Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
}
www.kobatirth.org
222
विशेषा०
भावार्थस्तु दिङ्मात्र दर्शनार्थं सुखाधिगमाय च दर्शन-ज्ञान-चारित्रादीनि त्रीणि पदान्याश्रित्य तावद् दर्श्यते तस्य चैक-द्वित्रिलक्षणस्य पदत्रयस्य परस्पराभ्यासे सामान्येन सर्वेऽपि षड् भङ्गा भवन्ति । विशेषतस्तु त एवमानीयन्ते- पूर्वानुपूर्वीलक्षणस्तावत् प्रथमोभङ्गः, तद्यथा - १ । २ । ३ । अस्याश्च पूर्वानुपूर्व्या अधस्ताद् भङ्गकरचने क्रियमाणे एकस्य तावज्ज्येष्ठ एव नास्ति, द्विकस्य तु विद्यते एककः, स तदधस्ताद् निक्षिप्यते, तस्य चाग्रतः 'उवरिमतुलं पुरओ नसेज्ज' इतिवचनात् त्रिको न्यस्यते, पृष्ठतस्तु स्थापितशेषो द्विको दीयते, ततोऽयं द्वितीयो भङ्गः संपयते- २ । १ । ३ । अत्र च द्विकस्य विद्यत एकको ज्येष्ठः परं नासौ तदधस्ताद् निक्षिप्यते, अग्रतः सदृशाङ्कपातेन समयभेदप्रसङ्गात् । एककस्य तु ज्येष्ठ एव नास्ति, त्रिकस्य तु विद्यते द्विको ज्येष्ठः स तदधस्ताद् न्यस्यते, अत्र चाग्रभागस्य तावदसंभव एव, पृष्ठतस्तु स्थापितशेषावेकक त्रिकौ क्रमेण स्थाप्येते 'पुव्वकमो सेसो' इति वचनात् । ततस्तृतीयो भङ्गः संजायते- १ । ३ । २ । अत्राप्येककस्य ज्येष्ठ एव नास्ति, त्रिकस्य तु ज्येष्ठोऽस्ति द्विकः, न च तदधस्ताद् निक्षिप्यते, अग्रे सदृशाङ्कपातेन समयभेदापत्तेः, ततोऽस्यैवानुज्येष्ठ एककः स्थाप्यते, अग्रतस्तु द्विको दीयते 'उवरिमतुलं' इत्यादिवचनात्, पृष्ठतस्तु स्थापित शेषस्त्रिको व्यवस्थाप्यत इति चतुर्थो भङ्गः ३ । १ । २ । अत्र त्रिकस्य विद्यते द्विको ज्येष्ठः, एककथानुज्येष्ठः, परं तौ तदधस्ताद् न निक्षिप्येते, पुरतस्तुल्याङ्कपातेन समयभेदमाप्तेः, एककस्य तु ज्येष्ठ एव नास्ति, द्विकस्य स्वस्त्येrst ज्येष्ठः स तदधस्ताद् न्यस्यते, तत्पृष्ठतस्तु स्थापितशेषौ द्विक त्रिकौ क्रमशः स्थाप्येते इति पञ्चमो भङ्गः - २ । ३ । १ । अत्र द्विकस्याऽस्त्येकको ज्येष्ठः किन्त्वसौ तदधस्ताद् न निक्षिप्यते, पुरतः सदृशाङ्कन्यासापच्या समयभेदमसङ्गात् । त्रिकस्य तु द्विको ज्येष्ठः, स तदधस्ताद् निक्षिप्यते, अग्रतस्त्वेकको दीयते, 'उवरिमतुलं' इति वचनात् पृष्ठतस्तु स्थापितशेषस्त्रिकः स्थाप्यत इति षष्ठो भङ्गः । एषां च षण्णामपि भङ्गानामियं स्थापना
।
१ । २ । ३ ।
२ । १ । ३ ।
Acharya Shri Kailassagarsuri Gyanmandir
१ । ३ । २ ।
३ । १ । २ ।
२ । ३ । १ ।
३ । २ । १ ।
अत्रायाद्यभङ्गस्यानुपूर्वीत्वात् अन्तिमस्य च पश्चानुपूर्वीत्वाद् मध्यमा एव चत्वारो भङ्गा अनानुपूर्वीत्वेन मन्तव्याः । एवं चतु पञ्च-प- सप्तादीनामपि पदानामनया दिशा भङ्गकाः समानेतव्याः । तदेवं संक्षेपत उक्ता आनुपूर्व्यः, विस्तरतस्त्विमा वक्ष्यमाणाश्च नामादिभेदा अनुयोगद्वारेभ्योऽवसेया इति ।। ९४३ ।।
अथ संक्षेपतो नाम विचारयन्नाह -
hi वत्थुणोऽभिहाणं पज्जयभेयानुसारि तं नामं । पइभेयं जं नमए पइभेयं जाइ जं भणियं ॥ ९४४ ॥
जीवादिवस्तुनोऽभिधानं तद् नामेति संवन्धः । कथंभूतम् १, इत्याह- पर्याया ज्ञान-दर्शन- चारित्र - रूप-रस- गन्ध-स्पर्श-नव-पुराणादयस्तेषां भेदा नानाविधस्वभावास्तांस्तद्वाचकत्वेनाऽनुसरतीति पर्यायभेदानुसारि नामेति । किमुक्तं भवति १, इत्याशङ्कय तात्पर्यमाह - 'पइभेयमित्यादि' 'णम महत्वे' प्रतिपर्यायभेदं यद् नमति याति तद्वाचकत्वेन परिणमति महीभवति तद् नामेति यद् भणितं भवति, इत्येतत् तात्पर्यमित्यर्थ इति ॥ ९४४ ॥
एतच्च नाम द्विनाम-त्रिनामयावदशनामभेदाद् दशभेदम्, समस्ताभिलाप्यवस्तुविषयत्वाद् बहुभेदं चाऽनुयोगद्वारेषूक्तम् । तत्र षद्नान्नि क्षायोपशमिके भावे सामायिकस्याऽध्ययनस्यावतार इति दर्शयन्नाह -
विनामे भावे खओवसमिए सुयं समोयरइ । जं सुयनाणावरणखओवसमजं तयं सव्वं ॥ ९४५ ॥
अनुयोगद्वाराध्ययने पड्नान्यौदयिकादयः पद् भावाः पठ्यन्ते । तत्र च क्षायोपशमिके भावे सर्वमप्याचारादि श्रुतं समवतरति, यद् यस्मात् सर्वमपि तत् श्रुतं श्रुतज्ञानावरणकर्मक्षयोपशमादेव जायते, नान्यतः, तस्मात् क्षायोपशमिक एवं भावे समवतरति । अत इदं सामायिकाध्ययनमपि श्रुतविशेषरूपत्वात् क्षायोपशमिक एवं भावे समवतरति, नान्यत्रेत्यर्थादुक्तं भवति । इत्युक्तं संक्षेपतो नाम ।। ९४५ ॥
सांगतं प्रमाणमभिधित्सुराह
दैव्वाइच उन्भेयं पमीयए जेण तं पमाणं ति । इदमज्झयणं भावो त्तिं भावमाणे समोयरइ ॥ ९४६ ॥
१. यद् वस्तुनोऽभिधानं पर्यायभेदानुसारि तद् नाम । प्रतिभेदं यद् नमति प्रतिभेदं याति यद् भणितम् ॥ ९४४ ॥
२ पविधनानि भावे क्षायोपशमिके श्रुतं समवतरति । यम् श्रुतज्ञानावरणक्षयोपशमजं तत् सर्वम् ॥ ९४५ ॥
३ दुव्यादिचतुर्भेदं प्रमीयते येन तत् प्रमाणमिति । इदमध्ययतं भाव इति भावमाने समवतरति ॥ ९४६ ॥
For Private and Personal Use Only

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339