Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
232 विशेषा०
उवमा-रूवगदोसो निदेस-पयत्थ संधिदोसो य । एए उ सुत्तदोसा बत्तीसं होति नायव्वा ॥ ४ ॥" तत्राऽलीकमभूतोद्भावनम् , भूतनिहवश्व ; यथा- 'ईश्वरकर्तृकं जगत्' इत्याद्यभूतोद्भावनम् , 'नास्त्यात्मा' इत्यादिकस्तु भूतनिहवः। उपघातजनक सचोपघातादिपवर्तकम् , यथा- 'वेदविहिता हिंसा धर्माय' इत्यादि । निरर्थकम्- यत्र वर्णानां क्रमनिर्देशमात्रमुपलभ्यते, न त्वर्थः, यथा-- 'अ आ इ ई' इत्यादि, डित्यादिवद् वेति । अपार्थकम्- असंबद्धार्थम् , यथा- 'दश दाडिमानि, पडपूपाः, कुण्डमजाजिनम् , पललपिण्डा, त्वर कीटिके, दिशमुदीचीम्' इत्यादि। यत्राऽनिष्टस्याऽर्थान्तरस्य संभवतो विवक्षितार्थोपघातः कर्तुं शक्यते तच्छलम् , यथा- 'नवकम्बलो देवदत्तः' इत्यादि । जन्तूनामहितोपदेशेन पापव्यापारपोषकत्वाद् द्रोहस्वभावं दुहिलम्, यथा
"यस्य बुद्धिर्न लिप्येत हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन नासौ लिप्येत कर्मणा ॥१॥" तथा
. "एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य यद् वदन्ति बहुश्रुताः ॥ १॥" "पिब खाद च साधु शोभने ! यदतीतं वरगात्रि! तद् न ते । न हि भीरु ! गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥ १॥"
इत्यादि । निःसारम्- वेदवचनादिवत् तथाविधयुक्तिविकलं परिफलिवति । अधिकम्- अक्षर-मात्रा-पदादिभिरभ्यधिकम् । तैरेव हीनमूनम् । अथवा, हेतू-दाहरणाभ्यधिकमधिकम् , यथा- 'अनित्यः शब्दः, कृतकत्व-अयनानन्तरीयकत्वाभ्याम्' इति हेत धिकम् , 'अनित्यः शब्दः, कृतकत्वात् , घट-पटवत्' इत्युदाहरणाधिकमित्यादि । एताभ्यामेव हीनमूनम् , यथा 'अनित्यः शब्दः, घटवन्' इति हेतूनम् , 'अनित्यः शब्दः, कृतकत्वात्' इत्युदाहरणहीनमित्यादि । पुनरुक्तं द्विधा- शब्दतः, अर्थतश्च । तथा, अर्थापनस्य पुनर्वचनं च पुनरुक्तम् । तत्र शब्दतः पुनरुक्तं यथा-- 'घटः, घटः, घटः' इत्यादि । अर्थतः पुनरुक्तं यथा- 'घटः, कुटः, कुम्भः' इत्यादि । अर्थापन्नस्य पुनर्वचनं यथा- 'पीनो देवदत्तो दिवा न भुङ्क्ते' इत्युक्तेऽर्थादेव गम्यते- 'रात्रौ भुङ्क्ते' इति । तत्रार्थापनमपि यः साक्षादेतद् ब्रूयात् , तस्य पुनरुक्तता । व्याहतं यत्र पूर्वेण परं विहन्यते, यथा- 'कर्म चास्ति फलं चास्ति कर्ता न त्वस्ति कर्मणाम्' इत्यादि । अयुक्तम्- अनुपपत्तिक्षमम् , यथा
1 उपमा-रूपकदापो निर्देश-पदार्थ-संधिदोपश्च । एते तु सूत्रदोषा द्वात्रिंशद् भवन्ति ज्ञातव्याः ॥ ४ ॥
" तेपां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्तत नदी घोरा हस्त्य-ऽश्व-रथावहिनी ॥ १॥" इत्यादि ॥१॥
क्रमभिन्नम्- यत्र क्रमो नाराध्यते, यथा- 'स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्राणामर्थाः स्पर्श-रस-गन्ध-रूप-शब्दाः' इति वक्तव्ये 'स्पर्श-रूप-शब्द-गन्ध-रसाः' इति बृयादित्यादि । वचनभिन्नम्- यत्र वचनव्यत्ययः, यथा- 'वृक्षावेतौ पुष्पिताः' इत्यादि । विभक्तिभिन्नम् , यथा- 'वृक्षं पश्य' इति वाच्ये 'वृक्षः पश्य' इति वदेदित्यादि । लिङ्गभिन्नम्- यत्र लिङ्गव्यत्ययः, यथा- 'अयं स्त्री' इत्यादि । अनभिहितम्- स्वसिद्धान्तेऽनुपदिष्टम् , यथा- 'सप्तमः पदार्थों वैशेषिकस्य, प्रकृति-पुरुषाभ्यामभ्यधिकं सांख्यस्य, दुःख-समुदय-मार्गनिरोधलक्षणचतुरार्यसत्यातिरिक्तं वा वौद्धस्य' इत्यादि । पद्यबन्धेऽन्यच्छन्दोऽधिकारेऽन्यच्छन्दोऽभिधानमपदम् , यथा- 'आर्यापदेभिधातव्ये वैतालीयपदमभिदध्यात्' इत्यादि । यत्र वस्तुस्वभावोऽन्यथास्थितोऽन्यथाऽभिधीयते, तत् स्वभावहीनम् , यथा- 'शीतो बतिः, मूर्तिमदाकाशम्' इत्यादि । यत्र प्रकृतमुत्सृज्याप्रकृतं व्यासतोऽभिधाय पुनः प्रकृतमुच्यते, तद् व्यवहितम् ॥२॥
कालदोपः- यत्राऽतीतादिकालव्यत्ययः, यथा- 'रामो वैनं प्रविवेश' इति वक्तव्ये 'रामो वनं प्रविशति' इत्याहेत्यादि । यतिदोष:- अस्थानविरतिः, सर्वथाऽविरतिर्वेति । छविरलङ्कारविशेषस्तेजस्विता तद्रहिते छविदोषः। समैयविरुद्धम्-खसिद्धान्तविरोधि, यथा- 'सांख्यस्याऽसत् कारणे कार्यम् , वैशेषिकस्य वा सत्' इत्यादि । वचनमात्रम्-निर्हेतुकम् , यथा- 'कश्चिद् यथेच्छया कश्चित् प्रदेश लोकमध्यतया जनेभ्यः प्ररूपयति' । यत्रार्थापत्याऽनिष्टमापतति, तत्रार्थापत्तिदोपः, यथा- 'गृहकुक्कुरो न हन्तव्यः' इत्युक्तेऽर्थापच्या 'शेषघातोऽदुष्टः' इत्यापतति । यत्र समासविधिप्राप्तौ समासं न करोति, व्यत्ययेन वा करोति, तत्र समासदोषः॥३॥
उपमादोपः- यत्र हीनोपमा क्रियते, यथा- 'मेरुः सर्पपोपमः' अधिकोपमा वा क्रियते, यथा- 'सर्पपो मेरुसंनिभः' । अनु. पमा वाऽभिधीयते, यथा- 'मेरुः समुद्रोपमः' इत्यादि । स्वरूपभूतानामवयवानामरूपणम् , व्यत्ययरूपणं वा स रूपकदोषः, यथा- 'पर्वते रूपयितव्ये तत्स्वरूपभूतान् शिखरादीनवयवान् न रूपयति; अन्यस्य वा समुद्रादेः संबन्धिनस्तांस्तत्र रूपयति' इत्यादि । निर्देशदोषःयत्र निर्दिष्टपदानामेकवाक्यता न क्रियते, यथा- 'इह देवदत्तः स्थाल्यां पचति' इत्यभिधातव्ये पचतिशब्दं नाभिधत्ते । पदार्थदोषः-- यत्र वस्तुपर्यायोऽपि सन् पदार्थान्तरत्वेन कल्प्यते, यथा-सतो भावः सत्तेति कृत्वा वस्तुपर्याय एव सत्ता, सा च वैशेषिकैः षट्सु पदा
१क. ग, 'न वि' । २ घ. छ. 'नं वि' । ३ क. ग. 'मये वि'1x कटो-1
For Private and Personal Use Only

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339