Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
251
विशेषा० अधोक्तप्रश्नस्यैवोत्तरमाहतव-नियम-नाणरुक्खं आरूढो केवली अमियनाणी । तो मुयइ नाणवुद्धिं भवियजणविबोहणट्ठाए ॥१०९॥
तं बुद्धिमएण पडेण गणहरा गिहिउं निरवसेसं । तित्थयरभाप्तियाई गंथंति तओ पवयणट्ठा ॥१०९५ ॥ ___ रूपकमिदं द्रष्टव्यम् । तत्र वृक्षो द्विधा- द्रव्यता, भावतश्च । द्रव्यतः प्रधानः कल्पवृक्षः, यथा च तमाश्य कश्चित् गन्धादिगुणविशिष्टानां कुसुमानां संचयं कृत्वा तदधोभागवर्तिनां तदारोहणासमर्थानां पुरुषाणामनुकम्पया कुसुमानि विसजति, तेऽपि भूपात-रजोगुण्ठनभिया विमलविस्तीर्णपदेषु प्रतीच्छन्ति, सतो यथोपयोगमुपमुखानाः, परेभ्यश्चोपकुर्वाणाः सुखमाप्नुवन्ति । एवं भाववृक्षेऽपि सर्वमिदमायोज्यम् । यद्यथा- तपश्च नियमश्च ज्ञानं च तान्येव वृक्षस्तम् । तपो बाह्या-ऽभ्यन्तरभेदतो द्वादशधा प्रतीतमेव । इन्द्रिय-नोइन्द्रियसंयमस्तु नियमः । तत्र श्रोत्रादीन्द्रियाणां निग्रह इन्द्रियसंयमा, कषायादीनां तु निग्रहो नोइन्द्रियसंयमः । ज्ञानमिह केवलं संपूर्ण गृह्यते । एतत्त्रयरूपं वृक्षमारूढः । ज्ञानमकेवलरूपमपि स्यात् , सत्यवच्छेदार्थमाह- 'केवली' केवलशब्दस्यह संपूर्णवाचकत्वात् केवलं संपूर्णमस्याऽस्तीति केवली । अयमपि श्रुत-क्षायिकसम्यक्त्व-क्षाविकज्ञानभेदात् त्रिविधा, अथवा, श्रुता-ऽवधि-मनःपर्याय-केवलज्ञानभेदाच्चतुर्विधः, तत्र शेषव्यवच्छेदार्थयाह- 'अमितज्ञानी' क्षायिकज्ञानकेवली सर्वज्ञ इत्यर्थः। स चेह प्रक्रमाद् भगवश्चितुस्विंशदतिशयसंपमस्तीर्थकरः । 'तो ति' ततो वृक्षाज्ञानरूपकुसुमष्टिकारणे कार्योपचाराग्ज्ञानकारणभूतशम्नकुसुमवृष्टिमित्यर्थः । किमर्थम्?, भव्याच ते जनाश्च तेषां विवोधनं तदर्थ तन्निमित्तमिति ।
ता च ज्ञानकुसुमदृष्टिं बुद्धया निर्दृत्तो बुद्धिमयस्तेन विमलघुद्धिमयेन पटेन गणधरा गौतमादयो ग्रहीतुं गृहीत्वाऽऽदाय निरव शेषां संपूर्णाम् , ततस्तीर्थकरभाषितानि कुसुपकल्पानि भगवदुक्तानि विचित्रपधानकुसुममालावद् अध्नन्ति । किमर्थम् , प्रगतं, शस्तम्, आदौ वा वचनं प्रवचनं द्वादशाङ्गम् , प्रवक्तीति वा प्रवचन संघस्तदर्थं तनिमित्तम् ॥ इति नियुक्तिगाथाद्वयार्थः॥ १०९४ ॥१०९५ ॥ __ भाष्यकार:पाह-- हेक्खाइरूवयनिरूवणथमिह दन्धरुक्खदिळतो । जह कोइ विउलवणसंडमज्झयारद्वियं रम्म ॥१०९६॥
तपो-नियम-जामवृक्षमारूढः केवली अमिलज्ञानः । सती मुञ्चति ज्ञानवृष्टिं भव्यजमवियोधनार्थम् ॥ १.१४॥xभधात्न सो प्रद्धिमयेन पटेन गणधरा गृहीत्वा निरवशेषाम् । सीकरभाषितानि प्रध्नन्ति ससः प्रवचनार्थम् ॥१०९५॥२क. ग, रतो'।
वृक्षादिरूपकनिरूपणार्थमिह व्यवृक्षदृष्टान्सः । यथा कश्चिद् विपुलवभषण्डमध्यस्थितं रम्यम् ॥ १०९६॥ तुंगं विउलक्खधं साइसओ कप्परक्खमारूढो । पज्जत्तगहियबहुविहसुरभिकुसुमोऽणुकंपाए ॥१०९॥ कुसुमत्थिभूमिचिट्ठियपुरिसपसारियपडेसु पक्खिवइ । गंथंति ते वि घेत्तुं सेसजणाणुग्गहहाए ॥१.९८|| लोगवणसंडमझे चोत्तीसाइसयसंपदोवेओ । तव-नियम-नाणमइयं स कप्परुक्खं समारूढो ॥१.९९ ॥ मा होज्ज नाणगहणम्मि संसओ तेण केवलिग्गहणं । सो वि चउहा ततोऽयं सवण्णू अमियनाणि ति॥११००
पज्जत्तनाणकुसुमो ताई छउमत्थभूमिसंथेसु । नाणकुसुमत्थिगणहरसियबुद्धिपडेसु पक्खिवह ॥११.१॥
पडपि सुगमा एव, नवरमिह वृक्षादिरूपकनिरूपणार्थ द्रव्यदक्षदृष्टान्तोऽभिधीयते । कः पुनरसौ ?, इत्याह- 'जह कोईत्यादि। 'साइसउ ति वक्ष्यमाणकेवलिस्थानीयः सातिशयः कोऽपि नरः। उक्तो व्यवृक्षष्टान्तः । अथ प्रस्तुते भावले सर्व योजयत्राह'लोगवणसंडेत्यादि । छद्मस्थत्वमेव भूमिश्छमस्थत्वभूमिरिति भावप्रधानोऽयं निर्देशः, तत्संस्थेषु । ज्ञानकुसुमार्थिनो ये गणधरास्तरछेतबुद्धिपटेष्विति ॥१०९६ ॥१०९७ ॥१०९८ ॥१०९९ ॥ ११०० ॥११०१॥
अथ प्रेरक:
कीस कहइ कइत्यो किंवा भवियाण चेव बोहत्थं । सव्वोवायविहिण्णू किं वाऽभव्वे न बोहेइ ?॥११०२॥
शब्ददृष्टिमोचनेन तीर्थकृतां धर्मकथन मूचितम् , तत्र कृतार्थोऽप्यसौ भगवान् किमिति कथयति । भव्यजनविवोधनार्थमिति चोक्तम् , तत्र किमसौ भव्यानेव बोधयति', यावता सर्वोपायविधिज्ञः सन्नभव्यानपि किमिति न बोधयति । इति ॥ ११०२ ।। अत्र प्रतिविधानमाह
, तुङ्ग विपुलस्कन्ध सातिशषः कल्पवृक्षमारूतः । पर्याप्तगृहीतबहुविधसुरभिकुसुमोऽमुकम्पया ॥ १.१७॥ कुसुमाथिभूमिस्थितपुरुषप्रसारितपटेषु प्रक्षिपति । प्रान्ति तेऽपि गृहीत्वा शेषजनानुग्रहार्यम् ॥ १०९८ ॥ लोकवनषण्डमध्ये चतुर्विंशदतिशयसंपदुपेतः । तपो-नियम-ज्ञानमयं स कल्पवृक्ष समारूवः ॥१०९९॥ मा भूज्ज्ञानग्रहणं संशयस्तेन केवलिग्रहणम् । सोऽपि चतुओं सतोऽयं सर्वज्ञोऽमितज्ञान इति ॥ ११..॥ पर्याप्तज्ञानकुसुमतानि पठारूप (स्व) भूमिसंस्थेषु । ज्ञानकुसुमार्थिगणधरसितधुनिपटेषु प्रक्षिपति ॥ १0.1॥ २कस्मात् कथयति कृतार्थः किं वा भव्यानामेव बोधार्थम् । सौंपायविधिज्ञः किं वाऽभयान् न बोधयति । ॥ १.२.
For Private and Personal Use Only

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339