Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
252
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
गते कत्थो जेणोदिन्नं जिणिन्दनामं से । तदवझष्फलं तस्स य खवणोवाओऽयमेव जओ ॥ ११०३ ॥ जं व कयत्थस्स वि से अणुवकयपरोवगारिसाभव्वं । परमहियदेसयत्तं भासयसाभव्वमिव रविणो ॥ ११०४॥ किं व कमलेसु राओ रविणो बोहेइ जेण सो ताइं । कुमुएस व से दोसो जं न विबुज्झति से ताई | | | ११०५॥ जं बोह-मउलणाई सूरकरामरिसओ समाणाओ । कमण कुमुयाण तो तं साभव्वं तस्स तेसिं च ॥ ११०६॥ जह बोलूगाईणं पगासधम्मा वि सो सदोसेणं । उइओ वि तमोरूवो एवमभव्वाण जिणसूरो ॥ ११०७ ॥ सज्यं तिच्छिमाणो रोगं रागी न भण्णए वेज्जो । मुणमाणो य असज्यं निसेहयंतो जह अदोसो ॥११०८ ॥ तह भव्वकम्मरोगं नासंतो रागवं न जिणवेज्जो । न य दोसी अभव्वासज्झकम्मरोगं निसेहतो ॥११०९ ॥ मोत्तुमजोग्गं जोग्गे दलिए रूवं करेइ रूयारो । न य रागद्दोसिलो तहेव जोग्गे विबोहंतो ॥ १११० ॥
सर्वा अपि सुगमाः, नवरं नैकान्तेन तीर्थकरः कृतार्थः, येन तीर्थकरनाम 'से' तस्योदीर्णम्, तच्चाऽवन्ध्यफलम् इति नाऽवेदितं atra | तत्क्षणोपायच यस्मादयमेव धमेकथनादिकः, ततः कथयतीति । किश्वच, कृतार्थत्वे सत्यपि रवेर्भासकस्वाभाव्यमित्र यत् यस्मात् 'से' तस्य भगवतस्तीर्थकरस्य कृतार्थस्यापि यदिदं परमहितदेशकत्वं तदनुपकृतोपकारिणः स्वभावोऽनुपकृतोपका रिस्वभावस्तस्य भावो - Sनुपकृतोपकारिस्वाभाव्यं तस्मात् कथयति । कृतार्थस्याऽप्यनुपकृतोपकारिणो भगवतः परोपदेशदातृत्वं स्वभावत एव इत्यतस्तस्वाभान्यात् कथयतीति तात्पर्यमिति ।
१ नैकान्तेन कृतार्थो येनोदीणं जिनेन्द्रनाम तस्य । तद्वन्ध्यफलं तस्य च क्षपणोपायोऽयमेव यतः ॥ ११०३ ॥ यद्वा कृतार्थस्यापि तस्यानुपकृतपरोपकारिस्वाभाव्यम्। परमहितदेशकत्वं भासकस्वाभाव्यमित्र रवेः ॥ ११०४ ॥ किंवा कमलेषु रागो बोधयति येन स तानि । कुमुदेषु वा तस्य दोषो यद् न विबुध्यन्ते तस्य तानि ? ॥ ११०५ ॥ 3. 10 ( है ) नबोध-मुकुलने सूरकरामर्शतः समानात् । कमल कुमुदानां ततस्तत् स्वाभाव्यं तस्य तेषां च ॥ ११०६ ॥ यथा वोकादीनां प्रकाशधर्माऽपि स स्वदोषेण । उदितोऽपि तमोरूप एवम भव्यानां जिनसूरः ॥ ११०७ ॥ साध्यं चिकित्सन रोगं रागी न भव्यते वैद्यः । जानंश्वासाध्यमनिषेधन् यथाऽदोषः ॥ ११०८ ॥
I
तथा भव्य कर्मरोगं नाशयन् रागवान् न जिनवैद्यः । न च दोष्यभव्यासाध्यकर्मरोगमनिषेधन् ॥ ११०९ ॥ मोक्तुमयोग्यं योग्ये दलिके रूपं करोति रूपकारः । न च राग-दोपवस्तथैव योग्याम् विबोधन् ॥ १११० ॥ २. छ. 'हो'। (३) न च भव्याने प्रतियोधयतस्तस्य राग-द्वेषौ इति दृष्टान्तेन दर्शयति- 'किं व कमलेसु इत्यादि' | 'से त्ति' । 'से' तस्य रवेः प्रतिबोधोऽपि यत् तानि कुमुदानि न विबुध्यन्त इति । तस्मात् कोऽत्राभिप्रायः १, इत्याह- 'जं बोहेत्यादि' समानादपि सूरकरपरामर्शाद् यतो बोध-मुकुलनानि यथासंख्यमेव कमल-कुपुदानां जायमानानि दृष्टानि, 'तो त्ति' ततो ज्ञायते तस्य रवेः, तेषां च कमल-कुमुदानां स्वभावोऽयं यद्- रविः कमलान्येव वोधयति न तु कुमुदानि, कमलान्यपि रवेः सकाशाद् बुध्यन्ते न कुमुदानि, न पुनरिह कस्यापि राग-द्वेषौ । एवं भगवतोऽपि भव्या-भव्येषु योज्यमिति । दृष्टान्तान्तरमाह- 'जह वेत्यादि' उलूकादीनां रात्रिञ्चराणां घूकादीनां 'सोत्ति' रविः । अपरमप्यत्र दृष्टान्तमाह- 'सज्झमित्यादि' । अत्रैवोदाहरणान्तरमाह- 'मोतुमित्यादि' दलिके काष्ठादौ 'रूयारो' रूपकारः । इति व्याख्याता प्रथमनियुक्तिगाथा ।। ११०३ ।। ११०४ ।। ११०५ ।। ११०६ ।। ११०७ ।। ११०८ ।। ११०९ ।। १११० ।।
अथ द्वितीयनियुक्तिगाथा व्याख्यानमाह
* तं नाणकुसुमबुद्धिं घेत्तुं बीयाइबुद्धओ सव्वं । गंधति पवयणट्ठा माला इव चित्तकुसुमाणं ॥ ११११ ॥
यं वयणं पवयणमिह सुयनाणं कहं तयं होज्जा ? । पवयणमहवा संघो गहंति तयणुग्गहंडाए ||१११२ ॥
तां तीर्थकरमुक्त ज्ञानकुसुमदृष्टिं गृहीत्वा बीजादिबुद्धयो गणधराः, यः पदादप्यनेकानि पदशतानि गृह्णाति, असौ बीजबुद्धिः, आदिशब्दात् कोष्ठबुद्धयादिपरिग्रहः; कोष्ठकमक्षिप्तं धान्यमिव यस्य सूत्रार्थी सुचिरमपि तिष्ठतः स कोष्ठबुद्धिः ; सर्व तीर्थकर भाषितं विचित्रकुसुममालामिव प्रवचनार्थ प्रश्नन्ति । प्रवचनशब्दार्थमेव कथयति प्रगतं प्रधानं प्रशस्तपादौ वा वचनम्, अत्र श्रुतज्ञानं द्वादशाङ्गम्, 'तत् कथं नु नाम भवेद् निष्पद्यते ?" इत्येवं संप्रधारयन्तस्तदर्थं ग्रथ्नन्ति । अथवा, प्रवक्तीति प्रवचनं संघस्तदर्थं ग्रथ्नन्ति || इत्येकादशगाथार्थः ॥ ११११ ।। १११२ ।।
'प्रवचनार्थ ग्रथ्नन्ति' इत्युक्तम् । अथवा प्रयोजनान्तरमाह
घेत्तुं व सुहं सुहगुणण-धारणा दाउं पुच्छिउं चैत्र । एएहिं कारणेहिं जीयं ति कथं गणहरेहिं ॥ १११३ ॥
१ क. ग. 'पत्र' । २ त ज्ञानकुसुमवृष्टिं गृहीत्वा बीजादिबुद्धयः सर्वम् । प्रश्नन्ति प्रवचनार्थ माला इव चित्रकुसुमानाम् ॥ ११११ ॥
प्रकृतं वचनं श्रुतज्ञानं कथं तद् भवेत् ? । प्रवचनमथवा संघो ग्रध्नन्ति तदनुग्रहार्थम् ॥ १११२ ॥ ३ ग्रहीतुं वा सुखं सुखगुणन-धारणा दातुं प्रष्टुं चैत्र । एतैः कारणैर्जीवितमिति कृतं गणधरैः ॥ १११३ ॥
For Private and Personal Use Only

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339