मार्गज्ञो वाऽचेष्टो वातविहीनोऽधवा पोतः ॥ ११४४ ॥ २ घ. छ. 'वाऽचेहो'। ३ यथा छेकलब्धनिर्यामकोऽपि बणिगिष्टा भूमिम् । वातेन विना पोतो न शक्नोति महार्णवं तरीतुम् ॥ ११५॥ तथा ज्ञानलन्धनिर्यामकोऽपि सिद्धिवसतिं न प्रामोति । निपुणोऽपि जीवपोतस्तपः-संयममारुतविहीनः ॥ ११४६॥
संसारसागरातुम्मनो मा पुनर्निगुडी । चरणगुणविहीणो द्रुति सुववपि जानन् ॥ ११४७॥ ४ क. ग. 'विहूणो'। न्वितं मानुषजन्म त्वया लब्धम् । तल्लाभाच संसारसागरादुन्मान इयोन्पग्रस्त्वं वर्तसे । अतश्चरणकरणाघनुष्ठानप्रमादेन मा तत्रैव निमासीरिति । न च वक्तव्यम् - विशिष्टश्रुतज्ञानयुक्तोऽहं तहलेनैव वस्तुपरिज्ञानमात्रादेव मुक्तिमासादयिष्यामीति, यतश्चरणगुणविहीण: सुबहपि श्रुतज्ञानेन जानन् ब्रुडति निमज्जति पुनरपि संसारसमुद्रे । अतो ज्ञानमात्रसमुत्थमवष्टम्भमपहाय चरणकरणानुष्ठान एवोधमो विधेयः ॥ इति नियुक्तिगाथात्रयार्थः ॥ ११४५ ॥ ११४६ ॥ ११४७॥
तृतीयगाथाभावार्थ भाष्यकारो दृष्टान्तेनाह
संसारसागराओ कुम्मो इव कम्मचम्मविवरेण । उम्मजिउमिह जइणं नाणाइपगासमासज्ज ॥ ११४८ ॥
दुलहं पि जाणमाणो सयणसिणेहाइणा तयं तत्तो । संजमकिरियारहिओ तत्थेव पुणो निबुड्डेज्जा ॥११४९॥
अयमत्र भावार्थ:- यथा कश्चित् कूर्मः कच्छपस्तृणपत्रपटलपचुरातिनिबिडसेवालाच्छादितोदकान्धकारपहाइदान्तर्गतोऽनेकजलचरक्षोभादिव्यसनव्यथितमानसः सर्वतः परिभ्रमन् कथमपि सेवालरन्ध्रमासाद्य तेनैवोपरि निर्गत्य च शरत्पार्वणचन्द्रचन्द्रिकास्पर्शसुखमनुभूय भूयोऽपि स्वबन्धुभूताऽन्यजलचरस्नेहाकृष्टचित्तः, तेषामपि वराकाणामदृष्टकल्याणानामहमिदं सुरलोककल्पं किमपि दर्शयामि, इत्यवधार्य पुनस्तदेव इदमध्यं प्रविष्टः। अथ समाहूतशेषजलचरवृन्दस्तद्रन्ध्रोपलब्ध्यर्थं पर्यटन , अपश्यंश्च कष्टतरं व्यसनमनुभवति । एवमयमपि जीवकच्छपोऽनादिकर्मसंतानाच्छादिता मिथ्याज्ञानतिमिरानुगताद् विविधशिरो-नेत्रव्यथा-ज्वर-कुष्ठ-भगन्दरादिशारीरे-धविप्रयोगा-निष्टप्रयोगादिमानसदुःखजलचरसमूहानुगतात् संसारसागरात् कथञ्चिदेव मनुष्यभवप्राप्तियोग्यकर्मोदयलक्षणं रन्ध्रमासाद्य मानुपत्वमाप्त्योन्मग्नः सन् जिनवरेन्द्रचन्द्राक्चन्द्रिकासंगमसुखमनुभूय 'दुषापोऽयं जिनवचनबोधिलाभः' इत्येवं जाननपि खजनस्नेहविपयानुरक्तचित्ततया पुनरपि तत्रैव भवसागरे निमज्जेत् । अत उच्यते- 'मा त्वमित्थमस्मिन्नेव भवसागरे निमाडी, किन्तु सदनुष्ठानेप्वप्रमादपरो भव' इति ।
_ अक्षरार्थस्तु सुगम एव, नवरं मनुष्यभवमाप्त्यावारककमैव चर्म सेवालः कर्मचर्म तस्य विवरोऽनुदयावस्था तेन । 'जइणमित्यादि जैन ज्ञानादिप्रकाशं ज्ञान-दर्शन-चारित्रस्वरूपावबोधात्मकं तत्स्वरूपश्रवणादिद्वारेण गुरुभ्यः समासाघेति । 'तय ति' ज्ञानादिप्रकाशं दुर्ल
संसारसागरात् कूर्म इव कर्मचर्मविवरेण । उन्मउज्येह जैन ज्ञानादिप्रकाशमासाच ॥१५॥ दुर्लभमपि जानन् स्वजनस्नेहादिना सत् ततः। संयमक्रियारहितस्तत्रैव पुनर्निगुडेत् ॥11 ॥
For Private and Personal Use Only

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339