Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Acharya Shri Kallassagarsuri Gy
an
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
255 विशेषा. ज्ञानस्य निर्वाणहेतुत्वं न स्यात् , किन्तु चरणस्यैव ज्ञानरहितस्यापि तत स्यात, अनिष्टं चैतत , “सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः" तथा, "नाण-किरियाहि मोक्खो" इत्यादिवचनादिति । इह तु ज्ञान-चरणयोः समानेऽपि निर्वाणहेतुत्वे गुण-प्रधानभावख्यापनार्थमित्यमुपन्यासः 'तस्स वि सारो चरण' इति । 'सारो चरणस्स निव्वाणं ति' अत्र सारशब्दः फलबचना, चरणस्य संयम-तपोरूपस्य सारः फलं निर्वाणमित्यर्थः । इहापि शैलेश्यवस्थाभाबिसर्वसंवररूपचारित्रमन्तरेण निर्वाणस्याऽभावात् , तद्भावे चावश्यंभावादित्यमुक्तम्, अन्यथा सम्यग्दर्शनादित्रयस्य समुदितस्यैव निर्वाणहेतुत्वमवगन्तव्यम् , शैलेश्यवस्थायामणि क्षायिकदर्शन-ज्ञानयोरवयं सद्भावात् ॥ इति नियुक्तिगाथार्थः ॥११२६ ॥
तदेवं तं पुण किमाइ-पज्जन्तमाणमह को व से सारो' इत्यनया प्रागुक्तसामान्यतया समायातं व्याख्यातं 'तस्स वि सारो चरणं' इति गाथादलम् । साम्प्रतं त्वस्य पातनान्तरमाह
सोउं सुयण्णवं वा दुग्गेझं सारमेत्तमेयस्स । घेच्छं तयं ति पुच्छइ सीसो चरणं गुरू भणइ ॥११२७॥
'वा' इत्यथवा पातनान्तरमूचकः । 'सोउं ति' सामायिकादि विन्दुसारपर्यन्तं श्रुतार्णवं दुर्ग्राह्यमतिदुस्तरं श्रुत्वा 'यदि समस्तमपि तं ग्रहीतुं न शक्ष्यामि, तर्हि सारमात्रमस्य श्रुतार्णवस्य ग्रहीष्यामि' इति सश्चिन्त्य शिष्यस्तत्सारमात्रं पृच्छति-'कोऽस्य द्वादशाङ्गस्य सारः' इति सोपस्कारमिह व्याख्येयम् । तत्र गुरुर्भणति- तस्यापि श्रुतज्ञानत्य सारश्वरणमिति । एतत्पुनरपृष्टेनापि गुरुणा नियुक्तिगाधान्ते भोक्तम्- सारश्चरणस्य निर्वाणमिति ॥११२७॥
अथ प्रेरकः प्राहअन्नाणओ हय त्तिय किरिया नाण-किरियाहिं निव्वाणं। भणियं तोकिह चरणं सारो नाणस्स तमसारो ?॥११२८॥
ननु 'हयं नाणं कियाहीणं हया अन्नाणओ किया' इत्यादिवचनादज्ञानतो हतैव क्रिया, इति ज्ञान-क्रियाभ्यां समुदिताभ्यामेत्र निर्वाणमागमे भणितम्- अनेकस्थानेषु प्रतिपादितम् । ततः कथं ज्ञानस्य सारश्चरणम् , तत्तु ज्ञानमसारः ? इति ॥११२८ ॥
तवार्थाधिगमसूत्रे १,१ । २ ज्ञान-क्रियाभ्यां मोक्षः । ३ गाथा ११२५ । ४ श्रुत्वा श्रुतार्णवं वा दुग्रहं सारमात्रमेतस्य । ग्रहीष्यामि तदिति पृच्छति शिष्यश्चरणं गुरुर्भणति ॥ ११२७ ॥ ५ अज्ञानतो हनेति च किया जान-क्रियाभ्यां निर्वाणम् । भणितं ततः कथं चरणं सारो ज्ञानस्य तदसारः ॥ १२॥ ६ गाथा ११५९ । अत्रोत्तरमाहचरणोवलडिहेऊ जं नाणं चरणओ य निव्वाणं । सारो त्ति तेण चरणं पहाण-गुणभावओ भणियं ॥११२९॥ नाणं पयासयं वि गुत्ति-विसुडिफलं च जं चरणं । मोक्खो य दुगाहीणो चरणं नाणस्म तो सारो ॥११३०॥
यद् यस्माद् मति-श्रुतादिकं ज्ञानं चरणोपलब्धेश्चारित्रप्राप्लेरेच मुख्य कारणम् , ज्ञानं विना चरणविषयस्य जीवा-जीवादेयापादेयादेश्च वस्तुनोऽपरिज्ञानात् , अपरिज्ञातस्य च यथावत् कर्तुमशक्यत्वात् । चरणाच तपःसंयमरूपाद् निर्वाणमुपजायते । अतो निर्वाणस्य सर्वसंवररूपं चरणमेव मुख्यं प्रधानं कारणम् , ज्ञानं तु कारणकारणत्वाद् गौणं तस्य कारणम् । अतस्तेन कारणेन प्रधानगुणभावाज्ज्ञानस्य सारश्चरणं भणितम् ।
प्रधान-गुणभावमेव भावयति- 'नाणमित्यादि' ज्ञानं यस्मात् कृत्या-ऽकृत्यादिवस्तुनः प्रकाशकमेव वस्तुपरिज्ञानमात्रे व्याप्रियत इत्यर्थः । चरणं पुनर्गुप्ति-विशुद्धिफलम्-- गुप्तिः संवरः, विशुदिस्तु कर्मनिर्जरा, गुप्ति-विशुद्धी फलं यस्य तत् तथा । एवं च सति शान-चरणलक्षणद्वयाधीनो मोक्षः, केवलं प्रधानतया चरणस्याऽधीनोऽसो, गीणतयेव च ज्ञानस्य । ततः प्रधान-गुणभावाच्चरणं ज्ञानस्य सार इति ॥११२९ ।। ११३० ॥
प्रकारान्तरेणापि ज्ञानाच्चारित्रस्य प्रधानत्वं भावयन्नाह' जै सम्बनाणलाभाणंतरमहवा न मुच्चए सव्वो । मुच्चइ य सव्वसंवरलाभे तो सो पहाणयरो ॥११३१॥
अथवा, यद् यस्मात् सर्व जानातीति सर्वज्ञानं केवलज्ञानं तल्लाभानन्तरमेव सर्वोऽपि प्राणी न मुच्यते- न मुक्ति प्राप्नोति, मुच्यते च यस्माच्छैलेश्यवस्थायां सर्वसंवरलाभेऽवश्यमेव सर्वः । ततो ज्ञायते केवलज्ञानादप्यन्वय-व्यतिरेकाभ्यां मुख्यो मोक्षकर्ता सर्वसंवर एवं प्रधानतरः, स च क्रियारूपत्वाच्चारित्रमिति ॥ ११३१ ॥ अमुमेवार्थ समर्थयबाह
चरणोपलब्धिहेतुर्यज्जानं चरणतश्च निर्वाणम् । सार इति तेन चरणं प्रधान-गुणभावतो भणितम् ॥ ११२९॥ ज्ञानं प्रकाशकमपि गुप्ति-विशुविफलं च यचरणम् । मोक्षश्च द्विकाधीनश्चरणं ज्ञानस्य ततः सारः ॥११३०॥ २ यत् सर्वज्ञानलाभानन्तरमथवा न मुच्यते सर्वः । मुच्यते च सर्वसंवरलाभे ततः स प्रधानतरः ११३१॥ ।
For Private and Personal Use Only

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339