Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
याऽवतारः ।। जयते- जीवानन्यत्वेन जीवाणमपि विविधम् - जाम, नयममाणम् , संख्या
223 विशेषा०
द्रव्य-क्षेत्र-काल-भावभेदाचतुर्विधं प्रमेयम् , प्रमेयचातुर्वैध्याच प्रमाणमपि चतुर्विधम् - द्रव्यप्रमाणम् , क्षेत्रमाणम् , कालभमा. णम् , भावप्रमाणं चेति, द्रव्यादिकं चतुर्विधं प्रमेयं प्रमीयतेऽनेनेति कृत्वा । तत्रेदं सामायिकाध्ययनं श्रुतज्ञानविशेषत्वेन जीवपर्यायवाजीवभावत्वाद् भावप्रमाणे समवतरति । आह- ननु भावममाणमपि त्रिविधम्-गुणप्रमाणम् , नयप्रमाणम् , संख्याप्रमाणं चेति । तत्र सामायिक क समवतरति ? इति । उच्यते- गुणप्रमाणे । ननु गुणप्रमाणमपि द्विविधम्- जीवगुणप्रमाणम् , अजीवगुणप्रमाणं च। तत्र सामायिक क समवतरति ? इति । उच्यते- जीवानन्यत्वेन जीवगुणप्रमाणे । ननु जीवगुणोऽपि त्रिविधः-ज्ञान-दर्शन-चारित्रभेदात् । सत्र क सामायिकस्याऽवतारः । उच्यते- बोधात्मकत्वाद् ज्ञानगुणे । ननु ज्ञानमपि प्रत्यक्षा-ऽनुमानो-पमाना-ऽऽगमभेदाच्चतुर्विधम् , नत्र केदमवतरति । इति । उच्यते- आगमे । ननु सोऽपि लौकिक-लोकोत्तरभेदात् द्विविधः । लोकोत्तरोऽपि मूत्रा-र्थो-भयरूपित्वात् त्रिविध एव, तत् केदं समवतरति ? इति । उच्यते सूत्रा-ऽर्थो-भयभेदात् त्रिविधेऽपि लोकोत्तर आगमे समवतरति, तत्स्वभावत्वात् तत्स्वरूपस्वादिति ॥ ९४६ ॥
एतदेवाह
जीवाणण्णत्तणओ जीवगुणे बोहभावओ नाणे । लोउत्तरसुत्तत्थोभयागमे तस्सभावाओ ॥ ९४७ ॥ व्याख्याताथैव ॥ ९४७ ॥ आह- नन्वात्मागमा-ऽनन्तरागम-परम्परागमभेदतोऽपि लोकोत्तरागमस्त्रिविधः, तत् क्वेदमवतरति !, इत्याशङ्कयाह
सुयओ गणहारीणं तस्सिस्साणं तहाऽवसेसाणं । एवं अत्ता-णंतर-परंपरागमपमाणम्मि ॥ ९४८ ॥
अत्थेण उ तित्थंकर-गणहर-सेसाणमेवमेवेदं । यथा जीवगुणादिष्वस्यावतारः, एवमात्मा-ऽनन्तर-परम्परागमपयाणेऽप्यवतारो मन्तव्यः । कथम् , इत्याह-मूत्रतो गणधरा
जीवानन्यवतो जीवगुणे बोधभावतो हाने । लोकोत्तरसूत्रार्थोभयागये तस्वभावात् ॥ १४॥ २ श्रनतो गणधारिणौ तरिद्रयाणां तथावशेषाणाम् । एवमामा उनन्तर-परम्परागमप्रमाणे ।। ९.४८॥
अर्धन तु तीर्थदर-गणधर शेषाणामेवमेवेदम् । णामिदमात्मागमः, नरेव तत्मत्रस्य निर्वर्तितत्वात , अत आत्मन एव सकाशादागमनमस्येति कृत्वा । तच्छिष्याणां तु जम्बूस्वाम्यादीनां सामायिकम्त्रमनन्तरागमः, अनन्तरादेव गणधरादागमनमागमोऽस्यति हेतोः। तथाऽवशेषाणां प्रभव-शयंभवादीनामेतत् सूत्रं परम्परागमः मूरिपरम्परयाऽऽगमनमागमोऽस्येति युक्तः। तदेवं मूत्रतो यथासंख्येन गणधरादीनामात्मागमादित्वयोजना कृता ॥९४८॥ अर्थनाप्येवमेवेदं सामायिक यथासंख्येन तीर्थकर-गणधर-शेपजम्बुप्रभृतीनामात्मागमा-ऽनन्तरागम-परम्परागमत्वेन वक्तव्यमिति ॥ ननु नयप्रमाणे समवतारोऽस्य भवति, नवा ? , इत्याशङ्कय गाथोत्तरार्धमाह
मूढनयं ति न संपइ नयप्पमाणेऽवयारो से ॥ ९४९ ॥ 'मंढनइयं सुयं कालियं, न नया समोयरंति इहं' इतिवचनाद् मृढनयं चिरन्तनमुनिभिः शिष्यव्यामोहभयाद् निषिद्धनयविचार संप्रति श्रुतम् , अतो नयप्रमाणे नाऽस्याऽवतार इति ॥ ९४९ ॥
आहे-ननु कियतः कालादर्थात् कालिकश्रुतेन नयविचारो निषिद्धः१, इत्याह
आसी पुरा सो नियओ अणुओगाणमपुहुत्तभावम्मि । संपइ नत्थि पुहुत्ते होज्ज व पुरिस समासज्ज ॥९५०॥
पुरा पूर्व चरणकरण-धर्मकथा-गणित-द्रव्यानुयोगलक्षणानां चतुर्णामनुयोगानामपृथग्भावे प्रतिमूत्रं चतुर्णापत्यवतारे स नयावतारो नियतो निश्चित आसीत् । सांप्रतं पुनरनुयोगानां पृथक्त्वे
"कालियसुर्य च इसिभासियाई तइया य सूरपन्नत्ती । सव्वो य दिद्विवाओ चउत्थओ होइ अणुओगो ॥१॥" इति वचनात् पार्थक्येन व्यवस्थापने सति नास्त्यसौ नयावतारः। किं सर्वथा , न, इत्याह- भवेत् वा प्राज्ञपुरुषविशेष समासाद्य कोऽपि कियानपीति । इदमुक्तं भवति- श्रीमदार्यरक्षितमूरीन् यावदेकैकस्मिन् सूत्रेऽनुयोगचतुष्टयव्याख्यानम् , नयविचारश्च विस्तरेणाऽऽसीत् । ततश्च तैरेव श्रीमदायरक्षितमूरिभिर्विचारबाहुल्या मुह्यतः शिष्यानवलोक्य चत्वारोऽप्यनुयोगा भेदेन व्यवस्थापिताः, तद्यथा-कालिकश्रुते चरणकरणानुयोग एवं व्याख्येयः, उत्तराध्ययनादिषु धर्मकथानुयोगः, सूर्यप्रज्ञप्त्यादिषु गणितानुयोगः, दृष्टिवादे
, मूढनयमिति न संप्रति नयप्रमाणेऽवतारस्तस्य ॥ ९४९॥ २ मूढनयिकं श्रुतं कालिक, न नयाः समवतरन्तीह । । आसीन पुरा स नियतोऽनुयोगानामपृथग्भावे । संप्रति नास्ति पृथक्त्वे भवेद् वा पुरुष समासाद्य ॥ ९५०॥ कालिकश्रुतं चर्षिभाषितानि तृतीया च सूरप्रज्ञप्तिः । सर्वच दृष्टिवादश्चतुर्यको भवत्यनुयोगः ॥1॥
For Private and Personal Use Only

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339