Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandir
254
विशेषा०
आह-ननु भाष्यमाणः सर्वत्र शब्द एव दृश्यते, यस्त्वर्थः सोऽनभिलाप्यः- अशब्दात्मकत्वाद् वक्तुमशक्य एव, इति कथं स तीर्थकरस्तमशब्दरूपमर्थ भाषते ? । उच्यते- अर्थप्रत्यायनफले शब्द एव तदुपचारोऽर्थोपचारः क्रियते । एतदुक्तं भवति- अर्थप्रतिपादनस्य कारणभूते शब्देऽर्थोपचारं कृत्वार्थ भाषत इत्युच्यत इत्यदोष इति ॥ ११२०॥ प्रेरका माहतो सुत्तमेव भासइ अत्थप्पञ्चायगं, न नामत्थं । गणहारिणो वि तं चिय करेंति को पडिविसेसो त्थ ? ॥११२१॥
ततस्तहि त्वदुक्तयुक्त्या शब्दभाषकस्तीर्थकरः सूत्रमेवाऽर्थप्रत्यायकं भाषते, न त्वर्थम् । गणधारिणोऽपि तदेव कुर्वन्ति, तत् को नामोभयव विशेषः १- न कश्चिदिति ॥ ११२१॥
आचार्यः माह
सो पुरिसोविक्खाए थोवं भणइ न उ बारसंगाई । अत्थो तर्देविक्खाए सुत्तं चिय गणहराणं तं ॥११२२॥ - ननु प्रागेवोक्तं यत्- गणधरलक्षणपुरुषापेक्षया स तीर्थकरः "उपजेइ वा, विगमेइ वा, धुवेइ वा" इति मातृकापदत्रयमात्ररूपं स्तोकमेव भाषते, न तु द्वादशाऽङ्गानि । ततश्च तद् मातृकापदत्रयमात्र शब्दरूपमपि सत् तदपेक्षया द्वादशाङ्गापक्षया तदर्थसंक्षेपरूपत्वादों भण्यते । गणधराणां तु गणधरापेक्षया स्वित्यर्थः, तदेव मातृकापदत्रयं शब्दरूपत्वात् सूत्रम् , इति नोभयत्र समानतादोष इति ॥११२२।।
आह- ननु मातृकापदत्रयस्य शब्दरूपत्वात् मूत्ररूपता बुध्यते, अर्थरूपतां तु तस्य नावगच्छाम इत्याशङ्कय पुनरपि तस्य तां 'समर्थयन्नाह
अंगाइसुत्तरयणानिरवेक्खो जेण तेण सो अत्थो । अहवा न सेसपवयणहियउ त्ति जह बारसंगमिण॥११२३॥ पवयणहियं पुण तयं जं सुहगहणाइ गणहरेहितो। बारसविहं पवत्तइ निउणं सुहुमं महत्थं च ॥ ११२४ ॥
१ ततः सूत्रमेव भाषतेऽर्थप्रत्यायकं, न नामार्थम् । गणधारिणोऽपि तदेव कुर्वन्ति का प्रतिविशेषोऽत्र ॥११२१॥ २स पुरुषापेक्षया स्तोकं भणति न तु द्वादशाङ्गानि । अर्थस्तदपेक्षया सूत्रमेव गणधराणां तत् ॥ ११२२॥ ३ क. ग.'सावेक्खा' । ४ क.ग. दवेक्खा '। ५ उत्पद्यते वा, विगच्छति वा, ध्रुवं वा। ६ 'क. घ. छ. 'प्पण्णेई'। ७ अङ्गादिसूत्ररचनानिरपेक्षी येन तेन सोऽर्थः । अथवा न शेषप्रवचनहितक इति यथा द्वादशाङ्गमिदम् ॥ ११२३ ॥
प्रवचनहितं पुनस्तद् यत् सुखग्रहणादि गणधरेभ्यः । द्वादशविधं प्रवर्तते निपुणं सूक्ष्म महार्थं च ॥ १२४ ॥ ८ ‘णहेउ' । अङ्गा-ऽनङ्गादिविभागेन विरचितमेव मूत्र प्रसिद्धम् , अयं तु मातृकापदत्रयरूपः शब्दो येन कारणेनाऽङ्गादिविभागेन या सूत्ररचना तन्निरपेक्षस्तत्समुदायार्थरूपत्वेन तदहिभूत इत्यतः सोऽर्थ इति व्यपदिश्यते । अथवा, शेषस्य गणधरापेक्षयाऽन्यस्य संघरूपस्य प्रवचनस्य यः सुखग्रहण-धारणादिभ्यो हितः शब्दराशिः स एव मूत्रतया प्रोक्तः । अयं तु मातृकापदत्रयरूपः शब्दो न शेषप्रवचनस्येत्थं हितः, यथेदं द्वादशाङ्गम् , अतो नासौ मूत्रम्, किन्त्वर्थ इति । तत्पुनः शब्दजालं शेपप्रवचनस्य हितमेव । यत् किम् ?, इत्याह- यत् सुखग्रहणादिकारणेभ्यो द्वादशधा- आचारादिद्वादशभेदं गणधरेभ्यः प्रवर्तते । अतस्तदेव मूत्रम्, मातृकापदत्रयं त्वर्थ इति स्थितम् । अथ "निउणं' इति नियुक्तिगाथावयत्रस्यार्थमाह- तदाचारादिकं द्वादशविधं मूत्रं कथम्भूतम् ?, निपुणं मूक्ष्मम् , सूक्ष्मार्थप्रतिपादकत्वात् । महानपरिमितोऽर्थो यास्मिंस्तद् महार्थं च निपुणमिति ॥ ११२३ ॥ ११२४॥
अर्थान्तरमाह--- 'निययगुणं वा निउणं निदोसं गणहराऽहवा निउणा । तं पुण किमाइ-पजंतमाणमह को न से सारो ?॥११२५॥
अथवा, नियतगुणं निश्चितगुणं निगुणं संनिहितसमस्तमूत्रगुणत्वाद् निर्दोषमित्यर्थः । 'निउणा' इति पाठान्तरे गणधरा विशेप्यन्ते-निपुणाः, सूक्ष्मार्थदर्शित्वात् , निगुणा वा गणधराः, संनिहितसमस्तगुणत्वादित्यर्थः । वक्ष्यमाणनियुक्तिगाथायाः प्रस्तावनामाहतत् पुनः श्रुतं किमादि ?, किंपर्यन्तमानं-कियत्परिमाणम् १, को वाऽस्य सारः ॥ इति गाथाषद्कार्थः ॥ ११२५ ॥ .
अनन्तरपृष्टस्यैवोत्तरमाह
सामाइयमाईयं सुयनाणं जाव बिंदुसाराओ । तस्स वि सारो चरणं सारो चरणरस निव्वाणं ॥ ११२६ ॥
तच्च श्रुतज्ञानं सामायिकादि वर्तते, चरणप्रतिपत्तिकाले सामायिकस्यैवादौ प्रदानात् । यावद् बिन्दुसारादिति बिन्दुसाराभिधानचतुर्दशपूर्वपर्यन्तमित्यर्थः, यावच्छब्दादेव च द्वय-ऽनेक-द्वादशपरिमाणं तद् वेदितव्यम् । तस्यापि श्रुतज्ञानस्य सारश्चरणम् । सारशब्दोत्र प्रधानवचनः, फलवचनश्च मन्तव्यः; तस्मादपि श्रुतज्ञानाचारित्रं प्रधानम् , तस्य फलं च तदित्यर्थः । अपिशब्दात् सम्यक्त्वस्यापि सारश्चरणमेव । अथवा, अपिशब्दस्य व्यवहितः संवन्धः, तस्य श्रुतज्ञानस्य सारश्चरणमपि, अपिशब्दाद् निर्वाणमपीत्यर्थः, अन्यथा
१ गाथा १११९। २नियतगुणं वा निपुणं निर्दोषं गणधरा अथवा निपुणाः । तत्पुनः किमादि-पर्यन्तमानमथ को वा तस्य सारः॥ ११२५॥ ३ क. ग. 'श्रुतज्ञानं कि' । ४ सामायिकादिकं श्रुतज्ञानं यावद् बिन्दुसारात् । तस्यापि सारश्चरणं सारश्चरणस्य निर्वाणम् ॥ २६ ॥
For Private and Personal Use Only

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339