Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobetirth.org
240 विशेषा०
तथा क्रोधश्च, लोभश्च, कर्म च तन्मयास्तत्स्वरूपा यथासंख्यं ये दाह-तृष्णा-मलाः। क्रोधो हि जीवानां मना-शरीरसंतापजनकत्वाद् दाहः, लोभस्तु विभवाविषयपिपासाऽऽविर्भावकत्वात् तृष्णा, कर्म पुनः पवनोद्धृतश्लक्ष्णरजोवत् सर्वतोऽवगुण्ठनेन मालिन्यहेतुत्वाद् मला; अतस्तेषां क्रोध-लोभ-कर्ममयानां दाह-तृष्णा-मलानां यदेकान्तेनाऽत्यन्त चापनयनानि करोति । तथा, कर्मकचवरमलिनाद् भवौघात् संसारापारनीरप्रवाहात परकूल नीत्वा शुद्धिं कर्ममलापनयनलक्षणां यतः करोति, सेन सत्संघलक्षणं भावतस्तीर्थमिति पूर्वसंवन्धः । अपरमपि नद्यादितीर्थ तुच्छा-उनैकान्तिका-ऽऽत्यन्तिकदाह-तृष्णा-मलापनयनं विदधाति, एतत्तु संघतीर्थमनादिकालाली. नत्वेनानन्तानां दाह-तृष्णा-मलानामैकान्तिकमात्यन्तिकं चापनयनं करोति; अतः प्रधानत्वाद् भावतीर्थमुच्यते, नद्यादितीर्थ स्वप्रधानस्वाद् द्रव्यतीर्थमिति भावः ॥ १०३४ ॥
अथवा, पाकृते 'तित्थं' इत्युक्ते 'त्रिस्थम्' इत्येतदपि लभ्यते, इत्येतदाह
दाहोवसमाइसु वा जं तिसु थियमहव दंसणाईसु । तो तित्थं संघो च्चिय उभय व विसेसणविसेस्सं ॥१०३५॥
अथवा, यद् यस्माद् यथोक्तदाहोपशम-तृष्णाच्छेद-मलक्षालनरूपेषु, यदिवा, सम्यग्दर्शन-ज्ञान-चारित्रलक्षणेषु विष्वर्थेषु स्थित तस्विस्थं संघ एवः उभयं वा संघ-त्रिस्थितिलक्षणविशेषण-विशेष्यरूपं द्वयं त्रिस्थम् । इदमुक्तं भवति- किं त्रिस्थम् ? संघः, कश्च संघः त्रिस्थं, नान्यः, इत्येवं विशेषण-विशेष्ययोरुभयं संलुलितं त्रिस्थमुच्यत इति ॥ १०३५ ॥
अथवा, प्राकृते 'तित्थं' इत्युक्ते 'व्यर्थम्' इत्यपि लभ्यते, इत्येतद् दर्शयन्नाह
कोहग्गिदाहसमणादओ व ते चेव जस्स तिण्णत्था । होइ तियत्थं तित्थं तमत्थसहो फलत्थोऽयं ॥१०३६॥
क्रोधाग्निदाहोपशम-लोभतृष्णाव्यवच्छेद-कर्ममलक्षालनलक्षणास्त एवानन्तरोक्तास्त्रयोऽर्थाः फलरूपा यस्य तत् व्यर्थ, तच्च संघ एव तदव्यतिरिक्त ज्ञानादित्रयं वा व्यर्थ प्राकृते 'तित्थं' उच्यते। अर्थशब्दश्चायं फलार्थो मन्तव्यः । इदमुक्तं भवति- भगवान् संघः, नदव्यतिरिक्तज्ञानादित्रयं वा महातरुरिव भव्यनिषेव्यमाणं क्रोधाग्निदाहशमनादिकांस्त्रीनर्थान् फलति, अतस्त्यर्थमुच्यत इति ।। १०३६॥ .. अथवा, वस्तुपर्यायोवार्थ इत्याह
१ दाहोपशमादिपु वा त्रिपु स्थितमथवा दर्शनादिषु । ततस्तीर्थ संघ एवोभयं वा विशेषणविशेष्यम् ॥ १०३५ ॥ २ झ. 'यं पि वि' ।
३ क्रोधाग्निदाहशमनाइयो वा त एव यस्य अयोऽर्थाः । भवति व्यर्थं तीर्थं तदर्थशब्दः फलार्थोऽयम् ॥ १०३६ ॥x त्रिस्थ:अहवा सम्मईसण-नाण-चरित्ताई तिन्नि जस्सत्था । तं तित्थं पुव्वोइयमिहे अत्थो वत्थुपज्जाओ ॥१०३७॥
अशवा, सम्यग्दर्शनादयस्त्रयोऽर्था यस्य तत् व्यर्थम् , अर्थशब्दश्चात्र वस्तुपर्यायः, त्रिवस्तुकमित्यर्थः। तच्च संघ एव, तदव्यतिरिक्तत्वात् , त एव वा सम्यग्दर्शनादयस्त्रयोऽर्थाः समाहृतास्यर्थम् , संख्यापूर्वत्वात् , स्वार्थत्वाच द्विगोरिति ॥ १०३७॥
तदेवं संघो भावतस्तीर्थम् , त्रिस्थम् , व्यर्थ वा, इति प्रतिपाद्य सांप्रतमिदमेव जैन तीर्थमभिप्रेतार्थसाधकम् , नान्यत् , इति प्रमाणतः प्रतिपादयन्नाह
इह सम्मंसद्धाणो-वलद्धि-किरियासभावओ जइणं। तित्थमभिप्पेयफलं सम्मपरिच्छेयकिरिय व्व ॥ १०३८ ॥
इह जैनमेव तीर्थमभिप्रेतार्थसाधकमिति प्रतिज्ञा, सम्यश्रद्धानो-पलब्धि-क्रियास्वभावत्वात्- सम्यग्दर्शन-ज्ञान-चारित्रात्मकत्वादित्यर्थः, इह यन् सम्यश्रद्धानो-पलब्धि-क्रियात्मकं तदिष्टार्थसाधकं दृष्टम्; यथा सम्यकपरिच्छेदवती रोगापनयनक्रिया, यच्चेष्टार्थसाधकं न भवति, तत् सम्यश्रद्धानो-पलब्धि-क्रियात्मकमपि न भवति, यथोन्मत्तप्रयुक्तक्रिया; तथा च शेषतीर्थानि । इदमुक्तं भवति-यथा वस्यचिद् निपुणवैद्यस्य सम्यग् रोगादिस्वरूपं विज्ञाय विशुद्धश्रद्धानवत आतुरस्य सम्यगौषधमयोगादिक्रियां कुर्वतोऽभिप्रेतार्थसिद्धियिते । एवं जैनतीर्थादपीति ॥ १०३८ ॥ अन्यनीर्थान्यप्येवंविधानि भविष्यन्ति, न, इत्याहनाभिप्पेयफलाई तयंगवियलत्तओ कुतित्थाई । वियलनयत्तणओ चिय वियलाई वियलकिरिय व्व ॥१०३९॥
सुगतादिप्रणीतानि कुतीर्थानि नाभिप्रेतफलानि । कुतः १, इत्याह- 'तयंगेत्यादि' तस्याभिप्रेतार्थस्याऽङ्गानि तदङ्गानि सम्यग्..नादीनि कारणानि, तद्विकलत्वान्- तद्रहितत्वात् , नयविकलत्वाच्च विकलानि तानि । सर्वैरेव ोकैकांशग्राहिभिर्नयैर्मिलितैः संपूर्णमनन्तधर्मात्मकं वस्तु निश्चीयते, शेषतीर्थानि त्वेक-व्यादिनयमात्रमतावलम्बित्वेन समग्रनयविकलान्येवेति तानि नयविकलानि, ततो
, अथवा सम्यग्दर्शन-ज्ञान-चारित्राणि त्रीणि यस्यार्थाः । तत् तीर्थ पूर्वोदितमिहाऽर्थो वस्तुपर्यायः ॥ १०३७ ॥ २ क.ग. 'हमत्थो' । ३ इह सम्यक्श्रद्धानो-पलब्धि-क्रिया-स्वभावतो जैनम् । तीर्थमभिप्रेतफलं सम्यक्परिच्छेद क्रियेव ॥ १०३८ ॥ ४ क. ग. 'र्थस्य सा' । २ नाभिप्रेतफलानि तदङ्गविकलात्वतः कुतीर्थानि । विकलनयत्वत एव विकलानि विकलक्रियेव ॥ १०३९॥
For Private and Personal Use Only

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339