Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Acharya Shri Kailassagarsuri Gyanmandir
www.kobetirth.org
Shri Mahavir Jain Aradhana Kendra
227
विशेपा०
अथ मूत्रालापकनिक्षेपस्याऽवसरः, तबाहजो सुत्तपयन्नासो सो सुत्तालावयाण निक्खेवो । इह पत्तलक्खणो सो निक्खिप्पइन पुण किंकज्जं? ॥९६८॥ सुत्तं चेव न पावइ इह मुत्तालावयाण कोऽवसरो ? । सुत्ताणुगमे काहिइ तण्णासं लाघवनिमित्तं ॥९६९॥
'कैरेमि भन्ते ! सामाइयं' इत्यादिमूत्रपदानां यो नाम-स्थापनादिरूपेण न्यासः, स मूत्रालापकनिक्षेपः । स चेह प्राप्तलक्षण:पानावसर एव, न पुननिक्षिप्यते-न पुनः मूत्रालापक इदानीमेव निक्षिप्यत इति भावः । किं कार्य-कस्माद्धेतोः', इत्याह- मूत्रमेव तावदिदानी न पामोति, अतः मत्रालापकानामिह निक्षेपे कर्तव्ये कोऽवसरः । इदमुक्तं भवति-मूत्रानुगम एव सूत्रमुच्चारयितव्यम्, उञ्चारिते च मूत्रे तदालापकविभागः, तद्विभागे च तनिक्षपः । अतः मूत्राभावात् कः सूत्रालापकानामिह निक्षेपेऽवसरः । तर्हि कदा तनिक्षेपो विधेयः, इत्याह-मूत्रानुगमे प्राप्त करिष्यति लाघवार्थ सूरिस्तनिक्षेपमिति ॥ ९६८ ॥ ९६९ ।।
अथ पूर्वापरासंबद्धतामाशङ्कय परिहरति--
इह जइ पत्तो वि तओ न नस्सए कीस भण्णए इहई । दाइज्जह सो निक्वेबमेत्तसामण्णओ नवरं ॥९७०॥
नन्विह प्राप्तावसरोऽपि यदि तकोऽसौ मूत्रालापकनिक्षेपो न न्यस्यते न विधीयते, तात्र किमर्थ भण्यते-'मूत्रालापकनिक्षेपश्च' इत्येवं निक्षेपतृतीयभेदत्वेन किमर्थमिहोपन्यस्यते ?, अनुगमेऽपि किमिति न भण्यते ? इति भावः । सत्यम्, किन्त्वोपनिष्पन्नादिना निक्षेपेण सह निक्षेपमात्रसाम्यात् नवरं केवल दर्यत एवाऽयमत्र, न तूपन्यस्यते, ग्रन्थगौरवभयात् ।। इति चतुर्दशगाथार्थः ॥९७०॥
॥ इति निक्षेपः समाप्तः॥ अथानुगमलक्षणं तृतीयमनुयोगद्वारं संवन्धोपदर्शनपूर्वकमाह
संपयमोहाईणं संनिक्खित्ताणमणुगमो कज्जो । सोऽणुगमो दुविगप्पो नेओ निज्जुत्ति-सुत्ताणं ॥९७१॥ १ यः सूत्रपदन्यायः स सूत्रालापकानां निक्षेपः । इस प्राप्तलक्षणः स निक्षिप्यते न पुनः किं कार्यन् ? ॥ ९६८ ॥ ___ सूत्रमेव न प्राप्नोनीह सूत्रालापकानां कोऽवसरः।। सूत्रानुगमे करिष्यति तल्यास लाघवनिमित्तम् ॥ ९६९॥ २ करोमि भदन्त ! सामायिकम् । २ इह यदि प्राप्तोऽपि सको न म्यस्यते कस्माद भण्यते इह ।। दयते स निक्षेपमात्रसामान्यतो नवरम् ॥ ५७०॥ ४ सांप्रतमोधादीनां संनिक्षिप्तानामनुगमः कार्यः । सोऽनुगमो द्विविकल्पो ज्ञेयो नियुक्ति-सूत्रयोः ।। २७१। ।
आधादीनां निक्षिप्तानां सतां सांप्रतमनुगमस्तव्याख्यानरूपः कार्य इत्यनुगमस्यावसरः। स च द्विविधा-नियुक्त्यनुगमः, मूत्रानुगमय। छन्दोऽनुवृत्या च कयाचिदित्यं व्यत्ययोपन्यासः । इत्थं च पुनईष्टव्यः- सूत्रानुगमः, निर्युक्त्यनुगमश्चेति । तथा चानुयोगद्वारेप्युक्तम्- "अणुगमे दुविहे पन्नत्ते, जहा- सुत्ताणुगमे, निज्जुत्तिअणुगमे य"। "निज्जुत्तिअणुगमे तिविहे पभत्ते, तं जहा-निक्खेवनिज्जुनिअणुगमे, उनग्यायनिज्जुत्तिअणुगमे, सुत्तफासिायनिज्जुत्तिअणुगमे य" इति ॥ ९७१ ।।
एतदेव नियुक्तिवैविध्य भाष्यकारोऽप्याहः
निजुत्ती तिविगप्पा नासो-वग्धाय-सुत्तवक्खाणं । निक्खेवस्साणुगया उद्देसाईहुवग्धाओ ॥ ९७२ ॥
नियुक्तिसिविकल्या त्रिभेदा। कथम् , इत्याह-'नासो-वग्याय-सुत्तवक्खाणं ति'न्यासो नामादिनिक्षेपः, पोद्वातः शास्त्रोत्पत्तिः, मत्र पनीनं, तेषां व्याख्यानम्-निक्षेपनियुक्ति, उपोद्वातनियुक्तिः, मूत्रस्पर्शिकनियुक्तिवेत्यर्थः । तत्र निक्षेपनियुक्तिरनुगता- अनुक्राना, पूर्वमेवोक्तंति यावदिति, अत्रैव प्रागावश्यक-सामायिकादिपदानां नाम-स्थापनादिनिक्षेपद्वारेण यत् व्याख्यानं कृतं, तेन निक्षेपनियुक्तिरनुगता मोक्ता द्रष्टव्यत्यर्थः। उपोद्धातनियुक्तिस्तूदेश-निर्देशादिभिरैरवगन्तव्येति ॥९७२ ॥
तान्येवोद्देशादीनि द्वाराण्याहउसे निदेसे य निग्गमे खत्त काल पुरिसे य । कारण पञ्चय लक्खण नए समोयारणाणुमए ॥ ९७३ ॥
किं कइविहं करस कहिं केसु कहं केच्चिरं हवइ कालं । कइसंतरमविरहियं भवा-गरिस-फोसणनिरुत्ती॥९७४| इदं गाथाद्वयमपि पुरस्ताद् विस्तरेण व्याख्यास्यते ॥ ९७३ ॥ ९७४ ॥ आक्षेप-परिहारौ तु यथासंभव केपुचिद् द्वारेष्वत्रापि विभणिपुः, उद्देश-निर्देशस्वरूपं तावदाह. .. अनुगमो द्विविधः प्रजप्तः, तद्यथा- 'सूत्रानुगमः, नियुक्त्यनुगमश्च । २ नियुक्त्यनुगमविविधः प्रज्ञप्तः, तद्यथा- निक्षेपनियुक्त्यनुगमः, उपोद्घाताने.
युक्त्यनुगमः, सूत्रस्वशिकनियुक्त्यनुगमश्च । ३ नियुकिनिविकल्या न्यासो-पोद्धातनपत्रव्याख्यानम् । निक्षेपस्यानुगता उद्देशादिभिरुपोदातः ॥ ९७२ ॥ उदेशो निर्देशश्च निर्गम क्षेत्रः कालः पुरुषश्च । कारण प्रत्ययो लक्षणं नयः समवतारणाऽनुमतः॥९७१॥ किं कतिविधं कस्य कुत्र केतु कथं कियश्चिरं भवति कालम् । कति सान्तरमविरहितं भाव-5ऽकर्ष-स्पर्शननिरुक्तिः ॥ ९७४॥
For Private and Personal Use Only

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339