Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 236
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 229 विशेषा० अथवा, तत्र द्वारोपन्यासादौ सामान्य-विशेषाभिधानरूप उद्देशो निर्देशश्च कुन इत्युपगच्छामः, केवलमिहानुगमावसरेऽर्थव्या.. ख्यापस्तावे तयोः पूर्वविहितयोरुद्देश-निर्देशयोर्विधानतो भेदतो व्याख्यानमारब्धमित्यदोष इति ।। ९७८ ॥ अन्ये तु- युवते । किम् ?, इत्याह अन्ने उ विसेसमिहं भणंति नोदेसबद्धमेयं ति । जाणावियमझयणं समासदारावयारेणं ॥ ९७९ ॥ अन्ये तु पूर्वविहितयोरपीह विशेषमाचक्षते- नोदेशकबद्धमिदमध्ययनमित्येतज्ज्ञापितं किल । कुतः, आज-श्रुतस्कन्धाध्ययनसमासद्वारावतारात् । इदपत्र हृदयम् 'नाम ठवणा दविए खेत्ते काले समासउद्देसे । उद्देसुद्देसम्मि य भावम्मि य होइ अट्ठमओ ॥ १ ॥ इति पुरस्तादिव वक्ष्यमाणगाथायामुद्देशोऽष्टविधोऽभिधास्यते तथा, पैमेव य निदेसो' इत्यादिगाथायां निर्देशोऽपि चाष्टविधो गक्ष्यते । तत्र च समासदारे संक्षेपाभिधायकं नाम समासोदेश इति व्याख्यास्यते । तद्यथा- अङ्गम् , श्रुतस्कन्धः, अध्ययनम् , उद्देश इत्यादि । तत्रेदं सामायिकाध्ययन किलाध्ययनोदेशो भवति, न तूरेशोदेशः, उद्देशरहितत्वात् । एतच्च तत्र व्याख्यास्यते । तदबोदेश-निर्देशयोरष्टविधत्वभणनेन षष्ठं समासद्वारमायातम् । अनेन च समासद्वारेण विचार्यमाणेनेदमध्ययनमुशरहितमिति शापितम् । एतच्चेहोद्देश-निर्देशाभणनेन निर्मूलस्य समासद्वारस्यैवाऽभावात् किल न ज्ञायतेति ॥ ९७९ ॥ एतच्च यत्किश्चिदेव, इति दर्शयति अंगाइपण्हकाले कालियसुयमाणसमवयारे य । तमणुहेसयबद्धं भणियं चिय इह किमब्भहियं ?॥ ९८० ॥ 'आवश्यक किमङ्गम् , अङ्गानि ?' इत्यादिप्रश्नकाल एच कालिकश्रुतपरिमाणसंख्यावतारे चाध्ययनसंख्यावतारात, 'नाइशका, नोद्देशकाः' इति निषेधाच्च तत् सामायिकाध्ययनमुद्देशकबद्धं न भवतीति भणितमेव, इह किमभ्यधिकमज्ञातं ज्ञायते । तस्माद् यत्किञ्चिदेवेदम् । अत एतयोरिह भणनं व्याख्यानार्थमेवेति स्थितम् । तदेवं कृतोद्देश-निर्देशविषया चालना, प्रत्यवस्थानं च ॥ ९८०॥ , अन्ये तु विशेषमिह भणन्ति नोद्देशबदमेतदिति । ज्ञापितमध्ययनं समामद्वारावतारेण ॥ ९७९ ॥ २ नाम स्थापना द्रव्ये क्षेत्रे काले समासोदेशे । उद्देशोदेशे च भावे च भवत्यष्टमकः ॥१॥ एवमेव च निर्देशः । ४ भङ्गादिप्रक्षकाले कालिक श्रुतमानसमवतारे च । सदमुद्देशकबई भणितमेवेह किमभ्यधिकम् ॥ ५८० ॥ परिहारमाह'निटेसमेत्तमुत्तं वक्खाणिजइ सवित्थरं तमिह । अहवा सुयस्य भणियं लक्खणमिह तं चउण्हं पि ॥ ९८४ ॥ निर्देशमात्रमेव लक्षणस्य प्रागुक्तम्- निर्दिष्टमेव पूर्व लक्षणम्, न तु तथाविधव्याख्यया व्याख्यातमित्यर्थः । इह स्वनुगमे व्याख्यानप्रस्तावात् सविस्तरं तद् व्याख्यायते । अथवा, स क्षायोपशमिको भावः श्रुतसामायिकस्यैव पूर्व लक्षणमुपपद्यते, इह तु श्रद्धान-ज्ञान-देशविरति-सर्वविरतिरूपं चतुर्णामपि सम्यक्त्व-श्रुत-देशचारित्र-सर्वचारित्रसामायिकानां कक्षणमुच्यत इति विशेषः ॥९८४॥ अथ नयंद्वारे आक्षेपमाहभणिया नयप्पमाणे भण्णंतीहं नया पुणो कीस ? । मूलद्दारे य पुणो एएसि को णु विणिओगो ? ॥९८५॥ नमु पूर्व नयप्रमाणे भणिता एवं नयाः, किमिहोपोद्वाते पुनरपि भण्यन्ते , तथा, वक्ष्यमाणे चतुर्थ नयलक्षणे" मूलानुयोगद्वारे भणिष्यन्ते । तदमीषा पूर्वमनेको भणितानां पुनर्भणने को विनियोगः किं फलम् , न किश्चिदित्यर्थः ॥ ९८५॥ अत्र परिहारमाहजे च्चिय नयप्पमाणे ते च्चिय इहइं सवित्थरा भणिया । ज तमुवक्कममेत्तं वक्खाणमिणं अणुगमो त्ति ॥९८६॥ य एव पाक् प्रमाणद्वारे संक्षेपपात्रेण नया उक्ताः, त एवेह सविस्तरा भणिताः, अग्रे भणियन्त इति भावः । कुतः, यतस्तदध्ययनोपक्रमणरूपमुपक्रममात्रम्, एतत् त्वर्थानुगम इति कृत्वा नयानां व्याख्यानमिति ॥ ९८६॥ परिहारान्तरमाहअहवा तत्थ पमाणं इहं सरूवावहारणं तेसिं । तत्तोवकंता वा इह तदणुमयावयारोऽयं ॥ ९८७ ॥ अथवा, प्रमाणद्वाराधिकारात् प्रमीयते वस्त्वेभिरिति प्रमाणं भावमात्र नयानां तत्राभिहितम्, इह तूपोद्धातनिर्युक्त्यनुगमे निर्देशमात्रमुक्तं व्याख्यायते सविस्तरं तदिह । अथवा श्रुतस्य भणितं लक्षणमिह तच्चतुर्णामपि ॥ ९८४॥ २ घ. छ. 'ति शे'। ३ भणिता नवप्रमाणे भण्यन्त इह नयाः पुनः कस्मात् ।। मूलद्वारे च पुनरेतेषां को नु विनियोगः ॥१८५॥ ४ प.छ. 'मीला' । ५प एवं नवप्रमाणे त एवेह सविस्तरा भणिताः । यत् सदुपक्रमसानं व्याख्यानमिदमनुगम इति ॥ ५० ॥६क. ग. 'णे ति चि'। • अथवा तत्र प्रमाणमिह स्वरूपावहारणं तेषाम् । सत्रोपकान्ता वा इह तदनुमतावतारोऽयम् ॥ १७ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339