Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
241 विशेषा० न संपूर्णाभिप्रेतफलस्य साधकानीत्यर्थः, विकलक्रियावदिति; यथा भिपक्मतीचारकातुरौषधाद्यन्यतराङ्गविकला क्रिया न संपूर्णाभिप्रेतफलसाधनी, तथा कुतीर्थान्यपीति । तदेवं यथोक्तमकारेण द्रव्य-भावतीर्थप्ररूपणा कृता ॥ १०३९ ।।
अथ प्रकारान्तरेण तत्परूपणां कर्तुमाह
अहव सुहोतारुत्तारणाई दब्वे चउव्यिहं तित्थं । एवं चिय भावम्मि वि तत्थाइमयं सरक्खाणं ॥ १०४०॥
सव्वणियाण बीयं विसयसुहकुसत्थभावणाधणियं । तइयं च बोडियाणं चरिमं जइणं सिवफलं तु॥१०४१॥ ___ इह द्रव्यतीर्थे चत्वारो भङ्गाः, तद्यथा- सुखावतार सुखोत्तारम् , सुखावतारं दुरुत्तारम् , दुःखावतारं सुखोत्तारम् , दुःखावतार दुरुत्तारम् । एवं भावतीर्थेऽपीयं चतुर्भङ्गी द्रष्टव्या । इह च यत्र सुखेनैवावतरन्ति प्रविशन्ति माणिनस्तत् सुखावतारम्, सुखेनैव यत उत्तरन्ति-- सुखेनैव यद् मुश्चन्तीत्यर्थः, तत् सुखोत्तारम् । इत्याधभगवर्तितीर्थभावार्थः । एवमन्यत्रापि ।
एतच्च सरजस्कानां शैवानां संवन्धि वेदितव्यम् । तथाहि-राग-द्वेष-कषाये-न्द्रिय-परीपहो-पसर्ग-मनो-वाक्-कायजयादिलक्षणस्य तथाविधदुष्करकष्टानुष्ठानस्य तैः क्रियमाणस्याऽदर्शनात्, यथा कथञ्चिद्रूपतयाऽपि च तैव्रतपरिपालनस्याऽभिधानात् सुखेनैव पाणिनस्तद्दीक्षां प्रतिपद्यन्ते, इति तत्तीर्थस्थ सुखावतारता । तच्छास्त्रेषु च न तथाविधाऽऽवासकवाभावा काचिद् निपुणा युक्तिरस्ति, यद्वासितान्तरात्मा पुस्तिद्दीक्षा न परित्यजेत् । किञ्च,
"शैवो द्वादश बर्षाणि व्रतं कृत्वा ततः परम् । यद्यशक्तस्त्यजेतापि यागं कृत्वा व्रतेश्वरे ॥ १॥" इत्यादिना दीक्षात्यागस्य तैर्निर्दोषतयाऽप्यभिधानात् सुखेनैव तद्दीक्षा जन्तवः परित्यजन्ति, इति तत्तीर्थस्य सुखोत्तारतेति ॥१॥ (२) द्वितीयभङ्गकवर्ति तीर्थ 'तध्वणियाणं ति' सुगतानां संवन्धि मन्तव्यम् । तथाहि
"मृद्वी शय्या प्रातरुत्थाय पेया भक्तं मध्ये पानकं चापराहणे । द्राक्षाखण्डं शर्करा चार्धरात्रे मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः॥१॥"
___ "मैणुन्नं भोयणं भोचा मणुन्नं सयणासणं । मणुनंसि अगारंसि मणुन्नं झायए मुणी ॥ १॥" १ अथवा सुखावतारोत्तारणादि द्रव्ये चतुर्विध तीर्थम् । एवमेव भावेऽपि तनादिमकं सरजम्कानाम् ॥१०४०॥ तच्चण्णि
सौगताना द्वितीयं विषयसुखकुशासभावनाधनिकम् । तृतीयं च बोटिकानां चरमं जनं शिवफलं तु॥१०४१॥वासक__२ मनोज्ञं भोजनं भुनवा मनोज शयनाऽऽसनम् । मनोज्ञेगारे मनोज्ञ ध्यायति मुनिः ॥१॥
इत्यादेस्तैरभिधानतो विषयसुखसिद्धेस्तत्तीर्थस्य सुखावतारता । तथा, कुशास्त्रोक्तनिपुणयुक्तिभिस्तीबवासनोत्पादात् , व्रतत्यागे च तैर्महतः संसारदण्डादेः प्रतिपादनात् , तत्समीपगृहीतव्रतस्य दुष्परित्याज्यत्वात् तत्तीर्थस्य दुरुत्तारता । इमां च युक्तिं भाष्यकार: , स्वयमेव किञ्चिदाह- 'विसयसुहेत्यादि' गतार्थम् ॥ २॥
(३) दुःखावतारं सुखोत्तारमिति तृतीयं बोटिकानां दिगम्बराणाम् । तत्र नाग्न्यादेर्लज्जादिहेतुत्वेन दुरध्यवसेयत्वात् तत्तीर्थस्य दुःखावतारता । अनेषणीयपरिभोग-कषायबाहुल्यादेस्तदसमञ्जसदर्शनात् , नाग्न्यादेश्वातिलज्जनीयत्वेन तत्पराभग्नानां तत्तीर्थस्य सुखोतारतेति ॥३॥
(४) दुःखावतारं दुरुत्तारमिति चरमं चतुर्थ मोक्षफलम् । जनानां साधूनां राग-द्वेष-कषाये-न्द्रिय-परीषहो-पसर्गादिजयस्य, तथा, अपमननया समिति-गुप्ति-शिरोलुचनादिकष्टानुष्ठानस्य दर्शनात् तत्तीर्थस्य दुःखावतारता । सुशास्त्रोक्तनिपुणयुक्तिभिस्तीव्रतरवासनो त्पादनात्, व्रतत्यागे चातिमहतः संसारादिदण्डस्याऽभिधानात् ततीर्थस्य दुरुत्तारता ॥४॥
अन्ये तु सुखोत्तारता दुरुत्तारतां च सर्वत्र मुक्तिमामिमाश्रित्य व्याचक्षते- तत्र सरजस्कानां स्वल्पेनैवेश्वरोक्तानुष्ठानेन किल मुक्तिमाप्त्यभ्युपगमात् सुखोत्तारं तीर्थम् , 'सुखेनैवाऽस्माद् भवार्णवमुत्तरन्ति' इति व्युत्पत्तेः । शाक्यानां तु दुरवापविशिष्टध्यानमार्गाद् योगिज्ञानोत्पत्यादिक्रमेण मुक्तिमाप्त्यभ्युपगमाद् दुःखोत्तारता 'दुःखेनाऽस्मात् संसारमुत्तरन्ति' इति कृत्वा । बोटकानां तु भिक्षाशुद्ध्यादीनां गौणत्वेनाभ्युपगमाद् नाग्न्यलक्षणनिर्ग्रन्थत्वमात्रादेव मुक्त्यभ्युपगमात् मुखोत्तारता । साधूनां तु पूर्वोक्तकष्टानुष्ठानाद् मुक्त्याश्रयणाद् दुरुत्तारता । अवतारपक्षे तु सर्वत्र पूर्वोक्तैव भावना । इत्यलं विस्तरेणेति ॥ १०४०॥१०४१ ॥
अत्र प्रेरकः प्राह
नेणु जं दुहावयारं दुक्खोत्तारं च तं दुरहिगम्मं । लोयम्मि पूइयं जं सुहावयारं सुहुत्तारं ॥ १०४२ ॥
ननु यद् दुःखावतारं च दुरुत्तारं च तीर्थ तद् दुरधिगम्यम् , एवंभूतं च जैनतीर्थ भवद्भिः प्रतिपादितम् । एतच्चायुक्तम् , एवंभूततीर्थस्य करणक्रियाविघातित्वेनानिष्टार्थप्रसाधकत्वाद, लोकमतीतिबाधितत्वाच; तथा चाह- लोके हि यत् सुखावतारं मुखोत्तारं च तीर्थ तत् पूजितं तदेवोपादेयम् , तरणक्रियानुकूल्येनेष्टार्थप्रसाधकत्वात् । तस्मात् प्रथम एव भङ्गः श्रेयान् , इति प्रेरकाभिप्राय इति ॥ १०४२ ।। (+टि १६. छ. 'दुःखाता'। २ ननु यद् दुःखावतारं दुःखोत्तारं च तद् दुरधिगमम् । लोके पूजितं यत् सुखावतारं सुखोत्तारम् ॥ १०४२ ॥(म्यम् ।
For Private and Personal Use Only

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339