Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Acharya Shri Kailassagarsuri Gyanmandie
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
261 विशेषा०
न च विश्वक् पृथक् सर्वथैव सिकताकणानां तैल इव साध्ये ज्ञान-क्रिययोर्मोक्षं पति साधनत्वाभावः, किन्तु या च यावती च तर्योमोक्ष प्रति देशोपकारिता प्रत्येकावस्थायामप्यस्ति, सा च समुदाये संपूर्णा भवति, इत्येतावान् विशेषा, अतः संयोग एव ज्ञानक्रिययोः कार्यसिद्धिः॥ इति गाथापचकार्थः॥ ११६४ ॥ एतदेवाह
संजोगसिद्धीइ फलं वयंति न हु एगचक्केण रहो पयाइ ।
अधो य पंगू य वणे समिच्चा ते संपउत्ता नगरं पविट्ठा ॥ ११६५ ॥ ज्ञान-क्रिययोः संयोगनिष्पत्तावेव मोक्षलक्षणं फलमाचक्षते तीर्थकराः । न हि लोकेऽप्येकचक्रेण रथः प्रवर्तते । एवमन्यदपि सर्व सामग्रीजन्यमेव कार्यमवगन्तव्यम् । तथा चान्ध-पगुदाहरणमिह वक्तव्यमा तद्यथा-कस्यापि नगरस्य सत्को लोकः कुतोऽपि राजभयादरण्यं गतः । तत्रापि तस्करघाटीभयाद् वाहनादिकमुज्झित्वा प्रपलायितः । अन्ध-पणू पुनरनायौ तत्रैव स्थितौ । तत्र च दवाग्नौ सर्वतः प्रदीप्ते तो परस्परं संप्रयुक्तौ । पङ्गुरन्धेन खस्कन्धमारोपितः । स चान्धस्य सम-विषम-स्थाणु-कण्टकादिकं कथयति । अतस्तस्य सत्केन चाक्षुषज्ञानेन, अन्धसत्कया च गतिक्रियया सम्यग् मार्गमहत्त्या क्षेमेण नगरं प्रविष्टाविति । एवं सर्वत्र संयोगात फलसिद्धिर्भाननीया ॥ इति नियुक्तिसत्तार्थः ॥ ११६५॥
अत्र भाष्यम्ढुंगसंजोगम्मि फलं सम्मकिरिओ-बलद्धिभावाओ । इट्ठपुरागमणं पिव संजोए अन्ध-पंगूणं ॥ ११६६ ॥ वइरेगो जं विफलं न तत्थ सम्मकिरिओ-बलद्धीओ । दीसति गमणविफले जहेगचक्के मुवि रहम्मि ॥११६७॥ अनेन गाथाद्वयेन प्रस्तुतार्थसिद्धयेऽन्वय-व्यतिरेकमयोगी निर्दिष्टौ तथाहि-विक ज्ञान-क्रियालक्षणं तसंयोग एव फलं मोक्ष
। संयोगसिद्धौ फलं वदन्ति न खल्वेकचक्रेण रथः प्रयाति । अन्धन पङ्गुश्च वने समेत्य तौ संप्रयुक्तौ नगरं प्रविष्टौ ॥१६५॥ . २द्विकसंयोगे फलं सम्यक्कियो-पलब्धिभावात् । इष्टपुराऽऽगमनमिष संयोगेऽन्ध-पम्वोः ॥१६॥
व्यतिरेको यर विफलंग तन्त्र सम्पक्रियो-पलब्धी। श्येते गमनविफले यथैकचके भुवि रथे॥१६॥३ क. ग. 'क्षफलं भ'। लक्षणं भवति । कुतः, अत्र संयोगे सम्यक्रियो-पलब्धिभावादिति । क्रिया चारित्ररूपा, उपलब्धिस्तु ज्ञामम् । इह यत्र यत्र सम्यक्क्रिया-ज्ञाने स्त्र तत्रेष्टफलसिद्धिः, यथाऽन्ध-पसम्यक्रिया-ज्ञानसंयोगे, सम्यक्रिया-ज्ञाने चात्र द्वयसंयोगे, तस्मादतो मोक्षफलसिद्धिः। इत्यन्वयप्रयोगः । अथ व्यतिरेकप्रयोग उच्यते- यद् विफलं न तत्र सम्यक्रिया-ज्ञाने दृश्यते, यथा भुवि पृथिव्यां गतिक्रियारहिते विघटितैकचक्रे रथे, सम्यक्रिया-ज्ञाने चात्र द्वयसंयोगे, तस्मादतो मोक्षफलप्राप्तिरिति ॥ ११६७ ॥ वक्ष्यमाणनियुक्तिगाथासंबन्धनार्थमाह
सहकारित्ते तेसिं किं केणोवकुरुते सहावेणं । नाण-चरणाणमहवा सहावनिद्धारणमियाणि ॥ ११६८ ॥ . ___ आह-ज्ञान-क्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकुरुते-किमविशेषेणोपकुरुतः, शिविकावाहकपुरुषसंघातवत् । आहोखिद् भिन्नखभावतया, गतिक्रियायां नयन-चरणादिवत् । अत्रोच्यते- भिन्नखभावंतया, यत आह- 'नाणं पयासयमित्यादि । इत्येका वक्ष्यमाणगाथायाः प्रस्तावना । अथवा, संक्षिप्ताऽन्या प्रस्तावनोच्यते, यथा-तयोरेव ज्ञान-चरणयोरिदानी खभावनिर्धारणं क्रियते । इति संक्षेप-विस्तरकृत एव भेदः, न तु पारमार्थिकः ॥ इति गाथात्रयार्थः ।। ११६८॥
नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो । तिण्हं पिसमाओगे मोक्खो जिणसासणे भणिओ ॥११६९॥
इह यथा किञ्चिदुद्घाटद्वारं बहुवातायनजालकच्छिद्रं वाताकृष्टादिमचुररेणु-कचंबरपूरितं शून्यगृहम् । तत्र च वस्तुकामः कोऽपि तत् शुशोधयिषुरवातायनजालकानि सर्वाण्यपि बाबरेणु-कचवरप्रवेशनिषेधार्थ स्थगयति । मध्ये च प्रदीप प्रज्वलयति । पुरुषं च कचराद्याकर्षणाय व्यापारयति । तत्र च प्रदीपो रेवादिमलप्रकाशनव्यापारेणोपकुरुते, द्वारादिस्थगनं तु बाह्यरेवादिमचेशनिषेधेन, पुरुषस्तु रेवाधाकर्षणात् तच्छोधनेन । एवमिहापि जीवापवरक उद्धाटावद्वारः सद्गुणशून्यो मिथ्यात्वादिहेत्वाकृष्टकर्मकचवरपूरितो मुक्तिसुखनिवासहेतोः शोधनीयो वर्तते । तत्र च प्रदीपस्थानीयं ज्ञानं जीवादिवस्तूनां प्रकाशकम् , तपस्तु पुरुषस्थानीयं कर्मकचवरशोधकम् , संयमस्तु द्वारादिस्थगनकल्पो गुप्तिकरो नूतनकर्मकचवरप्रवेशनिषेधकः । एवं त्रयाणामपि ज्ञानादीनां समायोगे समवाये मोक्षा जीवस्य जिनशासने भणितः । एवं शुद्धस्वरूपे जीवमन्दिरे सिद्धिसुखानि संततं निवसन्ति ॥ इति नियुक्तिगाथार्थः ॥ ११६९ ॥
१ सहकारिखे तयोः किं केनोपकरुते स्वभावेन । ज्ञान-चरणयोरथवा स्वभावनिर्धारणमिदानीम् ॥ en २ज्ञानं प्रकाशकं शोधकं तपः संयमन गुप्तिकरः । त्रयाणामपि समायोगे मोक्षो जिनशासने भणितः ॥ १९॥
For Private and Personal Use Only

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339